SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ ५ पुरुदेवचम्पूप्रबन्धे $ ३२ ) भुजरयपवनाहतद्यु सिन्धुप्रचुरजलामलशीक रास्तथा ताः । भुजबलिभुजचोदिताम्बुधारा द्युधरण्योरनुचक्रुरम्बुकेलिम् ||२३|| $ ३३ ) तदनु पुनर्भुजबलि कुमारजयोद्घोषणमुखरितदिगन्तरे तत्र समराजिरे नियुद्धाय सन्नद्धौ पञ्चाननवञ्चनाचुपराक्रमी तो वीराग्रेसरी गामवतेरतुः । २० ३६० $३४ ) भुजयन्त्र नियन्त्रणावशेन क्षणसंरुद्धपरस्परप्रयत्नी । सुरवारमनोहरं व्यधत्तां नरवीरौ निपुणं नियुद्धशिल्पम् ||२४|| ९ ३५ ) ततश्च जगदेकवीरेण भुजबलिकुमारेण दिवि भ्राम्यमाणो मणिमुकुटकान्तिकल्लोलवेल्लितगगनतलः क्षणमालातचक्रलीलां भजमानो नीलाचल शिखरसंगिनं गाङ्गेयगिरि तुलयन् भरतराजः बलकोलाहलमसहमानतया क्रोधान्धस्तस्मिन्कनीयसि चक्रं प्रयोजयामास । १० नो अवाप नो प्रापत् । पृथ्वी छन्दः ||२२|| ३२ ) भुजेति तथा तेन प्रकारेण भुजरयपवनेन बाहुवेगवायुना हतास्ताडिता सिन्धोवियद्गङ्गायाः प्रचुराः प्रभूताः जलामलशीकरा निर्मलनोरकणा यासु ताः भुजबलिना बाहुबलिना चोदिता: प्रेरिता या अम्बुधारा जलधारास्ताः द्युषरिण्योराकाशपृथिव्योः अम्बुकेलि जलक्रीडाम् अनुचरन्कुर्वन्ति स्म । पुष्पिताग्राछन्दः ॥ २३ ॥ ६३३ ) तदन्विति तदनु तदनन्तरं पुनः भूयोऽपि भुजब लिकुमारस्य जयोद्घोषणेन मुखरितानि वाचालितानि दिगन्तराणि यस्मिंस्तथाभूते समराजिरे रणाङ्गणे १५ नियुद्धाय बाहुयुद्धाय संनद्धी तत्परी - पञ्चाननवञ्चनया मृगेन्द्रतिरस्कारेण वित्त इति पञ्चाननवञ्चनाचुञ्चुस्तथाभूतः पराक्रमो येषां तथाभूतौ तो वीराग्रसरी वीरशिरोमणी गां युद्धयोग्यभूमिम् अवतेरतुः । $ ३४ ) भुजेति भुजयन्त्रस्य बाहुयन्त्रस्य नियन्त्रणावशेन नियमननिघ्नत्वेन क्षणं संरुद्धो निरुद्धः परस्परप्रयत्नोऽन्योन्यप्रयासो ययोस्तथाभूतो तो नरवीरौ नरसुभटी सुरवारमनोहरं देवसमूहचेतोहरं निपुणं प्रवीणं नियुद्ध शिल्पं बाहुयुद्धकौशलं व्यधत्तां चक्रतुः ॥ २४ ॥ ६३५ ) ततश्चेति -- मणिमुकुट कान्तिकल्लोले रत्नमयमौलिकान्तितरङ्गेर्वेल्लितं व्याप्तं गगनतलं यस्य तथाभूतः । गाङ्गेयगिरि सुवर्णशैलं सुमेरुमित्यर्थः । शेषं [ 201533 Jain Education International प्राप्त नहीं हो रहे थे ||२२|| $३२ ) भुजरयेति - भुजाओंके वेगसम्बन्धी पवनसे जिनमें आकाशगंगाके बहुत भारी जलके निर्मल कण ताडित हो रहे थे ऐसी बाहुबलीकी मुजाओंसे प्रेरित जलधाराएँ आकाश और पृथिवीके बीच होनेवाली जलक्रीड़ाका अनुकरण कर रही थीं ॥२३॥ $ ३३ ) तदन्विति - तदनन्तर उस रणांगणके दिगन्तर जब फिरसे बाहुबली २५ कुमारकी जयघोषणा से मुखरित हो उठे तब बाहुयुद्धके लिए तैयार हुए, सिंहको तिरस्कृत करनेवाले पराक्रमके धारक दोनों वीर शिरोमणि पृथिवीपर अवतीर्ण हुए - मैदानमें आये । $३४ ) भुजेति - भुजयन्त्रकी नियन्त्रणाके वशसे जिनका परस्परका प्रयत्न क्षणभर के लिए रुक गया था ऐसे उन दोनों नरसुभटोंने देवसमूहके मनको हरनेवाला, चातुर्यपूर्ण, बाहुयुद्धसम्बन्धी कौशल प्रकट किया ||२४|| $ ३५ ) ततश्चेति - तदनन्तर जगत्के अद्वितीय वीर ३० बाहुबली कुमारके द्वारा जो आकाशमें घुमाये जा रहे थे, मणिमय मुकुटकी कान्तिकी परम्परासे जिन्होंने आकाशतलको व्याप्त कर रखा था, जो क्षणभर के लिए आलातचक्रकी शोभाको प्राप्तहो रहे थे, जो नीलाचलके शिखर पर स्थित सुमेरुपर्वतकी तुलना कर रहे थे, तथा सेनाके कोलाहलको सहन न कर सकनेके कारण जो क्रोधसे अन्धे हो रहे थे ऐसे For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy