SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ - १० ] दशमः स्तबकः $७ ) स राजराजो भरतः समादिशति मन्मुखात् । भवन्तमनुजं धीरं चक्रविख्यात वैभवः ॥४॥ $ ८ ) न शोभते राज्यमिदं त्वया विना हितैषिणा दोर्बलिनानुजन्मना । तदेव राज्यं समुदाहरन्ति यत् स्वबान्धवानां परिभागकारणम् ||५|| § ९ ) किं च, $ १० ) यत्पादाम्बुजमानमत्सुरशि रोमन्दारमालारजो safe कान्तिलहरीपुञ्जेन किंजल्कितम् । युष्मद्वज्रकिरीटमत्र विमलं नोचेन्मरालायते तच्छोभां न दधाति देव विलसद्रक्ताङ्गुलोसद्दलम् ||६ ॥ Jain Education International ३५१ ५ तंद्रिस्तु न्यूनत्वेन परयतिधिक्कारधुरीणः श्रेष्ठसाधुनिन्दननिपुणः संमाननायाः सत्कृतेविषयीकृता गोचरीकृता नियोगिजना भृत्यजनाः येन सः तद्रिपुस्तु न्यूनत्वेन संमाननस्य सत्कारस्य अविषयीकृता योगिजना मुनिजना येन तथाभूतः । इतीत्थं तद्रिपौ विशेषोऽस्तीति शेषः । व्यतिरेकालंकारः । १७ ) स राजेति - चक्रेण विख्यातं विश्रुतं वैभवं यस्य तथाभूतः राजराजो राजेश्वरः स भरतः घीरं गभीरम् अनुजं लघुसहोदरं भवन्तं मन्मुखात् १५ समादिशति समाज्ञापयति ॥ ४ ॥ ६८ ) न शोमत इति - हितैषिणा हितेच्छुना अनुजन्मना लघुसहोदरेण दीर्बलिना बाहुबलिना त्वया विना इदं राज्यं न शोभते । यत् स्वबान्धवानां स्वसनाभीनां परिभागकारणं भवति तदेव राज्यं समुदाहरन्ति कथयन्ति । वंशस्थवृत्तम् ॥ ५ ॥ १९ ) किं चेति — कि च अन्यदपि । १० १० ) यत्पादेति यत्पादाम्बुजं यच्चरणारविन्दं, आनमतां असमन्तान्नमस्कुर्वतां सुराणां देवानां याः शिरोमन्दारमालाः मूर्धस्य कल्प वृक्ष कुसुमस्रजस्तासां रजोभिः परागैः जुष्टं सेवितं लेखकिरीटानां लेखमौलीनां २० योः कान्तिलह: कान्तिपरम्परास्तासां पुजेन समूहेन किल्कितं केसराढ्यं विलसन्ति शोभमानानि For Private & Personal Use Only उसका शत्रु न्यून होने से यमप्रकारगोचरः - नाना प्रकारके मरणोंका विषय है, जो सरसमैत्रीनिघ्नगुणाकरः:- सरस मित्रताके अधीन गुणोंकी खान है परन्तु उसका शत्रु न्यून होने से सरस मैत्रीनगुणाकरः - सरस मित्रताको नष्ट करनेवाले गुणों की खान है, जो परनिर्यात धिक्कारधुरीण - दूसरोंके भाग्यका तिरस्कार करनेमें निपुण है परन्तु उसका शत्रु न्यून २५ होनेके कारण परयतिधिक्कारधुरीणः - श्रेष्ठ मुनियोंका तिरस्कार करने में निपुण है और जो सम्मानना - विषयीकृतनियोगिजन ः - सेवक जनोंको आदरका विषय बनानेवाला है परन्तु उसका शत्रु न्यून होनेसे सम्माननाविषयीकृतयोगिजनः - योगी जनों को सम्मानका विषय बनानेवाला नहीं है। इस प्रकार चक्रवर्ती और उसके शत्रु में विशेषता है । $७ ) स राजेति - वह राजाओंका राजा तथा चक्ररत्नसे प्रसिद्ध वैभवका धारक भरत, गम्भीर ३० प्रकृति से युक्त आप छोटे भाईको मेरे मुखसे आज्ञा देता है || ४ || ६८ ) न शोभत इतिहितको चाहनेवाले तुझ बाहुबली अनुजके बिना यह राज्य शोभित नहीं होता । वास्तवमें जो अपने भाइयोंके विभागका कारण है उसे ही राज्य कहते हैं || ५ || १९ ) कि चेति - और भी । ११० ) यत्पादेति - जिनके चरणकमल नम्रीभूत देवोंके मस्तकपर स्थित कल्पवृक्षकी मालाओं की परागसे सेवित देवोंके मुकुटोंकी कान्तिरूपी तरंगों के समूहसे केशरयुक्त, तथा ३५ शोभायमान लाल-लाल अँगुलीरूपी उत्तम दलोंसे युक्त है इनपर यदि आपका निर्मल www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy