SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ दशमः स्तबकः ३५९ विराजमानैः, सरभसमुदस्तभुजयुगरयजनितपटुपवनास्फालननिर्लोलस्वलॊकतरङ्गिणीकल्लोलशीकरनिकरद्विगुणितैनिलिम्पकरमुक्तकल्पतरुकुसुमनिचयेन मधुकरविसरानुरोधविरहव्यजितभेदैजलच्छटाशीकरैश्चक्रधरमवाकिरत् । $२९) बहवः सलिलासारा भरतेश्वरवक्षसि । निषधाचलसङ्गिन्यो निम्नगा इव रेजिरे ॥२०॥ ३०) भरतेशकरोन्मुक्ताम्भोधारा दोबलोशिनः । प्रांशोरप्राप्य दूरेण प्रापप्तन्मुखसंनिधौ ॥२१॥ $३१) नभःस्थलमुपेयुषां दिविषदां तदा कौतुकात् करेः कुसुमसंचयं जयिनि वर्षतां हर्षतः । करोद्धतजलच्छटाविमलशीकराडम्बरैः प्रतिप्रसववर्षविभ्रममवाप नो दोबली ॥२२॥ आहोस्विदथवा नखचन्द्रेभ्यो नखरेन्दुभ्यो निर्गलिता निष्पतिता या सुधा पीयूषं तस्याः शीकरैरिव करिव विराजमानैः शोभमानैः, सरभसं सवेगं समुदस्तस्य समुत्क्षिप्तस्य भुजयुगस्य बाहुयुगलस्य रयेण वेगेन जनितः समुत्पन्नो यः पटुपवनस्तीव्रसमोरस्तेन यदास्फालनं तेन निर्लोलातिचपला या स्वौकतरङ्गिणी मन्दाकिनी तस्याः कल्लोलास्तरङ्गास्तेषां शीकरनिकरण जलकणकलायेन द्विगुणितास्तैः, निलिम्पकरमुक्तानि देवहस्त- १५ मुक्तानि यानि कल्पतरुकुसुमानि कल्पानोकहपुष्पाणि तेषां निचयेन समूहेन मधुकरविसरस्य भ्रमरसमूहस्य योऽनुरोधोऽनुगमनं तस्य विरहेणाभावेन व्यजितः प्रकटितो भेदो येषां तैः जलच्छटाशीकरैः जलधाराम्बुकणः । ६२९) बहव इति-भरतेश्वरवक्षसि निधीश्वरवक्षस्थले पतिताः बहवः सलिलासारा जलसंपाताः निषधाचलसङ्गिन्यो निषधगिरिसङ्गयुक्ता निम्नगा इव नद्य इव रेजिरे शुशुभिरे ॥२०॥६३० ) मरतेशेतिभरतेशस्य निधीश्वरस्य कराम्यां हस्ताभ्यामुन्मुक्ता त्यक्ता अम्भोधारा जलधारा प्रांशोः समुन्नतस्य दोबली- २० शिनो बाहुबलिनरेन्द्रस्य मुखसंनिधौ मुखसमीपे अप्राप्य दूरेण प्रापप्तत् पतति स्म ॥२१॥ ६३. ) नमःस्थलमिति-तदा तस्मिन्काले कौतुकात् नभःस्थलगगनस्थलम् उपेयुषां प्राप्तवतां दिविषदां. देवानां जयिनि विजयशालिनि जने हर्षतः करैः कुसुमसंचयं पुष्पसमूहं वर्षतां सतां, कराभ्यामुद्धतास्ताडिता या जलच्छटास्तासां विमलशीकराणां निर्मलजलकणानामाडम्बरास्तैः दोर्बली बाहबली प्रतिप्रसववर्षविभ्रमं प्रतिकूसमवष्टिसंदेह समान सशोभित हो रहे थे। जो शीघ्रतासे ऊपर उठाये हुए भुजयुगलके वेगसे उत्पन्न २५ प्रचण्ड पवनके आस्फालनसे चंचल आकाशगंगाकी लहरोंके जलकणोंसे दने हो गये थे तथा देवोंके हाथोंसे छोड़े हुए कल्पवृक्षोंके पुष्पसमूहसे भ्रमरसमूहके अनुगमनका अभाव होनेसे जिनमें भेद सिद्ध हो रहा था। ६२९ ) बहव इति-भरतेश्वरके वक्ष:स्थलपर पड़ती हुई बहुत-सी जलकी धाराएँ निषधाचलपर पड़ती हुई नदियोंके समान सुशोभित हो रही थीं ॥२०॥ ३०) भरतेशेति-भरत चक्रवर्तीके हाथोंसे छोड़ी हुई जलकी ३० धारा ऊँचे बाहुबलीके मुखके पास तक न पहुँचकर दूरसे ही नीचे गिर जाती थी ॥२१॥ $३१ ) नभःस्थलमिति-उस समय कुतूहलवश आकाशमें इकट्ठे हुए देव यद्यपि हर्षवश विजयी बाहुबलीपर हाथोंसे पुष्पसमूहकी वर्षा करते थे तो भी हाथोंसे ऊपरकी ओर उछाली हुई जलधाराओंके निर्मल छींटोंके विस्तारसे वे अपने ऊपर होनेवाली पुष्पवर्णके विभ्रमको Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy