SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ -५३ ] नवमः स्तबकः ६५१ ) तदानीमुपर्यधः परिकलितयोश्छत्ररत्नचर्मरत्नयोर्मध्ये सप्तदिनावधिनिरुपद्रवमासीने चक्रधरसैन्ये निधीश्वरादिष्टगणबद्धामरैर्छङ्कारेणोत्सारितेषु नागेषु कुरुराजोऽपि मुक्तसिंहर्गाजतप्रतिध्वनितहिमाचलकन्दरः करकलितदिव्यास्त्रः समधिरूढदिव्यरथो 'नागान्प्रत्यभिषेणनं विधाय शरधाराभिर्गगनतलं पूरयामास । $ ५२ ) तन्मुक्ता विशिखा दीप्रा रेजिरे समराजिरे। द्रष्टुतिरोहितान्नागान् दीपिका इव बोधिताः ॥३४॥ ६ ५३ ) तदनु तद्विजयसनाथं संमुखागतं प्राप्तमेघेश्वरश्रुतिं कुरुराज सन्मानयन् चक्रधरो नागानीकविध्वंसनसंजातसाध्वसाभ्यां म्लेच्छनायकाभ्यां सोपायनमागत्य वन्दितचरणारविन्दः, पृतनया सह हिमाद्रिं प्रस्थितो मध्येमार्ग सिन्धुदेव्या सहर्ष सिन्धुजलैरभिषिक्तः परिलब्धदिव्यभद्रासनः कश्चित्प्रयाणैहिमवत्कूटोपकण्ठमासाद्य, पुरस्कृतपुरोपहितः कृतोपवासः शुचिशय्याम- १० धिशयानो दिव्यास्त्राण्यधिवास्य करकलितवज्रकाण्डकोदण्डो हिमवत्कूटं प्रति दिव्यममोघं शरमारोपयामास । अभ्यद्रवत् प्रससार ॥३३॥ ६५१ ) तदानीमिति–तदानीं नागामरकृतप्रचण्डवर्षणवेलायाम, उपरि अघश्च परिकलितयोधूतयोः छत्ररत्नचर्मरत्नयोर्मध्ये सप्तदिनावधि सप्तदिनानि यावत् निरुपद्रवं यथा स्यात्तथा चक्रधरसैन्ये आसीने सति, निधीश्वरेण चक्रवर्तिना आदिष्टा आज्ञप्ता ये गणबद्धामरास्तैः हुङ्कारेण १५ क्रोधजन्यशब्दविशेषेण नागेषु शत्रुपक्षीयदेवविशेषेषु उत्सारितेषु सत्सु कुरुराजोऽपि जयकुमारोऽपि मुक्तेन सिंहगजितेन प्रतिध्वनिता हिमाचलकन्दरा येन तथाभूतः करकलितानि हस्तधृतानि दिव्यास्त्राणि येन तथाभूतः समधिरूढदिव्यरथः समधिष्ठितदिव्यस्यन्दनः सन् नागान् प्रति अभिषेणनं सेनया सहाभियानं विधाय शरधाराभिः बाणसंततिभिः गगनतलं नभस्तलं पूरयामास पूर्ण चकार । ६५२) तन्मुक्तेति-तेन जयकुमारेण मुक्तास्वन्मुक्ता दोषाः देदीप्यमानाः विशिखा बाणाः समराजिरे रणाङ्गणे तिरोहितान् अन्तहितान् नागान् २० नागामरान् द्रष्टुमवलोकितुं बोधिताः प्रज्वलिता दीपिका इव रेजिरे शुशुभिरे ॥३४॥ ६५३ ) तदन्वितिचापातीकस्य नागामरसैन्यस्य विध्वंसनेन विनाशेन संजातं साध्वसं भयं ययोस्ताभ्याम्, शेषं सुगमम् । ॥३३।। $ ५१) तदानीमिति--उस समय ऊपर और नीचे धारण किये हुए छत्ररत्न तथा चर्मरत्नके मध्यमें सात दिन तक चक्रवर्तीकी सेना निरुपद्रव बैठी रही। तदनन्तर चक्रवर्तीके द्वारा अज्ञात गणबद्ध देवोंने हुंकारके द्वारा नाग नामक देवोंको खदेड़ दिया। उसी समय, २५ जिसने छोड़ी हुई सिंह गर्जनासे हिमवान् पर्वतकी गुफाओंको प्रतिध्वनित कर दिया था, जिसने दिव्य शस्त्र धारण किये थे तथा जो दिव्य रथपर सवार था ऐसे कुरुराज-जयकुमारने नाग नामक देवोंके प्रति सेनाके साथ आक्रमण कर बाणोंकी धारासे आकाशतलको भर दिया। ६५२) तन्मुक्ता इति--कुरुराजके द्वारा छोड़े हुए चमकीले बाण युद्धके अंगणमें ऐसे सुशोभित हो रहे थे मानो छिपे हुए नागदेवोंको देखनेके लिए जलाये हुए दीपक ही हैं ३० ॥३४॥ ६ ५३ ) तदन्विति-तदनन्तर उनकी विजयलक्ष्मीसे सहित, सम्मुखागत एवं मेघेश्वर नामके धारक कुरुराजका सम्मान करते हुए चक्रवर्तीने नाग नामक देवोंकी सेनाके नष्ट हो जानेसे जिन्हें भय उत्पन्न हुआ था ऐसे दोनों म्लेच्छ राजाओंके द्वारा उपहार सहित आकर वन्दित चरण होते हुए, सेनाके साथ हिमवान् पर्वतकी ओर प्रस्थान किया। बीच मार्गमें सिन्धु देवीने हर्षपूर्वक सिन्धु नदीके जलसे उनका अभिषेक किया और दिव्य आसन ३५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy