SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ -१७ ] दशमः स्तबकः ६१५ ) दिशां जेता चक्री यदि सुरसमूहं विजितवान् तदा दर्भैः शय्यां किमलभत दारिद्रयवशतः । तथा स्यात्ते भर्तुः प्रतिहतिविदूरं यदि बलं जले म्लेच्छैः क्लृप्तेऽप्लवत् खलु किं कौतुकवशात् ॥ १०॥ $ १६ ) राजोक्तियि तस्मिंश्च संविभक्तादिवेधसा । राजराजः स इत्यद्य स्फोटो गण्डस्य मूर्ध्नि कः ॥११॥ $ १७) चक्रभ्रान्तिमुदारदण्डकलितां संसाधयन्पार्थिवान् साटोपं घटयन्परीतविभवः सत्कुम्भभृद्भिः पुरः । संपुष्यत्परमार्तिकः स भरतो नूनं कुलालायते सोऽयं यद्यरिचक्रलोपकुतुकी स्याज्जीवनस्य क्षतिः ||१२|| ३५३ १० छन्दः ||९|| १५ ) दिशामिति - दिशां काष्ठानां जेता चक्री चक्रवर्ती यदि सुरसमूहं देवसमूहं विजितवान् तदा तर्हि दारिद्रयवशतो निःस्वतावशेन दर्भेः कुशैः रचितामिति शेषः शय्यां किम् अलभत । प्राप्तवान् तथा किं च ते तव भर्तुः स्वामिनो बलं वीर्यं यदि प्रतिहतिविदूरं प्रतिघातदूरवति स्यात् तर्हि स म्लेच्छैः क्लृप्ते नागामरवृष्टिविहिते जले सलिले खलु निश्चयेन कौतुकवशात् किं किमर्थम् अप्लवत आप्लुतोऽभवत् । शिखरिणी - छन्दः ॥ १०॥ $१३ ) राजोक्तिरिति - आदिवेधसा वृषभेश्वरेण मयि बाहुबलिनि तस्मिन् भरते च १५ राजोक्ति: 'राजा' इति शब्दव्यवहृतिः संविभक्ता समानरूपेण प्रदत्ता, किं तु स राजराजो राज्ञां राजा राजराजः इतीत्थम् अद्य गण्डस्य पिटकस्य 'गण्डस्तु पिटके योगभेदे खङ्गिकपोलयो:' इति विश्वलोचन: मूर्ध्नि उपरि कः स्फोट : 'फोड़ा' इति प्रसिद्धः स्फोटस्योपरि स्फोट इव तस्य राजराजत्वव्यवहार इति भावः ॥ ११॥ $१७ ) चक्रेति — उदारश्चासो दण्डश्चेति उदारदण्ड उन्नतयष्टिः पक्षे उन्नतदण्डरत्नं च तेन कलितां सहितां चक्रभ्रान्ति कुम्भकारचक्रस्य भ्रमणं पक्षे चक्ररत्नभ्रमणं च संसाधयन् कुर्वन्, साटोपं सविस्तारं यथा स्यात्तथा २० पार्थिवान् पृथिव्या विकाराः पार्थिवा घटास्तान् पक्षे पृथिव्या अधिपाः पार्थिवास्तान् घटयन् रचयन् सत्कुम्भभृद्धिः प्रशस्तगण्डस्थलधारकैः हस्तिभिः पक्षे सत्कलशधारकैः परीतविभवो विस्तृतैश्वर्यः संपुष्यत्परमातिकः संपुष्यन्तः परमार्तिकाः श्रेष्ठघटा यस्य सः पक्षे संपुष्यन्ती परमा श्रेष्ठा अर्तिर्धनुष्कोटिर्यस्य तथाभूतः स भरतः नूनं निश्चयेन For Private & Personal Use Only ॥२॥ 8१५ ) दिशामिति - दिशाओंको जीतनेवाले चक्रीने यदि देवसमूहको जीता था तो फिर वह दारिद्रयके वशीभूत हो डाभोंसे रचित शय्यापर क्यों सोया ? इसके सिवाय २५ यदि तुम्हारे स्वामीका बल प्रतिघात से बहुत दूर है तो फिर म्लेच्छोंके द्वारा बरसाये हुए जलमें कुतूहलवश उसने प्लवन क्यों किया -- किस लिए उतराया ? ॥१०॥ $१६ ) राजोक्तिरिति -- आदि ब्रह्माने मुझमें तथा उसमें समान रूपसे 'राजा' इस प्रकारकी उक्तिको विभक्त किया था फिर आज वह राजराज - राजाओंका राजा हो गया यह फोड़ेके ऊपर उठा हुआ कौन-सा फोड़ा है ? ||११|| $ १७ ) चक्रेति -- जो बहुत बड़े डंडाके द्वारा की हुई ३० चक्रभ्रान्तिको--चक्र घुमानेकी क्रियाको कर रहा है, ( पक्षमें जो उत्कृष्ट दण्डरत्नसे युक्त चक्ररत्नके भ्रमणको कर रहा है, जो बड़े विस्तार के साथ पार्थिव -- घड़ोंको बनाता है ( पक्ष में जो बड़े विस्तारसे राजाओंको मिलाता है ) समीचीन कलशोंको धारण करने वाले लोगों द्वारा जिसका विभव व्याप्त हो रहा है ( पक्षमें उत्तम गण्डस्थलोंके धारक हाथियोंके द्वारा जिसका वैभव सब ओर फैल रहा है) तथा जो मिट्टीसे निर्मित घड़ोंको ठोक-पीटकर ३५ सुदृढ़ कर रहा है ( पक्षमें उत्कृष्ट धनुकोटिको पुष्ट करनेवाला है ) ऐसा वह भरत निश्चित ४५ Jain Education International www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy