SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ -१३ ] प्रथमः स्तबकः न्द्रमृणालदण्डमण्डिततया, घननीलगगनतललोलम्बचुम्बितकाञ्चनगिरिकणिकतया च लक्ष्मीनिवासभूतलवणोदधिमध्यसंजातमञ्जुलकजसंभावनासंपादके जम्बुद्वीपे विराजमानस्य लवणतरङ्गिणीरमणपयोमयस्नेहपरीतजम्बूद्वोपभाजनमध्यप्ररूढदीपकलिकाशङ्काकरस्यामरधराधरस्य प्रत्यग्दिशाश्रिते, फलशालिशालीवनोपान्तमनुपतन्तीभिस्तद्विषयवास्तव्यनानानोकहशाखाशिखासमुद्भूतसमीरसमाकृष्टसुरापगागलितशैवालमालाभिरिव, समुन्नततरुतरुणसमालिङ्गितनभोलक्ष्मीवक्षःस्थलत्रुटितोज्झितमरकतमयमालामणिश्रेणिभिरिव, तद्देशमध्यस्थलालंकारभूतविजयाधंशिखरिसुरदन्तिसमुदस्ततुङ्गतमशृङ्गहस्तनिर्मूलितान्तरिक्षाकूपारपद्मिनीहरितपत्रमालाभिरिव शुकलोका हंससमूहास्तैविराजितं तीरं यस्य तेन लवणाकरेण लवणोदेन परिवृते परिवेष्टिते, अधःस्थितकुण्डलीन्द्र एव मृणालदण्डस्तेन मण्डिततया नीचैःस्थितशेषनागविसदण्डशोभिततया, घननीलमतिशयनीलं घनमेंघर्वा नीलं यद गगनतलं तदेव लोलम्बा भ्रमरास्तैश्चम्बितः काञ्चनगिरिणिका सुमेरुणिका यस्य तस्य भावस्तया, लक्ष्म्या १० निवासभूतं लवणोदधिमध्यसंजातं लवणसिन्धुमध्यसमुद्भूतं यत् मञ्जुलकजं मनोहरकमलं तस्य संभावनायाः समुत्प्रेक्षायाः संपादके समुद्भावके जम्बुद्वीपे प्रथमद्वीपे विराजमानस्य शोभमानस्य । लवणतरङ्गिणीरमणस्य लवणसमुद्रस्य पयोमयस्नेहेन जलरूपतैलेन परीतं व्याप्तं यत् जम्बूद्वीपभाजनं जम्बूद्वीपपात्रं तस्य मध्ये प्ररूढा प्रद्योतमाना या दीपकलिका तस्याः शङ्काकरस्य संदेहोत्पादकस्य अमरधराधर पश्चिमाशास्थिते, गन्धिलविषये तन्नामदेशे, कथंभूते गन्धिलदेशे, शुकपङ्क्तिभिः कीरणिभिः सदानीता १५ शश्वत्प्रापिता वन्दनमाला यस्मिस्तथाभूते, कथंभूताभिः शुकपङ्क्तिभिरिति तदेव विशिनष्टि-फलेति-फलशालीनि प्रसवशोभीनि यानि शालिवनानि सस्यक्षेत्राणि तेषामुपान्तं समीपम् अनुपतन्तीभिरागच्छन्तीभिः, तद्विषयेति-तद्विषयवास्तव्याः तद्देशस्थिता ये नानानोकहा विविधवृक्षास्तेषां शाखानां शिखाभिरग्रभागैः समुद्भूतो यः समीरः पवनस्तेन समाकृष्टाः सुरापगाया वियद्गङ्गाया गलिताः पतिता याः शैवालमाला जलनीलोपङ्क्तयस्ताभिरिव, समुन्नतेति-समुन्नततरवः समुत्तुङ्गवृक्षा एव तरुणा युवानस्तैः समालिङ्गितं समाश्लिष्टं यद् नभोलक्ष्मी- २० वक्षःस्थलं गगनश्रिया उरःस्थलं तस्मात् आदी त्रुटिताः पश्चादुज्झिताः पतिता या मरकतमयमालानां हरितमणिमयमालानां मणिश्रेणयो मणिपङ्क्तयस्ताभिरिव, तद्देशेति-तद्देशमध्यस्थलस्यालंकारभूतो यो विजयाशिखरी खेचराद्रिः स एव सुरदन्ती तस्य समुदस्तं समुत्क्षिप्तं तुङ्गतममत्युन्नतं यत् शृङ्गं शिखरं तदेव हस्तः शुण्डा घिरा हुआ जम्बूद्वीप है। वह जम्बूद्वीप, नीचे स्थित शेषनागरूपी मृणालदण्डसे सुशोभित होने तथा अत्यन्त नील आकाशतलरूपी भ्रमरोंसे चुम्बित सुमेरुपर्वत रूपी डंठलसे युक्त २५ होनेके कारण, लवण समुद्र के मध्यमें उत्पन्न हुए लक्ष्मीके निवासभून मनोहर कमलकी सम्भावनाको उत्पन्न कर रहा है। उस जम्बूद्वीपमें वह सुमेरु पर्वत सुशोभित है जो कि लवण समुद्रके जलरूपी तैलसे व्याप्त जम्बूद्वीपरूपी पात्रके बीच में उत्पन्न दीपककी लौकी शंका करता रहता है। उसी सुमेरुपर्वतकी पश्चिम दिशामें एक गन्धिल देश है। उसं गन्धिलदेशमें उन तोताओंकी पंक्तियोंसे सदा वन्दनमाला बँधी रहती है जो कि ३० फलोंसे सुशोभित धान्य के वनोंके समीप बार-बार आती रहती है, जो उस देशमें रहनेवाले नाना वृक्षोंको डालियोंके अग्रभागसे उत्पन्न वायुके द्वारा खिंची हुई आकाशगंगासे पतित शेवालकी सन्ततिके समान जान पड़ती हैं, जो अत्यन्त उन्नत वृक्षरूपी तरुण पुरुषोंके द्वारा आलिगित आकाश लक्ष्मीके वक्षःस्थलसे टूट कर गिरे हुए हरे मणियोंकी मालाके मनकोंकी श्रेणीके समान जान पडती है. अथवा उस देशके मध्यस्थलके अलंकारस्वरूप विजयार्धपर्वत । रूपी ऐरावत हाथीके ऊँचे उठे हुए अत्यन्त उन्नत शिखर रूपी सूंडके द्वारा उखाड़ी हुई आकाश रूपी समुद्रकी कमलिनियोंके हरे पत्तोंकी मानो माला ही हों। वह देश समस्त देवसभाके Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy