SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ -१३ ] प्रथमः स्तबकः विसरविसृत रजोभरपरिमलितस्यापि अत्युज्ज्वलस्य महीमहिला विधृतदुकूलचेलस्येव, भगवदहं द्विमलकीर्तिपुञ्जस्येव, व्योमचरवनितावदनविधुविलीनचन्द्रकान्त शिलातलविगलद्वारिधाराभिर्मन्द गन्धर्वहकन्दलस्पन्दनान्दोलितमाकन्दतरुसंदोहशिख रच्युतपक्व फलप्रसृत रसधोरणीभिः पम्फुल्ल्यमानमल्लिकातल्लजमञ्जरी संजरीजृम्भमाणमकरन्दझरीभिर्गगनचरललनाजनकुलकलितकलगानक - काकालविद्रुतविधुमणिशिलातलविसृतस्रवन्तीभिश्च निरन्तरोपत्यकाभागस्य नॅजकान्तिकल्लोलपरिहसितकुलाचलस्य रजताचलस्योत्तरश्रेण्यामलकाभिधाना पुरी परिवर्तिता । ५ विद्याधरवनिताः खेचर्यस्तासाम् अवनस्य न विद्यन्ते वनानि यस्मिंस्तथाभूतस्येति विरोधः परिहारपक्षे अवनस्य रक्षकस्य, रवि सूर्यं धत्त इति दधानस्तस्य धृतवतोऽपि अरवि सूर्याभावं दधानस्येति विरोधः । परिहारपक्षे धीयते यस्मिन्निति धानम् अरविन्दानां कमलानां धानं तस्य, सुरभीणि सुगन्धीनि यानि वनकुसुमानि तेषां विसरात् समूहाद् विसृतेन निःसृतेन रोभरेण धूलिसमूहेन परिमलितस्यापि परितः मलं संजातं यस्मिंस्तथाभूतस्यापि १० अत्युज्ज्वलस्य निर्मलत रस्येति विरोधः । परिहारपक्षे सुरभिवनकुसुमविसरविसृतपरागभरेण परिमलितस्यापि सुगन्धितस्यापि 'रजः परागे रेणो तु' इति विश्वलोचनः । 'भवेत्परिमलश्चित्तहारिगन्ध विमर्दयोः' इति च विश्वलोचनः । महीति — मह्येव पृथिव्येव महिला पुरन्ध्री तया विधृतं यद् दुकूलचेलं क्षौमवस्त्रं तस्येव, भगवदिति - भगवदर्हतो भगवज्जिनेन्द्रस्य विमला निर्मला या कोर्तिस्तस्याः पुञ्जः समूहस्तयेव, व्योमेति — व्योमचरवनितानां विद्याधरीणां वदनानि मुखान्येव विधवश्चन्द्रास्तैविलीनानि विद्रुतानि यानि चन्द्रकान्त शिलातलानि शशिकान्त - १५ प्रस्तरफलकानि तेभ्यो विगलन्त्यः पतन्त्यो या वारिधारास्ताभिः मन्देति मन्दगन्धवहेन मन्दवायुना कन्दलस्पन्दनं यथा स्यात्तथान्दोलिताः कम्पिता ये माकन्दतरव आम्रवृक्षास्तेषां संदोहः समूहस्तस्य शिखरेभ्यश्च्युतानि पतितानि यानि पक्व फलानि तेभ्यः प्रसृता या रसधोरण्यो रससंततयस्ताभिः, पम्फुल्यमानेति – पम्फुल्यमाना अतिशयेन विकसन्तो ये मल्लिकातल्लजा मालती श्रेष्ठास्तेषां मञ्जरीषु संजरीजृम्भमाणा अतिशयेन वर्धमाना या मकरन्दझर्यस्ताभिः, गगनेति - गगनचराणां विद्याधराणां ये ललनाजनाः स्त्रीसमूहास्तेषां कुलेन कलिता कृता २० या कलगानकला मधुर संगीत वैदग्धी तस्याः काले विधृतानि समधिष्ठितानि यानि विधुमणिशिलातलानि चन्द्र- " कान्तमणिकुट्टिमानि तेभ्यो विसृता निःसृता याः स्रवन्त्यो नद्यो जलधारा इति यावत् ताभिश्च निरन्तरेतिनिरन्तर उपत्यकाभागो यस्य तस्य 'उपत्यकाद्रेरासन्ना भूमिरूर्ध्वमधित्यका' इत्यमरः । नैजेति - नैजकान्तिकल्लोलः विद्याधरियोंका अवन-रक्षक था ), रवि-सूर्यको धारण कर रहा था फिर भी सूर्याभावको धारण कर रहा था ( पक्षमें अरविन्दधान-कमलोंको धारण करनेवाला था ), २५ और सुगन्धित वनपुष्पोंके समूहसे फैली हुई धूलिके समूह से यद्यपि परिमलित – सब ओरसे मलिन था फिर भी अत्यन्त उज्ज्वल था ( परिहार पक्ष में सुगन्धित वनपुष्पोंके समूह से फैली हुई परागसे परिमलित - अत्यन्त सुगन्धित था तथा अत्यन्त देदीप्यमान था ) । वह विजयार्ध पर्वत ऐसा जान पड़ता था मानो पृथिवीरूपी स्त्रीके द्वारा धारण किया हुआ रेशमी वस्त्र ही हो, अथवा जिनेन्द्र भगवान्की निर्मलकीर्तिका समूह ही हो। उस पर्वतका समीप - ३० वर्ती प्रदेश विद्याधरियोंके मुखरूपी चन्द्रमासे विद्रुत चन्द्रकान्तमणियोंके शिलातलसे झरते हुए जलकी धाराओंसे, मन्द मन्द वायुके द्वारा धीरे-धीरे हिलते हुए आम्रवृक्षोंके समूहके शिखरोंसे गिरे हुए पके फलोंके फैली हुई रसकी धाराओंसे, अत्यन्त विकसित श्रेष्ठ मालतीके पुष्पसमूह के भीतर बढ़ते हुए मकरन्दके झरनोंसे तथा विद्याधरियोंके समूहसे अधिष्ठित सुन्दर गानकलाके समय विद्रुत चन्द्रकान्तमणियोंके शिलातलसे निकली हुई निर्झरिणियोंसे ३५ निरन्तर व्याप्त था । साथ ही वह विजयार्धपर्वत अपनी कान्तिकी तरंगों से कुलाचलोंकी हँसी कर रहा था । उस बिजयार्धपर्वतकी उत्तरश्रेणीपर अलका नामकी नगरी है । २ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy