SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ ३८० १.६२.३९ ५.२५.२१२ ४.२७.१५८ ४.२८.१५९ ४.६३.१७८ ९.३०.३४३ ९.१७.३३४ ४.६.१७९ २.१६.६१ ३.६५.१३८ ४.६१.१७७ १.४८.३२ ६.१२.२२८ ७.५.२५६ ९.१५.३३३ ८.४३.२९८ ३.५०.१३० ५.१८.२०५ २.४६.८१ तत्रावलोक्य शतबुद्धितत्रापितं कचकुलं कलशाम्बुतत्रागतान्कुशलकोमलतत्रास्थानं विगाह्य तत्रोत्सवद्वन्द्वविज़म्भमाणतथा भवत्पिता धीरस् तदनु विनटद्वाजितदा जयानकध्वानतदा जयश्रीरुभयोः तदा तादृग्रूपं तदादि तदुपज्ञं तद् तदा दुन्दुभिनिध्वानतदा देवे पृथ्वीमवति तदा सुरेन्द्रो रसभङ्गभीत्या तदायुर्जलधेमध्ये तदानीं क्षोणीशे वितरति तदानीं योगीन्द्र तदा तादृङ् नाटये विलसति तदूरुकान्ति स्वकरे चिकीर्षतदेति तद्वचः श्रुत्वा तद्वक्त्राब्जरुचिप्रवाहतन्नाम्ना भारतं वर्षतन्मध्ये रेजिरे नूनतन्मुक्ता विशिखा दीप्रा तन्मुखकान्तिपयोधी तन्वि त्वद्वचनामते विलसिते तन्व्यो कच्छमहाकच्छतपस्यतस्तस्य शरीरवल्ली तमुपेत्य सुखासीना तयोः सौन्दर्यसंपत्तिः तयोरेव सुता जाता तयोर्बभूवतुः पुत्री तरुषु स्थितमेव पुष्पवृन्दं तव देव पादपतवाननाम्भोजविरोधिनौ द्वौ तस्य प्रशमसंवेगतस्य वक्षःस्थलं विद्मो तस्यासीन्मरुदेवीति तस्याः कुचौ मारमदेभकुम्भौ तस्या नेत्रं स्मितं चासीन पुरुदेवचम्पूप्रबन्ध ३.४२.१२३ तारुण्यलक्ष्मीकमनीयरूपस् ७.४१.२७८ तालशोभिललिताप्सरोज्वलं २.२४.६६ तावत्सुराधिपतिशासनतः ९.३७.३४७ तास्तस्याः परिचर्यायां ७.३६.२७४ तितीर्घर्भववाराशि १.४३.३० तुरङ्गमखुराहत१०.१६.३५७ तुरङ्गधौताङ्गः ९.२८.३४१ तूर्यारावप्रसरमुखरे १०.१७.३५७ तेनोपशमभावेन १.३०.२१ तेऽप्यष्टौ भ्रातरस्तस्य ८.१५.२९१ त्वं लोकाधिपतिस्त्वमेव हि ४.७२.१८७ त्रिदशोपसेवितो यः ७.२१.२६८ त्रिभुवनपते देव श्रीमन् ७.२२.२६९ त्रिभुवनपते स्वामिन १.७०.४४ त्रिभुवनगुरुर्यस्य ६.३१.२४० त्रिविधगतिषु भ्रान्त्वा ८.११.२८८ व्यरत्निप्रमितोत्सेध५.२४.२११ त्वन्नामकामधेनुः ४.६.१४३ त्वन्मातुलान्यास्तनया तव स्त्री २.३३.७५ [द] १.६४.४० ६.३२.२४१ ददर्शान्तर्वत्नी धरणपति८.३४.३०७ दानं स्वस्यातिसर्गो भवति ९.३४.३४५ दिशायुवतिकीर्णसत्सुपट५.३६.२१८ दिशां जेता चक्री ४.३६.१६३ दृप्तारातिमदेभकेसरि६.१५.२२९ दृष्टि धीरतरां निमेषरहितां १.६०.३८ दृष्ट्मान् षोडश स्वप्नान् ६.२०.२३२ देव तव वैभवं यो ६.१७.२३० देव त्वं काशपुष्पस्तवक३.५३.१३१ देव त्वं लोकसेव्यः १.३७.२५ देव त्वद्वीक्षणाद्भूतं ६.२.२२३ देवी काचिद्वासवाज्ञा ५.१६.२०५ द्वारेषु मङ्गलद्रव्या ४.२५.१५६ द्वाविंशति सहस्रश्च ३.३२.११७ द्विविधाः सुदशो भान्ति ६.५.२२५ ४.२.१४१ [ध] ४.१२.१४४ धनदेवोऽपि तस्यासीद् १.७१.४५ घरापते ध्यानचतुष्टयस्य ६.२४.२३५ ८.१७.२९१ ९.८.३२८ १०.१०.३५३ ९.४.३२४ १०.१८.३५८ ४.२२.१५५ ८.३९.३१४ ७.१५.२६४ ७.१३.२६२ ९.२४.३३८ ७.२५.२७० ८.३०.३०० ३.५१.१३० '१.१६.११ ३.५८.१३२ १.४५.३० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy