SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ -४८ ] नवमः स्तबकः ३४३ धारं गुहाद्वारं सुरभितमन्दमन्दवलमानपवमानसेवनव्यपगतचिरपरिचितगुहोष्मखेदं तस्य सानुमतस्तटवनमध्युवास। ६४६ ) तुरङ्गमखुराहतक्षितिरजःपरीताम्बरं __ करेणुयुतवारणैस्त्रुटितसल्लकीपल्लवम् । इदं वनमुदारधीरथ विलोक्य चक्रेश्वरो विचित्रितहृदन्तरः शिबिरमध्युवासामलम् ॥३०॥ $ ४७ ) पूर्ववत्पश्चिमे खण्डे बलागण्या प्रसाधिते । विजेतु मध्यम खण्डं साधनैः प्रभुरुद्ययौ ॥३१॥ $४८) तदानीं परचक्रकलितं स्वचक्रपराभवमसहमानौ प्रस्थानभेरोभातारपूरितदिगन्तरौ प्रयाणैः गिरिदुर्ग पर्वतकान्तारं विलङ्घय पुरःसरा अग्रेसरा ये मदसिन्धुरा मत्तहस्तिनस्तनिरर्गलोकृताः १० स्वच्छन्दतया पातिता मदधारा दानसंततयो यस्मिस्तथाभूतं गुहाद्वारं च व्यतीत्य सुरभितः सुगन्धितः मन्दमन्दं वलमानश्च वहमानश्च यः पवमानः समीरस्तस्य सेवनेन व्यपगतो विनष्टो चिरपरिचितगुहोष्मखेदः चिराभ्यस्तगुहोष्ण्यखेदो यस्मिस्तत् तस्य सानुमतो विजयार्धमहीधरतटवनं तीरोद्यानम्, अध्युवास तत्र निवासं कृतवान् । $ ४६ ) तुरङ्गमेति-अथानन्तरं तुरङ्गमाणां हयानां खरैः शफैराहता क्षुण्णा या क्षितिः पृथिवी तस्या रजसा रेणुना परीतं व्याप्तमम्बरं गगनं यस्मिस्तत्, करेणुयुतवारणः हस्तिनीयुतहस्तिभिः त्रुटिताः खण्डिताः सल्लकी- १५ पल्लवाः सल्लकीकिसलया यस्मिस्तत् इदं वनं कान्तारं विलोक्य दृष्ट्वा विचित्रितं विस्मयोपेतं हृदन्तरं हृदयान्तरं यस्य तथाभूतः उदारधीरुत्कृष्टबुद्धियुक्तः चक्रेश्वरो भरतः अमलं स्वच्छं शिबिरम् अध्युवास तत्र निवासं कृतवान् । पृथ्वीछन्दः ॥३०॥ ६४७ ) पूर्ववदिति-बलागण्या सेनापतिना पूर्ववत् पूर्वखण्ड इव पश्चिमे खण्डे प्रसाधिते वशीकृते सति प्रभुरतेश्वरः साधनैः सैन्यैः 'साधनं मेहने सैन्ये' इति विश्वलोचनः, मध्यमं खण्ड विजेतुं स्वायत्तोकर्तुम् उद्ययौ उद्युक्तोऽभूत् ॥३१॥ ६ ४८ ) तदानीमिति-तदानीं मध्यमखण्ड- २० विजयोद्यमनवेलायाम्, परचक्रकृतं शत्रुसैन्यकृतं स्वचक्रपराभवं स्वसैन्यतिरस्कारम् असहमानी सोढुमशक्नुवन्ती भरतने आधी गुहाके बराबर भूमिका उल्लंघन किया तथा गिरी हुई वस्तुको नीचे ले जानेवाली शक्तिसे युक्त निमग्नजला नामकी नदीके साथ तिरछी प्रविष्ट तथा डाली हुई वस्तुको ऊपर उछालनेकी शक्तिसे युक्त उन्मग्नजला नामकी नदीको स्थपति रत्नके द्वारा निर्मित मजबूत लट्ठोंसे रचित कुतूहलोत्पादक पुलसे पार किया। तदनन्तर कुछ पड़ावों द्वारा पहाड़ी २५ दुर्गको लाँधकर तथा आगे चलनेवाले मदोन्मत्त हाथियों की मदकी धाराएँ जहाँ स्वच्छन्द रूपसे पड़ रही थीं ऐसे गुहाद्वारको व्यतीत किया। तत्पश्चात् सुगन्धित एवं मन्द-मन्द चलनेवाली वायुके सेवनसे चिर-परिचित गुहासम्बन्धी गर्मीके खेदको दूर करनेवाले उस विजया पर्वतके तट वनमें निवास किया। $ ४६ ) तुरंगमेति-तदनन्तर घोड़ोंके खुरोंसे ताडित पृथिवीकी परागसे जहाँ आकाश व्याप्त हो रहा था, तथा हथिनियोंसे सहित ३० हाथियोंके द्वारा जहाँ सल्लकी वृक्षके पल्लव तोड़े गये थे ऐसे इस वनको देख कर जिसका हृदय आश्चर्यसे चकित हो रहा था ऐसे उदार बुद्धिके धारक भरतने निर्मल पड़ावपर निवास किया ॥३०॥ ६ ४७) पूर्ववदिति-जब सेनापतिने पूर्व खण्डके समान पश्चिम खण्डको वशमें कर लिया तब चक्रवर्ती सेनाओंके द्वारा मध्यम खण्डको जीतनेके लिए उद्यमी हुआ ॥३१॥६४८) तदानीमिति-उस समय जो परचक्रके द्वारा किये हुए स्वचक्रके पराभवको १५ सहन नहीं कर रहे थे, जिन्होंने प्रस्थान कालिक भेरियों की भांकारसे दिशाओंके अन्तरालको Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy