SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ [१२ पुरुदेवचम्पूप्रबन्धे ६२) जीयादादिजिनेन्द्रवासरमणिः सच्चक्रसंतोषको राजच्छोभनखाश्रयप्रविलसत्पादस्तमोनाशनः । श्रीमान्वासवशोभितामरसभाहर्षप्रकर्षप्रदो भ्राजत्केवलबोधवासररुचिनिःसीमसौख्योदयः ॥२।। ५ मदुलतया मार्दवेनालंकृतं मुखं यस्य सः । कल्पवृक्षपक्षे दिवि स्वर्गे अध्वनि मार्गे आकाश इति यावत् समासीनः स्थितः, मृदुलतालंकृतमुखः मृदुलताभिः कोमलवल्लीभिरलंकृतं मुखमग्रभागो यस्य सः । श्लेषानुप्राणितो रूपकालंकारः । शिखरिणीछन्दः ॥१॥ २ ) पुनरपि तमेवादिजिनेन्द्रं स्तोतुमाह-जीयादिति-आदिजिनेन्द्र एव वासरमणिः सूर्य इति आदिजिनेन्द्रवासरमणिः, जीयादिति कर्तृक्रियासंबन्धः। अथोभयोः सादृश्यमाहसच्चक्रसंतोषक:-सतां साधनां चक्रः समहस्तस्य संतोषक आदिजिनेन्द्रः सन्तश्च ते चक्राश्चेति सच्चक्रा विद्यमानचक्रवाकास्तेषां संतोषको वासरमणिः 'अथ पुंस्येव चक्रः स्याच्चक्रवाकसमहयोः' इति विश्वलोचनः । राजदिति-राजन्ती शोभा येषां तथाभूता ये नखा नखरास्तेषामाश्रयेण प्रविलसन्ती शोभमानी पादौ चरणी यस्य तथाभूत आदिजिनेन्द्रः, राजत् शोभनं यस्य तथाभूतं यत् रवं गगनं तदेवाश्रयस्तस्मिन् प्रविलसन्तः शोभमानाः पादाः किरणा यस्य तथाभूतो वासरमणिः 'पादोऽस्त्री चरणे मले तुरीयांशेऽपि दीधितौ' इति विश्वलो चनः । तमोनाशनः शोकनाशक आदिजिनेन्द्रः, ध्वान्तनाशको वासरमणिः 'तमो ध्वान्ते गुणे शोके क्लीबं वा ना १५ विधुतुदे' इति विश्वलोचनः । श्रीमान् अनन्तचतुष्टयरूपसंपत्तियुक्त आदिजिनेन्द्रः, शोभासहितो वासरमणिः 'शोभासंपत्तिपद्मासु लक्ष्मोः श्रीरपि गद्यते' इति विश्वः । वासवेति-वासवैरिन्द्रः शोभिता समलंकृता या अमरसभा देवनिर्मितसमवसरणपरिषत् देवसभा वा तस्या हर्षप्रकर्ष प्रमोदाधिक्यं प्रददातीति तथाभत आदिजिनेन्द्रः, वा इति पदं त्यक्त्वा आसवेन मकरन्देन शोभीनि यानि तामरसानि कमलानि तेषां भा कान्तिस्तस्या हर्षो विकासस्तस्य प्रकर्ष प्रददातीति तथाभूतो वासरमणिः । भ्राजदिति भ्राजन् शोभमानः केवलबोधः केवलज्ञानमेव २० वासररुचिः सूर्यो यस्य तथाभूत आदिजिनेन्द्रः, केवलानां समग्रपदार्थानां बोधो ज्ञानं यस्मिन् तथाभूतो वासरो दिवसः केवलबोधवासरः, भ्राजन्ती शोभमाना केवलबोधवासरे रुचिर्दीप्तिर्यस्य तथाभूतो वासरमणिः । निस्सीमसौख्योदयः-निस्सीम सीमातीतमनन्तमिति यावत् सुखमेव सौख्यं निस्सीम च तत् सौख्यं च निस्सीमसौख्यं तस्योदयः प्राप्तिर्यस्य तथाभूत आदिजिनेन्द्रः, सुष्ठु खं सुखं, सुन्दरगगनं सुखमेव सौख्यं निस्सीम सर्वतोऽनन्त प्रदेशत्वात् निस्सीम सीमारहितं यत् सौख्यं सुगगनं तस्मिन् उदयो यस्य तथाभूतो वासरमणिः अथवा निस्सीम२५ सौख्यस्यानन्तसुखस्योदयः प्राप्तिर्यस्मात् लोकानां तथाभूतः । श्लेषानुप्राणितो रूपकालंकारः । शार्दूलविक्रीडितं कोमलतासे सुशोभित मुखसे युक्त हैं (पक्षमें स्वर्ग तथा आकाश मार्गमें स्थित है एवं कोमल लताओंसे सुशोभित अग्रभागसे सहित है)॥१॥ २) जीयादिति-वे आदिजिनेन्द्ररूपी सूर्य जयवन्त हों जो सज्जनों के समूह को सन्तोष देनेवाले हैं (पक्षमें विद्यमान चक्रवाक पक्षियोंको सन्तुष्ट करनेवाले हैं), शोभायमान नखोंके आश्रयसे जिनके चरण अतिशय सुशोभित हो रहे हैं (पक्षमें सुन्दर आकाशरूपी आधारमें जिनकी किरणे सुशोभित हो रही हैं ), शोकको नष्ट करनेवाले हैं (पक्षमें अन्धकारको नष्ट करनेवाले हैं ), अनन्त चतुष्टयरूप लक्ष्मीसे सहित हैं (पक्षमें शोभासे सहित हैं), इन्द्रोंसे सुशोभित देवनिर्मित समवसरण सभाको अत्यधिक हर्ष प्रदान करनेवाले हैं ( पक्ष में मकरन्दसे सुशोभित कमलोंकी कान्तिके अत्यधिक विकासको देनेवाले हैं ), देदीप्यमान केवल३५ ज्ञानरूपी सूर्यसे सहित हैं (पक्षमें समस्त पदार्थों को प्रकाशित करनेवाले दिनमें जिसकी दीप्ति विद्यमान रहती है) और जिन्हें अनन्तसुख प्राप्त हुआ है (पक्षमें अनन्त आकाशमें जिसका उदय होता है अथवा जिससे अन्य जीवोंको अपरिमित सुखकी प्राप्ति होती है ) ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy