SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ १५ पुरुदेवचम्पूप्रबन्धे [ १९१३पङ्क्तिभिः सदानीतवन्दनमाले, सकलगीर्वाणपरिषन्नयनपरितोषमूले 'आलेख्यलिखितैरिव निश्चलाङ्गः कुरङ्गः संततसंश्रूयमाणगानकलाप्रवीणसस्यस्थलोपालकबालस्त्रैणनिराकृताभिः पुनस्तदोयनयनमोनभ्रान्त्या प्रतिनिवृत्ताभिर्गगनकाननच्युतपुष्पमञ्जरीरिव समापतन्तीभिर्बकावलोभिः प्रक्लृप्तकेतनजाले, निरालम्बतया नभोऽङ्गणनिपतितस्वर्गकखण्डसंदेहविषये गान्धिलविष्टपे, बाभा५ स्यमानस्यानेकप्रस्थंकलितस्याप्यतीतमानस्य प्रसूतानेकपादस्यापि नगेन्द्रस्य, विचित्रवनराजिविराजितस्यापि समाश्रितविद्याधरवनितानामवनस्य रवि दधानस्याप्यरविन्दधानस्य, सुरभिवनकुसुमदण्डस्तेन निर्मूलिता उत्पाटिता या अन्तरिक्षाकूपारस्य गगनसागरस्य पद्मिनीनां कमलिनीनां हरितपत्रमाला हरितदलपङ्क्तयस्ताभिरिव। सकलेति-सकलगीर्वाणानां निखिलदेवानां या परिषद् सभा तस्या नयनानां नेत्राणां परितोषस्य मूलं प्रमुखकारणं तस्मिन्, आलेख्यलिखितैरिव चित्राङ्कितैरिव निश्चलाङ्गैः निश्चलशरीरैः कुरङ्गमृगैः, संततेति-संततं निरन्तरं संश्रूयमाणा समाकर्ण्यमाना या गानकला गोतवैदग्धी तस्यां प्रवीणानि निपुणानि यानि सस्यस्थलीपालकबालस्त्रैणानि धान्यक्षेत्ररक्षकबालस्त्रीनिकुरम्बाणि तैः निराकृताभिविद्राविताभिः, पुनरिति-भूयस्तदीयनयनेषु तदीयलोचनेषु मीनभ्रान्त्या शफरसंदेहेन प्रतिनिवृत्ताभिः प्रत्यावृत्ताभिः, गगनेतिगगनमेव काननं नभोगहनं तस्माच्च्युता पतिता याः पुष्पमञ्जर्यस्ताभिरिव बकावलीभिः मोनभुक्पङ्क्तिभिः, प्रक्लृप्तानि रचितानि केतनजालानि पताकानिकुरम्बाणि यस्मिन् तस्मिन् निरालम्बतया निराधारत्वेन नभोङ्गणाद् गगनाजिरात् निपतितं यत् स्वर्गकखण्डं त्रिदिवैकशकलं तस्य संदेहस्य विषये गोचरे । एतादृशस्य रजताचलस्य विजयापर्वतस्य उत्तरश्रेण्याम् अलकाभिधाना अलकानामधेया पुरी परिवर्तिता विद्यमाना वर्तते इति क्रियासंबन्धः । अथ तमेव रजताचलं वर्णयितुमाह-बाभास्यमानस्य अतिशोभमानस्य अनेकप्रस्थैः नानापरिमाणविशेषैः कलितस्यापि सहितस्यापि अतीतमानस्य परिमाणरहितस्येति विरोधः, परिहारपक्षे अनेकशिखरसहितस्यापि अत्युन्नतस्य 'प्रस्थोऽस्त्रियां मानभेदे सानावुन्मितवस्तुनि' इति मेदिनी । प्रसूताः समुत्पन्ना अनेकपादा अनेकचरणा यस्य तथाभूतस्यापि नगेन्द्रस्य न गच्छन्तीति नगास्तेषामिन्द्रस्येति विरोधः योऽनेकपादसहितः स कथं नगच्छतां शिरोमणिरिति भावः, परिहारस्तु अनेकप्रत्यन्तपर्वतसहितस्यापि पर्वतश्रेष्ठस्य 'पादो अध्ने तुरीयांशे शैलप्रत्यन्तपर्वते । चरणे च मयखेच' इति मेदिनी। विचित्राणि विविधानि यानि वनानि काननानि तेषां राजिभिः श्रेणिभिः विराजितस्यापि शोभितस्यापि समाश्रितास्तत्रस्थिता या नेत्रोंके सन्तोषका मूल कारण था। उसमें उड़ती हुई बगुलाओंकी उन पंक्तियोंसे सदा २५ पताकाओंके समूह फहराते रहते हैं जो कि चित्रलिखितके समान निश्चल अंगोंके धारक हरिणोंके द्वारा निरन्तर सुनी जानेवाली गानकलामें प्रवीण धानके खेतोंकी रक्षा करनेवाली लड़कियोंके द्वारा दूर भगायी जाती थीं परन्तु उन लड़कियोंके नेत्रोंमें मछलियोंकी भ्रान्तिसे पुनः लौटकर आती थीं, अथवा जो आकाशरूपी वनके गिरे हए फूलोंकी मंजरियोंके समान जान पड़ती थीं। उस देशमें एक विजयाध पर्वत सुशोभित था। वह विजया अनेक ३० प्रस्थों-धान्य नापनेके अनेक परिमाणोंसे सहित होनेपर भी अतीतमान था-परिमाणोंसे रहित था (परिहार पक्षमें अनेक शिखरोंसे सहित था तथा अतिशय ऊँचा था), यद्यपि उसके अनेक पाद - पैर थे फिर भी वह नगेन्द्र नहीं चलनेवालोंमें श्रेष्ठ था (परिहार पक्षमें अनेक प्रत्यन्त पर्वतोंसे सहित था और पर्वतोंमें श्रेष्ठ था ), नाना प्रकारके वनोंकी पंक्तियोंसे सुशो भित था और फिर भी सब ओरसे आयी हुई विद्याधरियोंके लिए वनसे रहित था (पक्षमें ३५ १. सस्यस्थलीपालकबालिकानामुल्लोलगीतश्रुति निश्चलाङ्गम् । यत्रैणयूथं पथि पान्थसार्थाः सल्लेप्यलीलामयमा मनन्ति ॥ धर्मशर्माभ्युदये । २. गन्धिलविषये क० । ३. भाभासमान क०। ४. प्रस्थैरुदस्थैः कलितोऽप्यमानः पादैरमन्दैः प्रसृतोऽप्यगेन्द्रः । युक्तो वनैरप्यवनः श्रितानां यः प्राणिनां सत्यमगम्यरूपः ॥ धर्मशर्माभ्युदये । २० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy