SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ १० ३६२ पुरुदेव चम्पूप्रबन्धे $ ३९ ) नृपास्तथा मागधमुख्यलेखा गङ्गादितीर्थाम्बुनिरूढकुम्भैः । तमभ्यषिञ्चन्भरताधिराजमानन्दभेरी रवपूरिताशाः ||२७|| $ ४० ) यस्याज्ञा नृपलेखवर्गमुकुटेषूद्दाममालायते यत्तेजश्च दिशावधूकुचतटे काश्मीरपङ्कायते यत्कीर्तिर्विमला दिशाम्बुजदृशां हेलादुकूलायते । ( ४१ ) सुभद्रां भद्राङ्गीं नयनजितनीलोत्पलरुचि सोऽयं श्रीभरताधिपो निधिपतिः शास्ति स्म विश्वंभराम् ||२८|| समालिङ्गन्मोदादतिशयितमानन्दमभजत् । Jain Education International मुखं यस्याश्चन्द्रो वचनमपि पोयूषमपरं [ १०९३९ कचालिभृङ्गालिर्धन कुचयुगं चक्रमिथुनम् ||२९| $ ४२ ) अथ कदाचिदनगाराणां निःस्पृहतया सागारानणुव्रतधरान्धनधान्यादिभिस्तर्पयितु यस्मिंस्तत् उन्नमितपताकं साकेतं पुरम् अयोध्यानगरं प्राविक्षत् प्रविवेश ॥ २६ ॥ ६३९ ) नृपा इति नृपाराजानः तथा मागघमुख्यलेखा मागघप्रमुखदेवाः आनन्दभेरीणां रवैः पूरिता आशा यैस्तथाभूता हर्षदुन्दुभिशब्दसंभरितदिशाः सन्तः गङ्गादितीर्थानामम्बुभिर्जलेनिरूढाः संभृता ये कुम्भास्तैः तं पूर्वोक्तं भरताधिराजं १५ भरतचक्रवर्तिनम् अभ्यषिञ्चन् ॥ उपजातिः ॥२७॥ ४० यस्येति — यस्य भरताधिपस्य आज्ञा नृपलेखवर्गाणां नरेन्द्रदेवेन्द्रसमूहानां मुकुटेषु मौलिषु उद्दाममालायते उत्कृष्टस्रगिवाचरति, विमला निर्मला यत्कीर्तिः यदी समज्या दिशाम्बुजदृशां काष्ठाकामिनीनां हेलादुकूलायते क्रीडावस्त्रायते, यत्तेजश्च यदीयप्रतापश्च दिशावधूकुचतटे आशास्त्रीस्तनतीरे काश्मीरपङ्कायते कुङ्कुमद्रवायते सोऽयं निधिपतिनिधोश्वरः श्रीभरताधिपः चक्रवर्ती विश्वम्भरां शास्ति स्म पालयामास । शार्दूलविक्रीडितं छन्दः । उपमालंकारः ||२८|| ४१ ) सुम२० द्वामिति — नयनाम्यां जिता नीलोत्पलरुचिर्नीलारविन्दकान्तियंया तां भद्राङ्गीं मङ्गलशरीरां सुभद्रां तन्नामवल्लभां मोदाद् हर्षात् आलिङ्गन् समाश्लिष्यन् भरताधिपः अतिशयितमत्यधिकम् आनन्दं हर्षम् अभजत् । यस्याः सुभद्राया मुखं चन्द्रो विधुः वचनमपि अपरं विभिन्नं पीयूषममृतं, कचालिः केशपङ्क्तिः भृङ्गालि: भ्रमरपङ्क्तिः घनकुचयुगं पीवरपयोधरयुगलं चक्रमिथुनं रथाङ्गयुगलं बभूवेति शेषः । शिखरिणी छन्दः ||३०|| जिसपर पताकाएँ फहरायी जा रही थीं ऐसे अयोध्यानगर में प्रवेश किया ||२६|| ६३९ ) नृपा २५ इति - जिन्होंने आनन्द भेरियों के शब्दसे दिशाओं को भर दिया था ऐसे राजाओं तथा मागध आदि देवों ने गंगा आदि तीर्थोंके जलसे भरे हुए कलशो के द्वारा उन भरतेवरका अभिषेक किया ||२७|| १४० ) यस्येति - जिसकी आज्ञा राजाओं तथा देवसमूहके मुकुटों पर उत्कृष्ट मालाके समान आचरण करती है, जिसकी निर्मल कीर्ति दिशारूपी स्त्रियों के क्रीडावस्त्र के समान जान पड़ती है, और जिसका प्रताप दिशारूपी स्त्रियोंके ३० कुचतटपर केशरके घोलके समान आचरण करता है उस निधियोंके स्वामी भरतेश्वरने पृथिवीका शासन किया ||२८|| ६४१ ) सुभद्रामिति - जिसका मुख चन्द्रमा था, जिसका वचन भी दूसरा अमृत था, जिसको केशपंक्ति भ्रमरावली थी तथा जिसके स्थूल स्तनोंका युगल चक्रवाक पक्षियोंका युगल था, उस मंगलमय शरीरसे युक्त एवं नेत्रोंसे नीलकमलकी कान्तिको जीतनेवाली सुभद्राका हर्षसे आलिंगन करता हुआ भरतेश्वर अत्यधिक ३५ आनन्दको प्राप्त हुआ था || २९ || १४२ ) अथेति - - तदनन्तर राजाधिराज भरतने किसी समय विचार किया कि मुनि तो निःस्पृह होनेसे कुछ लेते नहीं अतः अणुव्रतोंके धारक For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy