SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ पुरुदेवप्रबन्धे $ ११ ) श्रीमद्गोतमनामधेयगणभृत्प्रोवाच यां निर्मलां ५ ख्यातश्रेणिकभूभृते निपतेराद्यस्य रम्यां कथाम् । तां भक्त्यैव चिकीर्षतो मम कृतिश्चम्पूप्रबन्धात्मिका वेलातीत कुतूहलाय विदुषामाकल्पमाकल्पताम् ॥ ११॥ $ १२ ) जातेयं कवितालता भगवतो भक्त्याख्यबीजेन मे चञ्चत्कोमलचारुशब्दनिचयैः पत्रैः प्रकामोज्ज्वला । वृत्तैः पल्लविता ततः कुसुमितालंकारविच्छित्तिभिः संप्राप्ता वृषभेशकल्पकतरुं व्यङ्गयश्रिया वर्धते ||१२|| $ १३ ) अथ विशालवीचिमालाविक्षिप्तविविधमौक्तिकपु जयंजातमरालिका भ्रमसमागतदृढा१० लिङ्गनमङ्गलतरङ्गित कौतुकमराललोकविराजिततीरेण लवणाकरेण परिवृते, अधः स्थितकुण्डली [ 21823 शिखरिणीच्छन्दः । $ ११ ) श्रीमदिति -- श्रीमद्गोतमनामधेयगणभृत् भगवतो वर्धमानस्य प्रधानगणधरः ख्यातश्रेणिकभूभृते प्रसिद्धश्रेणिकमहोपालाय आद्यस्य प्रथमस्य जिनपतेर्वृषभजिनेन्द्रस्य निर्मलां निर्दोषां रम्यां मनोहारिणीं यां कथां प्रोवाच जगाद, तां कथां भक्त्यैव न तु धनादिवाञ्छयैव चिकीर्षतः कर्तुमिच्छतः ममाद्दासस्य चम्पूप्रबन्धात्मिका चम्पूसन्दर्भरूपा 'गद्यपद्यमयं काव्यं चम्पूरित्यभिधीयते' इति चम्पूलक्षणम् । कृतिः रचना, १५ विदुषां काव्यमर्मज्ञानां वेलातीत कुतूहलाय निर्मर्यादकौतुकाय आकल्पं कल्पकालपर्यन्तम् आकल्पतां भवतु । शार्दूलविक्रीडितं छन्दः ॥ ११ ॥ $ १२ ) जातेयमिति - भगवतो वृषभदेवस्य भक्त्याख्यबीजेन भक्त्यधिधान बोन जाता समुत्पन्ना मेऽर्हद्दासस्य इयं कवितालता काव्यवल्लरी, चञ्चन्तः शोभमानाः कोमलाः श्रुतिसुभगाः चारव मनोहरार्थप्रतिपादकाश्च ये शब्दास्तेषां निचयैः समूहैः पत्रः पर्णैः प्रकाममतिशयेनोज्ज्वला, वृत्तंश्छन्दोभिः पल्लविता किसलयिता ततस्तदनन्तरम् अलंकारविच्छित्तिभिरुपमारूपकाद्यलंकार शोभाभिः कुसुमिता पुष्पिता, २० वृषभेश एव कल्पतरुस्तं पुरुदेवकल्पानोकहं संप्राप्ता संश्रिता सती व्यङ्ग्यश्रिया ध्वनिलक्ष्म्या वर्धते । यथा तरुमाश्रित्य लता वर्धते तथा मदीया कवितालता भगवन्तं वृषभमाश्रित्य वर्धत इति भावः । रूपकालंकारः, शार्दूलविक्रीडितं छन्दः । १३ ) अथ - प्रस्तावनानन्तरं कथामारभते - विशालवीचिमालाभिर्बृहत्तरङ्गसंततिभिः विक्षिप्तेषु विप्रकीर्णेषु विविधमौक्तिकपुजेषु नानामुक्ताफलराशिषु संजातः समुत्पन्नो यो मरालिकाभ्र हंसी संदेहस्तेन समागताः समायाताः, दृढालिङ्गनमङ्गलेन तरङ्गितं वृद्धिगतं कौतुकं येषां तथाभूता ये मराल २५ हों ॥ १ ॥ $११ ) श्रीमदिति - श्रीमान् गौतम नामक गणधरने प्रसिद्ध श्रेणिक राजाके लिए आदिजिनेन्द्रकी जो निर्मल और रमणीय कथा कहीं थी उसे भक्तिसे ही बनानेकी इच्छा करनेवाले मुझ अर्हद्दासकी यह चम्पूप्रबन्ध रूप रचना कल्पकाल पर्यन्त विद्वानोंके अपरिमित कौतूहलके लिए हो ||११|| १२ ) जातेयमिति - जो भगवान् के भक्तिनामक बीज से उत्पन्न हुई है, शोभायमान कोमल एवं मनोहर अर्थके प्रतिपादक शब्दोंके समूह रूप पत्तों से अत्यन्त ३० उज्ज्वल है, वसन्ततिलका आदि छन्दोंसे पल्लवित है, और अलंकारों की शोभासे पुष्पित है ऐसी मेरी यह कविता रूपी लता वृषभजिनेन्द्ररूपी कल्पवृक्षको प्राप्त होती हुई ध्वनिरूपी लक्ष्मीसे बढ़ रही है ||१२|| १३ ) अथेति - तदनन्तर विशाल तरंगोंकी सन्ततिके द्वारा फैलाये हुए नाना प्रकार के मोतियोंकी राशि में समुत्पन्न हंसियों के भ्रमसे आगत, गाढ आलिंगनरूप मंगलसे बढ़े हुए कौतुकसे युक्त हंसोंसे जिसका तीर सुशोभित हो रहा है ऐसे लवणसमुद्रसे ३५ १. चम्पु क० । २. क्षेत्रच्छदैः पूर्वविदेहमुख्यैरधः स्थितस्फारफणीन्द्रदण्डः । चकास्ति रुक्माचलकणिको यः सद्म श्रियः पद्म इवाब्धिमध्ये | धर्मशर्माभ्युदय प्र० स० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy