SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ ३७८ इति राज्ञानुयुक्तोऽसौ इति वचनमुदारं इति सुवचनमाध्वीं इति स्तुत्वा देव इतीरितस्वप्नफलानि बुद्ध्वा इमं चुचुम् मुक्तिश्रीः इमां मुनीन्द्रस्य गिरां इमां भर्तुर्वाचं कुवलय इत्यादिश्य क्षितिपतिरयं इत्यादिभिः स्फुटचमत्कृतिभिः इत्यादिवाचमवकर्ण्य इत्यादिकोमलवचोविसरैः इत्युक्त्वा पुनरप्युवाच इत्युक्तोऽयं वज्रजङ्घो इत्येकोनशतं पुत्रा इयं सुकमला पद्मा इष्टार्थदानाद्वर्णाच्च ईशानवासवधृतं धवलात [ उ ] उच्चोरः स्थलमाश्रिता उत्थाप्य वेगात्प्रणते सुते ते उत्थाय वेगेन धराधिराजः उदारपुत्रोऽपि भवान्गृहं मे उद्भिन्नस्तनकुड्मले उद्यन्मन्द्रजयानकध्वनि उपस्थिते कार्ययुगे [ ए ] एकोत्तरं शतमिमे मधुरा एतामुत्पलखेटनामनगरीं एतौ खचरभूमीश एवं जिनेन्द्रमहिमोत्सव - एवं नाकाधिराजस्य एवं पापविपाकेन Jain Education International एवं प्रस्थाय सैन्यैः एवं मण्डितविग्रही एवं मोहवशाद्यथामति एवं शच्या भूषितं देवदेवं एवं शासित राज्यस्य पुरुदेव चम्पूप्रबन्धे ३.१७.१०७ ३.४१.१२१ ३.१९.१०९ २.६३.९३ १०.३९.३६९ ५.३७.२१८ ३.१५.१०७ ६.२१.२३३ १०.१४.३५५ ४.३७.१६४ ८.२०.२९२ ४.७०.१८५ २.२१.६४ २.५०.८४ ६. ३९.२४६ ९.११.३३० ६.११.२२७ ४.६५.१७९ ३.३९.१२० ७.२.२५४ ३.१०.१०३ २.५१.८५ ७.१.२५१ ८.५.३२४ २.११.५६ ६.४७.२४९ २.२.४९ ८.७.२८५ २.६९.९५ ५.२९.२१३ १.३८.२६ ९.१९.३३६ २.५७.९० ८.९.२८६ कचतिमिरे लोलदृशो कटीमण्डलमेतस्याः कण्टकालग्नवालाग्रान् कण्ठीरवकण्ठरवो कण्ठे मञ्जुलकुञ्जरारि कथा प्राग्जन्मकलिता कदाचिन्मणिप्रभातरल कदाचित्सधाग्रे कदाचिद्वैराग्यादथ कनककलशजालं क्षीरवार्धी करणीयं नरेन्द्रस्य कर्मक्ष्मारुहमूलजालसदृशान् कलाविलाससदनं कलासरणिलासिका कल्पामरवरघण्टा कल्याणं कलयन्तु कान्तारचर्यां संगीर्य किमेष सुरनायकः किमेष: पाथोधि: किं रौप्याद्रिरयं घनः किमु क्रिया: कल्याणं [क] कीर्तीन्दुमण्डलोपेता कुटिल युगं तस्य कुन्दसुन्दरयशोविशोभितः कृतार्थं स्वात्मानं केशवरच परित्यक्त कैवल्यं वृषभस्य धार्मिककोमलाङ्ग कुसुमास्त्रपताके taaranगुणाम्बुधिः क्षणं तत्र स्थित्वा क्षोणीकल्पतरोजिनस्य क्ष्माभृत्प्रोत्तुङ्गसिन्दूरित खगानां राजापि खलतां खलतामिवाफलां खेचरीचित्तलोहानां [ख] For Private & Personal Use Only ५.१४.२०४ ३.४५.१२६ गङ्गीयन्ति सदा समस्त [ग] ४.१६.१४७ ४.७.१४३ ८.४.२८३ ४.४९.१७० ६. ३४.२४२ २.१५.६० ३.२१.११२ २.७.५३ १०.४१.३६८ ५.४.१९३ २.१०.५६ ७.४०.२७७ १.२५.१७ १.२४.१६ ४.५०.१७० १.८.५ ३.९.१०२ ३.२०.१९१० ९.१३.३३२ ५.१०.१९९ १.१.१ ४.३५.१६२ २.४७.८२ ३.६२.१३५ ८.१४.२९० ३.४७.१२७ ८.४२.३१५ २.३८.७७ ८.३७.३१३ ७.३८.२७६ ६.१.२२२ ९.६.३२७ १.३३.२२ १०.९.३५२ १.३१.२१ १. १९.१३ www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy