SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ ५ ३४४ पुरुदेवचम्पूप्रबन्धे [ ९४९कुण्डलोकृतकोदण्डमण्डलमध्यविराजमानकोपारुणवदनतया परिवेषमध्यविलसितपद्मबन्धुबिम्बं तुलयन्तौ धनुर्धरहास्तिकाश्वोयमेदुरां ध्वजिनीं पुरस्कृय युद्धाय प्रचलितो चलितावर्तविख्याती म्लेच्छभूपालो धीमतामग्रेसरैः सचिववरैर्बोधितारातिविजयोपायतया निषिद्धाभिषेणनी, शात्रवपराजयाय मेघमुखविख्यातानागबर्हिमुखान् संस्कृत्य पूजां प्रकटोचक्रतुः । ४९ ) नागास्ते सहसाम्बुदाकृतिजुषः स्फूर्जन्महाजितो द्घाटोपाटितपुष्कराः पटुनटच्चण्डानिलौकिताः। वृष्टिं विष्टपविप्लवस्रुतिनिभां कल्पान्तमेघच्छटा __ मुष्टिं मुष्टिसमोककल्पनकलादृप्तास्तदा चक्रिरे ॥३२॥ $५० ) तज्जलं जलदोद्गीणं बलमावेष्टय जैष्णवम् । अधस्तिर्यगयोध्वं च समन्तादभ्यदुद्रवत् ॥३३॥ प्रस्थानभेरीणां प्रयाणदुन्दुभोनां भाङ्कारेण पूरितानि दिगन्तराणि याम्यां तो, कुण्डलीकृतं यत्कोदण्डमण्डलं धनुर्मण्डलं तस्य मध्ये विराजमानं शोभमान कोपारुणवदनं ययोस्तयोर्भावस्तया परिवेषस्य परिधेमध्ये विलसितं शोभितं यत् पद्मबन्धुबिम्ब सूर्यमण्डलं तत् तुलयन्ती धनुर्धराश्च धानुष्काश्च हास्तिकाश्च हस्त्यारोहाश्च अश्वी याश्च अश्वारोहाश्च तैर्मेदुरा सहितां ध्वजिनों सेनां पुरस्कृत्य अग्रेकृत्य युद्धाय समराय प्रचलितो चलितावर्त१५ विख्यातो चलितावर्तनामधेयौ म्लेच्छभूपालो धीमतां बुद्धिमताम् अग्रेसरैः प्रधानः सचिववरैरमात्यवरैः बोधितो विज्ञापितोऽरातिविजयोपायो ययोस्तयोर्भावस्तया निषिद्धम् अभिषेणनं ययोस्तो 'यत्सेनायाभिगमनमरी तदभिषेणनम्' इत्युक्तम्, शात्रवपराजयाय शत्रुपराभवाय मेघमुखविख्यातान् मेघमुखनाम्ना प्रसिद्धान् नागबर्हिमुखान् नागामरान् संस्कृत्य पूजां सपर्या प्रकटीचक्रतुः प्रकटयामासतुः । ६४९) नागा इति--तदा तस्मिन् काले सहसा झटिति अम्बुदाकृतिजुषो मेघाकारयुक्ताः स्फूर्जन्महागजितस्य वर्धमानघोरगर्जनस्य उद्घाटया परम्परया २० पाटितं पुष्करं गगनं यैस्तथाभूताः पटु यथा स्यात्तथा नटन्तो ये चण्डानिलास्तीक्ष्णपवनास्तैः विष्टपविप्लवाय जगत्क्षयाय या स्रुतिवृष्टिस्तया निभा सदृशों जगत्क्षयकारिवृष्टितुल्यां वृष्टिं ढौकिताः प्रापिताः मुष्टिसमीककल्पनकलायां दृप्ताः मुष्टियुद्धकरणकलाकोविदाः ते प्रसिद्धा नागा देवविशेषाः कल्पान्तमेघच्छटामुष्टिं प्रलयमेषशोभामुष्टिं चक्रिरे विदधिरे । शार्दूलविक्रीडितच्छन्दः ॥३२॥ ६५० ) तज्जलमिति-जलदोद्गीणं मेघवृष्टं तत् जलं जिष्णोरिदं जैष्णवं चक्रवर्तिसंबन्धि बलं सैन्यम् आवेष्टय परीत्य अधःतिर्यग् ऊवं च समन्तात् परितः २५ भर दिया था, कुण्डलाकार धनुर्मण्डलके बीच में शोभायमान क्रोधजनित लालिमासे युक्त मुखसे सहित होनेके कारण जो परिधिके मध्यमें सुशोभित सूर्यबिम्बकी तुलना कर रहे थे, और जो धनुर्धारी, हाथियोंके सवार तथा घुड़सवारोंसे युक्त सेनाको आगे कर युद्ध के लिए चल रहे थे ऐसे चलित और आवर्त नामके दो म्लेच्छ राजा, बुद्धिमानोंमें श्रेष्ठ उत्तम मन्त्रियोंके द्वारा विजयके उपाय बताये जानेके कारण सेनासे सम्मुख गमनको छोड़ कर शत्रुकी ३० पराजयके लिए मेघमुख नामसे प्रसिद्ध नाग देवोंका संस्कार कर उनकी पूजा करने लगे। $ ४९) नागा इति--उस समय जो सहसा मेघका आकार धारण किये हुए थे, वृद्धिको प्राप्त होती हुई बहुत भारी गर्जनकी सन्ततिसे जिन्होंने आकाशको विदीर्ण कर दिया था, जो अत्यन्त वेगसे चलनेवाली तीव्र आँधीसे लोकका संहार करनेवाली वृष्टिको प्राप्त हुए थे तथा मुष्टियुद्ध करनेकी कलासे जो दर्पयुक्त थे ऐसे वे नागदेव प्रलयकालके मेघकी ३५ शोभाका अपहरण कर रहे थे ॥३२॥ $ ५० ) तज्जलमिति--मेघोंके द्वारा वर्षाया हुआ वह जल चक्रवर्तीकी सेनाको व्याप्त कर नीचे, समान धरातलपर तथा ऊपर सर्वत्र फैल गया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy