SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ दशमः स्तबकः ३४९ $२) सोऽयं दूतो विविधविषयान्द्रागतीत्यातिचित्रान् गत्वा स्वर्गादधिमदवती राजधानी क्रमेण । ज्ञातोदन्तं भुजबलिनृपं द्वारपालैर्महीभृत् पीठासीनं दिनकरनिभं तेजसा संददर्श ॥१॥ ६३) अनङ्गः साङ्गः किं मधुरुत मनोज्ञाकृतियुतः प्रतापः किं मूर्तः प्रकटितशरीरं किमु बलम् । समूहः किं धाम्नां हरितमणिनद्धः किमु गिरिः क्षितीशं दृष्ट्वासाविति विविधसंदेहमभजत् ॥२॥ ६४ ) ततश्च दूरादवनतशिराः ससत्कारं यथोचितमासनमुपागतः शासनहरो भरतराजस्य निखिलदिग्विजयादिकुशलप्रश्नपूर्वकं तस्य कर्तव्यशेषमस्ति न वेति नरपालेन पृष्टः सादर- १० मिदमभासिष्ट। 5५) मातङ्गोपरि संपतन्त्यनुदिनं श्यामा कृपाणीलता सद्धाराश्चितया तया परवशो नान्यां समालोकते । २) सोऽयमिति-सोऽयं चक्रवतिप्रेषितो दूतः द्राग् झटिति अतिचित्रान् प्रभूतविस्मयकरान् विविधविषयान् नेकविधजनपदान् अतीत्य समुल्लङ्घय स्वर्गाद् त्रिदिवात् अधिमदवतीम् अधिकगर्ववती राजधानी क्रमेण गत्वा १५ प्राप्य द्वारपालैः प्रतीहारैः ज्ञातोदन्तं विदितवृत्तान्तं महीभृत्पीठासीनं राजसिंहासनासीनं तेजसा प्रतापेन दिनकरनिभं सूर्यसदृशं भुजबलिनृपं बाहुबलिनरेन्द्र संददर्श समवलोकयामास । मन्दाक्रान्ताछन्दः ॥१॥ ३) अनङ्ग इति-असी दूतः क्षितीशं बाहुबलिनं दृष्ट्वा इतीत्थं विविधसंदेहं नानाप्रकारसंशयम् अभजत् प्रापत् । इतीति किम् । किं साङ्गः सशरीरः अनङ्गो मदनः, उताथवा मनोज्ञाकृतियुतः सुन्दराकारसहितो मधुर्वसन्तः, किं मूर्तः प्रतापस्तेजः, किमु प्रकटितशरीरं धृतदेहं बलम्, किं धाम्नां तेजसां समूहः, किमु २० हरितमणिभिर्नद्धः खचितः गिरिः शैलः । संशयालंकारः। शिखरिणीच्छन्दः ॥२॥ ४) ततश्चेति-शासनहरो दुतः। शेषं सुगमम । ६५) मातङ्गेति-मातङ्गोपरि गजोपरि पक्षे चाण्डालोपरि अनदिन प्रतिदिन संपतन्ती श्यामा नीलवर्णा या कृपाणीलता खगवल्ली पक्षे श्यामा नवयौवनवती सती धारा सद्धारा तयाञ्चितया शोभितया पक्षे संश्चासौ धरश्चेति सद्धारस्तेनाञ्चितया शोभितया तया कृपाणीलतया पक्षे नवयौवन ओर भेजा। $२) सोऽयमिति--वह दूत क्रमशः अनेक आश्चर्योंसे युक्त नाना देशोंको २५ शीघ्र ही लाँघकर स्वर्गसे भी अधिक मदशाली राजधानी जा पहुंचा। वहाँ उसने, द्वारपालोंके द्वारा जिसे सब समाचार विदित हो चुके थे, जो राजसिंहासनपर बैठा हुआ था तथा तेजसे सूर्यके समान था ऐसे बाहुबलीके दर्शन किये ॥१॥६३) अनंग इति-क्या यह शरीर सहित काम है ? या मनोहर आकृतिसे युक्त वसन्त है ? क्या मूर्तिधारी प्रताप है ? या शरीरधारी बल है ? क्या तेजका समूह है ? या हरित मणियोंसे खचित पर्वत है ? इस ३० प्रकार राजा बाहुबलीको देखकर वह दूत नाना प्रकारके सन्देहको प्राप्त हुआ ॥२॥ ६४) तंतश्चेति-तदनन्तर दूरसे ही जिसका सिर नम्रीभूत हो रहा था, तथा सत्कार सहित जो यथायोग्य आसनको प्राप्त हआ था ऐसे उस दतसे 'भरत राजकी समस्त दिग्विजय आदिकी कुशलताके पूछनेके साथ उनके कुछ करने योग्य शेष रहा है या नहीं' इस प्रकार राजा बाहुबलीने पूछा। उत्तरमें दूतने आदरपूर्वक यह कहा। ६५) मातंगोपरीति-जो नील ३५ वर्णवाली तलवाररूपी लता प्रतिदिन हाथियोंके ऊपर पड़ती है (पक्षमें जो नवयौवनवती स्त्री Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy