SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ ३४२ पुरुदेवचम्पूप्रबन्धे [९।१४५६४५ ) तदनु भरतमहीपतिविजयरामापरिणयमहसमयहरित्पतिकरविकीर्णपिष्टातकचूर्णायमानरजःपटलेन, दिगङ्गनाहस्तविक्षिप्तलाजाञ्जलिपुञ्जप्रतिपत्तिकरमदकरिकरशीकरनिकरण, रयविजितपवनपुरःसमर्पितमौक्तिकस्तबकोपहारशङ्काकरतुरगमुखगलितफेनलवनिचयेन च भरितगगनतलं षडङ्गबलं विजयार्धाचलकटकाभिमुखं निर्याय पर्यायेण प्रविश्य च गुहाद्वारं, चक्रधरनिदेशपरवशचमूपतिपुरोहितपरिकलिताभ्यां भित्तिद्वयसंक्रान्तसोमसूर्यमण्डलसंकाशाभ्यां काकिणीमणिरत्नाभ्यां निराकृतसूचीभेद्यान्धतमसे तमिस्रनामगुहामध्ये सिन्धुनदोतटयोद्विधाविगाहमानः कैश्चित्प्रयाणैर्गुहार्धसंमितां भूमोमतीत्य व्यतीत्य चाधःपतनशक्तियुक्तया निमग्नजलया निम्नगया समं तिर्यप्रविष्टामुत्प्लावनशक्तिजुष्टामुन्मग्नजलां तटिनी स्थपतिरत्नपरिकल्पितं सारदारुरचितसेतुना कौतुकहेतुना ततः कतिपयप्रयाणैगिरिदुर्ग विलङ्घय व्यतीत्य च पुरःसरमदसिन्धुरनिरर्गलीकृतमद १० निर्गच्छन् सम्राट् भरतः अमरैर्देवैः परीतः शक्र इव पुरंदर इव रेजे शुशुभे ॥२९॥ $४५) तदन्विति तदनु तदनन्तरं भरतमहीपतिनिधीश्वर: विजयरामाया विजयवल्लभायाः परिणयमही विवाहोत्सवस्तस्य समये हरित्पतीनां दिक्पालानां करैः पाणिभिविकीर्णं विप्रसरितं यत् पिष्टातकचूर्ण तद्वदाचरत् यत् रजःपटलं धूलिसमूहस्तेन, दिगङ्गनानां काष्ठाकामिनीनां हस्तैविक्षिप्ता विकीर्णा ये लाजाखलयस्तेषां पुञ्जस्य समूहस्य प्रतिपत्तिकरा बुद्धिकरा ये मदकरिकरशीकरा मत्तमतङ्गजशुण्डासलिलकणास्तेषां निकरण समूहेन, रयेण वेगेन विजितः पराजितो यः पवनस्तेन पुरः समर्पिता अग्रेढोकिता ये मौक्तिकस्तबकास्तेषामपहारस्य प्राभूतस्य शङ्काकराः संदेहोत्यादका ये तुरगमुखगलितफेनलवा अश्ववदनविगलितडिण्डोरकणास्तेषां निचयेन च समूहेन च भरितं गगनतलं येन तथाभूतं षडङ्ग बलं षडङ्गसैन्यं विजयार्धाचलस्य रजतमहीधरस्य कटकाभिमुखं यथा स्यात्तथा निर्याय निर्गतं विधाय पर्यायण क्रमेण गुहाद्वारे प्रविश्य च, चक्रधरनिदेशेन चक्रवर्त्याज्ञया परवशी पराधीनौ यो चमूपतिपुरोहितो सेनापतिपुरोधसौ ताभ्यां परिकलिताम्यां धृताभ्यां भित्तिद्वये कुडयद्वये संक्रान्तं २० प्रतिफलितं यत् सोमसूर्ययोः चन्द्रदिनकरयोर्मण्डलं तस्य संकाशाभ्यां सदृशाम्यां काकिणीमणिरत्नाभ्यां निराकृतं दूरीकृतं सूचीभेद्यान्घतमसं यस्मिन् तस्मिन् तमिस्रनामगुहामध्ये, सिन्धुनदीतटयोः द्विधा विगाहमानः प्रविशन्, कैश्चित् कतिपयैः प्रयाणः गुहार्धसंमिताम् अर्धगुहापरिमितां भूमों वसुधाम् अतीत्य समुल्लङ्घय अधःपतनशक्तियुक्तया पतितं वस्तु अधःपातयति यया साधःपतनशक्तिस्तया युक्तया निमग्नजलया तन्नामधेयया निम्नगया नद्या समं साधं तिर्यप्रविष्टाम् उत्प्लावनशक्तिजुष्टां अधःपातितमपि वस्तु ऊर्ध्वं नयति यया सा उत्प्लावनशक्तिस्तया जष्टां सहितां उन्मग्नजलां तन्नामधेयां तटिनी नदी स्थपतिरत्नेन तक्षकरत्नेन परिकल्पितो निमितः सारदारुरचितः सुदृढकाष्ठकल्पितः सेतुस्तेन कौतुकहेतुना कुतूहलकारणेन, व्यतीत्य च संतीर्य च ततः कतिपय २५ ॥२९।। $ ४५ ) तदन्विति-तदनन्तर भरत चक्रवर्ती, विजय लक्ष्मीके विवाहोत्सवके समय दिक्पालोंके हाथसे बिखेरे हुए गुलालके चूर्णके समान आचरण करनेवाले धूलिके पटलसे, दिशारूपी स्त्रियोंके हाथोंसे बिखेरी हुई लाईकी अंजलियोंके समूहका ज्ञान करानेवाले मदोन्मत्त ३० हाथियोंकी झंडोंसे निकले जलकणोंके समूहसे और वेगसे पराजित वायुके द्वारा आगे समर्पित किये हुए मोतियोंके गुच्छोंके उपहारकी शंका करनेवाले घोड़ोंके मुखोंसे निकले फेनकणोंके समूहसे आकाशतलको भरनेवाली षडंग सेनाको विजया पर्वतके कटकके सम्मुख निकाल. कर क्रमसे गुहाद्वार में प्रविष्ट हुआ । वहाँ चक्रवर्तीकी आनाके परवश सेनापति और पुरो हितके द्वारा धारण किये हुए तथा दोनों दीवालोंमें प्रतिबिम्बित सूर्य और चन्द्रमण्डलके ३५ समान काकिणी और कौस्तुभमणिके द्वारा जिसका सघन अन्धकार दूर कर दिया गया था ऐसी तमिस्र नामक गुहाके मध्यमें सिन्धु नदीके दोनों तटोंपर दो भागोंमें प्रवेश करते हुए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy