SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ -३८ ] दशमः स्तबकः $ ३६ ) अभ्यर्णमेत्य तच्चक्रमथ कृत्वा प्रदक्षिणम् । अवध्यस्यास्य पर्याप्तं तस्थौ मन्दीकृतातपम् ||२५|| ९३७ ) तदानीमहो धिक् साहसं कृतमिति भरतनिन्दामुखरे तस्मिन् रणाजिरे वीराग्रेसरः करेण चक्रधरं तुलयन्नवतायं नरपाल कुलकलितस्तुतिमालः सकलनृपवरिष्ठेन ज्येष्ठेन राज्यानुरागवशेन विहितं गर्हितमनुसंधाय परिकलितविषयवैराग्यस्तत्कालोचितैर्मधुरकर्कशेर्वचनैर्ज्यायसचित्ताह्लादं चिरं कुर्वाणो महाबलिनि निजनन्दने निक्षिप्तराज्यभारस्त्रिभुवनगुरुं निकषा दीक्षामासाद्य वत्सरानशनावसाने भरतादिभिरचितः केवलाख्यपरंज्योतिराससाद | $ ३८ ) जेता समस्तहरितां पाता सर्वमहीशिनाम् । पुरं साकेत मुत्तुं प्राविशद्भरतेश्वरः ॥२६॥ ३६१ १० सुगमम् । $ ३६ ) अभ्यर्णमिति - अथानन्तरं तत् चक्रिवर्तिचालितं तत् चक्रं न हन्तुं योग्योऽवध्यस्तस्य अस्य बाहुबलिनः अभ्यर्णं निकटम् एत्य प्राप्य प्रदक्षिणं परिक्रमणं कृत्वा पर्याप्तत्यधिकं मन्दीकृतोऽल्पीभूत आतपो यस्य तथाभूतं सत् तस्थौ ॥ २५ ॥ ६३७ ) तदानीमिति – तदानीं चक्रप्रयोगवेलायाम्, 'अहो आश्चर्यम्, धिक् धिगस्तु, साहसं कृतं भ्रातृघातरूपमयोग्यं साहसं विहितम् इतीत्थं भरतनिन्दया भरतापवादेन मुखरे वाचाले तस्मिन् रणाजिरे समराङ्गणे सति, वीराग्रेसरो वीरशिरोमणिः बाहुबली करेण हस्तेन चक्रधरं भरतं तुलयन् हस्ते धारयन्, अवतार्य भूमाववस्थाप्य नरपाल कुलेन राजसमूहेन कलिता कृता स्तुतिमाला यस्य तथाभूतः, १५ सकल नृपवरिष्ठेन निखिलनरेन्द्र श्रेष्ठेन ज्येष्ठेन अग्रजेन राज्यानुरागवशेन राज्यप्रीतिपरवशेन सता विहितं कृतं गतिं निन्दितम् अनुसंध्याय विचार्य परिकलितं प्राप्तं विषयेषु वैराग्यं यस्य तथाभूतः तत्कालोचितैस्तदवसर योग्यैः मधुराणि च तानि कर्कशानि चेति मधुरकर्कशानि तैः तथाभूतैर्वचनैः जायसोऽप्रजस्य चित्ताह्लादं मानसामोदं कुर्वाणो विदधानः महाबलिनि तन्नामधेये निजनन्दने स्वसुते निक्षिप्तो राज्यभारो येन तथाभूतः, त्रिभुवनगुरुं वृषभजिनेन्द्रं निकषा तस्य समीपे 'अभितः परितः समयानिकषाहा प्रतियोगेऽपि ' इति द्वितीया, दीक्षां प्रव्रज्याम् आसाद्य प्राप्य वत्सरानशनावसाने वर्षप्रमितोपवाससमाप्तौ भरतादिभिः अर्चितः पूजितः सन् केवलाख्यपरंज्योतिः केवलज्ञानाभिघानोत्कृष्टज्योति: आससाद प्राप । § ३० ) जेतेति -- समस्तहरितां निखिलकाष्ठानां जेता, सर्वमहीशिनां निखिलनरेन्द्राणां पाता रक्षकः भरतेश्वरः उत्क्षिप्ताः केतवो २० Jain Education International ५ भरतराजने उस छोटे भाई बाहुबलीपर चक्र चला दिया । ६३६ ) अभ्यर्णमिति - तदनन्तर वह चक्र, वध करनेके अयोग्य इस बाहुबली के निकट आकर तथा प्रदक्षिणा देकर खड़ा हो २५ गया । उस समय उसका तेज अत्यन्त मन्द पड़ गया था ||२५|| ३७ ) तदानीमितिउस समय जब युद्धका मैदान 'अहो धिक्कार हो, बहुत ही साहस किया' इस प्रकारकी भरतकी निन्दासे गूँज उठा तब वीर शिरोमणि बाहुबलीने हाथ से चक्रवर्तीको तोलते हुए नीचे उतारा। उसी समय राजाओंके समूह जिसकी स्तुति कर रहे थे, समस्त राजाओंमें श्रेष्ठ बड़े भाईने राज्यसम्बन्धी अनुरागके वशीभूत हो निन्दित कार्य किया है ऐसा विचार कर जिसे विषयों में वैराग्य उत्पन्न हो गया था, जो उस समयके योग्य मधुर तथा कठोर वचनों के द्वारा बड़े भाईके चित्तमें चिरकाल के लिए हर्ष उत्पन्न कर रहा था ऐसे बाहुबलीने महाबली नामक अपने पुत्रपर राज्यका भार सौंप त्रिभुवनगुरु - वृषभ जिनेन्द्रके निकट दीक्षा लेकर एक वर्षका अनशन व्रत धारण किया । और उसकी समाप्तिपर भरतादि राजाओं के द्वारा पूजित हो केवलज्ञान नामकी उत्कृष्ट ज्योतिको प्राप्त किया । ९३८ ) जेतेति - समस्त दिशाओ के जीतनेवाले तथा समस्त राजाओं की रक्षा करनेवाले भरतेश्वरने ३५ ४६ For Private & Personal Use Only ३० www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy