SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ गजवृषभ वस्त्रचक्राम्बुजगत्वा महापूतजिनालयं गीर्वाणेन्द्रास्त्रिजगतां गुणश्रेणी देव त्रिभुवनपते गुरुवियोग हुताशनदीपितं घोटाटोपस्फुटितवसुधा छायासु चकोराक्षी सेयं चक्रभ्रान्तिमुदारदण्ड चक्री ततः समाहूय चक्रे चक्रस्य पूजां चञ्चच्चन्दन कल्पकद्रुकुसुमैः चतुर्णिकायत्रिदशास्तदानीं चन्द्रात्मना सुधाब्धौ चारुलक्षणसंपन्न चिरमुपगतामेतां चिराच्छयालुं सद्धर्मं चैत्रे मासवरे धरेश्वरसती कल्पकतरोः [ घ ] [ च ] Jain Education International [ छ ] [ ज ] जग्राह पाणी नरपालपुत्रीं जीभूताः केशा विभुशिरसि जन्तुः पापवशादवाप्त जम्बूद्वीपमहाम्बुजस्य जम्बूद्वीपे सुरशिखरिणः जयकुञ्जरमारूढः जयन्तु श्रीमन्तः जयतां मृदुगम्भीरै जयवर्मेति विख्यातो जयश्रिया यत्र वृते जयागारे चक्रे विजितरविबिम्बे जयेश नन्देति गभीर जातेयं कवितालता जायापत्योर्मेल केलिगेहे जिननन्दनद्रुमोऽयं परिशिष्टानि ८.३२.३०३ २.२३.६५ ४.६०.१७७ ८.३६.३१३ १०.४७.३७१ ३.८.१०१ २.९.५५ १०.१२.३५३ २.२५.६६ ९.१.३२१ ५.१२.२०१ ४.५४.१७२ ४.३३.१६२ २.७१.९६ ४.१३.१४५ ४.५२.१७१ ४.३८.१६५ ३. २४.११४ २.५९.९१ ८.३.२८३ ७.२८.२७१ ८.६.२८४ २.१.४९ ९.२९.३४१ १.१०.५ १०.५०.३४३ १.५४.३५ ३.६१.१३४ ३.५७.१३२ १.६६.४२ १.१२.६ २.६६.९४ ५.३१.२१४ जिनस्त्रिलोकीजनवन्द्यपादो जिनबालशीतरश्मिर् जिनेन्दोरुन्मीलत्पदकमलजीयादादिजिनेन्द्रवासरमणिः जीवं जीवं प्रति जीवादिमोक्षपर्यन्त जेता समस्तहरितां तज्जलं जलदोद्गीर्णं ततः कतिपयैरेव ततः कल्याणि कल्याणं ततश्चक्रधरस्यास्य ततः प्रभाते परितुष्टचित्तः ततः श्रीमान् लेखाचल इव ततः स्तनयवाङ्मय [ त ] ततः पूर्वमुखं स्थित्वा ततः समरसंघट्टे ततश्चक्रधरापायाल ततो जयजयारावततो जिनार्भकस्यास्य ततो दिव्याम्बरधरं ततो देवः श्रीमान् ततो धीरोदारः ततो न्यपात क्षितिपेन ततोऽसौ कालान्ते ततोऽस्य चेतसीत्यासीच् ततो भरतभूपतिः ततः शक्राज्ञया देव ततः समागत्य मुदा मरुत्त्वान् ततः सानन्दमानन्द ततः सुबाहुप्रथितोऽहमिन्द्रः ततः सैन्यैः साकं ततोऽस्माकं यथाद्य स्यात् तत्कालकामदेव तत्तादृक्षमहोत्सवे तत्पादौ प्रणमन्नसौ तत्रत्यदेवस्त्वरितं समागाद् तत्रागुरुलसद्धूमतत्रानन्दात्त्रिभुवनपति For Private & Personal Use Only ३७९ ४.४६.१६९ ५.३२.२१४ १०.३३.३६५ १.२.२ १.३.३ ३.३१.११७ १०.२६.३६१ ९.३३.३४५ ९.३८.३४७ २.१७.६१ ८.२.३२१ ८.१०.२८७ ८.८.२८५ १.४०.२८ ७.३९.२७६ १०.१३.३५४ ३.५.१०० ५.६.१९४ ५.२.१८९ २.५५.८७ ७.३४.२७२ १.२७.१८ २.५८.९१ ३.६३.१३५ ७.२३.२६९ ९.२७.३४१ ४.५३.१७२ ७.४२.२७८ ७.१७.२६६ ६.२२.२३३ ९.८.३२९ ७.७.२५६ ६.४५.२४८ ५.२१.२०७ २.१२.५७ ९.३५.३४६ ३.२२.११२ ७.१२.२६० www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy