SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ ३५४ पुरुदेव चम्पूप्रबन्धे [ १०६१८ § १८) स किल मागधकलितरागः सरसमधुरकलयान्वितः पटुगन्धर्वानुगतः प्रवीणो भरतः समररङ्गतले मया सह ताण्डवमारचय्य भरततां सफलयतु । $ १९ ) ततः समरसंघट्टे यद्वा तद्वास्तु नो द्वयोः । नीरेकमिदमेकं नो वचो हर वचोहर ! ||१३|| $ २० ) इत्यादिश्य क्षितिपतिरयं दूतमेनं विसयं क्षोणिपाल प्रकर मुकुटीकोटिसंघट्टिताङ्घ्रिः । कुलालायते कुम्भकार इवाचरति । सोऽयं कुलालायमानो भरतचक्री यदि अरिचक्रलोपस्य शत्रुसैन्य संहारस्य कुतुकम् अरिचक्र लोपकुतुकं तद् विद्यते यस्येति तथा मतुबर्थे इन् प्रत्ययः पक्षे अराः सन्ति यस्य तत् अरि तच्च तत् चक्रं चेति अरिचक्रं तस्य लोपस्य कुतुकं विद्यते यस्य तथाभूतो यदि स्यात् तदा जीवनस्य जीवितस्य पक्षे जलस्य १० क्षतिविनाशः स्यादिति शेषः । श्लेषः । शार्दूलविक्रीडित छन्दः ॥ १२ ॥ ६१८ ) स किलेति — मागधे तन्नाम व्यन्तरे कलितः कृतो रागः प्रीतिर्येन सः मागधदेवप्रीतियुक्तः, सरसा मधुरा च या कला तयान्वितः सहितः पटुगन्धवैर्दक्षाश्वेरनुगतः सहितः प्रवीणो निपुणः स भरतः समररङ्गतले रणरङ्गवसुंधरातले मया बाहुबलिना सह ताण्डवं युद्धं पक्षे नृत्यम् आरचय्य कृत्वा भरततां स्वनामधेयसार्थकतां नाट्यशास्त्रकारतां सफलयतु सफलां करोतु । एतस्मिन् पक्षे मागधैः स्तुतिपाठकैः कृतरागो गायनरागो यस्य तथाभूतः, ससरचासौ मधुरश्चेति १५ सरसमधुरः सरसमधुर एव सरसमधुरकः सरसमधुरकश्चासी लयश्चेति सरसमधुरकलयस्तेनान्वितः सहितः, पटुगन्धर्वैः चतुरगायकैः अनुगतः सहितः प्रकृष्टा श्रेष्ठा वीणा यस्य स प्रवीणः । $ १९ ) तस इति-ततस्तस्मात् कारणात् नौ द्वयोः आवयोः द्वयोः समरसंघट्टे रणसंमर्दे यद्वास्तु तद्वास्तु । हे वचोहर ! संदेशहर ! नोऽस्माकम् इदमेकं नीरेकं निःसंशयं वचो वचनं हर नय । युद्धं विनावयोः कर्त्तव्यस्य निर्णयो न भविष्यतीति निःसंशयं मे प्रत्युत्तरं नेयमिति भावः ॥ १३॥ $२० ) इत्यादिश्येति — इतीत्थम् आदिश्य आज्ञां दत्त्वा एनं २० भरतराज प्रेषितं दूतं संदेशहरं विसज्यं मुक्त्वा क्षोणीपालानां राज्ञां यः प्रकरसमूहस्तस्य मुकुटीनां मोलीनां ही कुम्हार के समान आचरण करता है, सो यदि वह अरोंके समूहसे युक्त चक्र के नष्ट करनेका कौतुक रखता है तो उससे जीवन --जलकी क्षति हो सकती है घटके नष्ट हो जानेपर उसमें जीवन - पानी की स्थिति कैसे रह सकती है ? ( पक्ष में यदि वह शत्रुदलके विनाशका कुतूहल रखता है) तो जीवनका - जिन्दगीका नाश हो जानेकी सम्भावना है - ॥१२॥ २५ ६ १८ ) स किलेति - वहू भरत क्या है मानो सचमुच ही भरत - नाटयाचार्य है क्योंकि जिस प्रकार नाट्याचार्य मागधकलितराग - वन्दीजनों में रागको धारण करनेवाला है उसी प्रकार वह भी मागधकलितरागः - मागधनामक देवमें रागको करनेवाला है, जिस प्रकार नाट्याचार्य सरसमधुरकलयान्वितः - सरस और मधुरलय से सहित होता है उसी प्रकार वह भी सरस और मधुर कलासे सहित है, जिस प्रकार नाट्याचार्य पटुगन्धर्व - चतुर ३० गवैयोंसे सहित होता है उसी प्रकार वह भी पटुगन्धर्व - समर्थ घोड़ोंसे सहित है, और जिस प्रकार नाटयाचार्य प्रवीण - प्रकृष्ट वीणासे सहित होता है उसी प्रकार वह भी प्रवीणनिपुण है । इस तरह तुम्हारा भरत युद्धरूपी रंगभूमि में मेरे साथ नृत्यको रचकर अपनी भरतता-नाट्याचार्यताको सफल करे । $१९ ) तत इति - इसलिए युद्धकी टक्कर में हम दोनोंके बीच जो हो जावे वही हो । हे सन्देशहर ! तुम हमारा यही एक संशय रहित ३५ उत्तर ले जाओ || १३ || ६२० ) इत्यादिश्येति - इस प्रकार आज्ञा देकर इस दूतको विदा करनेके बाद राजसमूहकी मुकुटों की कलंगियोंसे जिसके चरण टकरा रहे हैं तथा युद्ध करनेका Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy