SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ३३६ पुरुदेवचम्पूप्रबन्धे [९।६२८रजोराज्या भूयावनुमितखुराघट्टनकला हयाश्चेलुhषारवदलितदिग्भित्तिपटलाः ॥१८॥ ६२८) तदानी कर्णतालविगलितपटुपवनसमाकृष्टस्वरङ्गणतरङ्गिणोतरङ्गजलकणैः शुण्डादण्डसंभूतफूत्कारशीकरैश्च व्योमलक्ष्म्या वसुधायाश्चान्योन्यसंजातव्यात्युक्षिकाविभ्रमं विदधानया, ५ प्लावयन्त्येव मदधाराभिर्भुवमाकम्पयत्येव दिक्चक्रवालं, संक्षोभयन्त्येव भवनोदरमुद्विग्नयन्त्येव दिग्गजानुपरुन्धयन्त्येव पद्मबन्धुगतं जङ्गमयेव धराधरपरम्परया भूतलमवतोर्णयेव कादम्बिन्या गजघटया सहेलमस्पन्द्यत। ६२९ ) एवं प्रस्थाय सैन्यनिजचरणनतोदीच्यभूपालवृन्दं ___ संप्राप्तं रौप्यभूमीधरनिकटतटे क्लृप्तसेनानिवेशम् । अथवा कुबेरो देवता यस्याः सा कौबेरी ताम् उदोचीम् दिशं ककुभं विजेतुं प्रचलिते सति, पश्चाद्धैः पश्चार्धभागः अतिजवपुरोङ्गानि प्रकृष्टवेगयुक्ताग्राङ्गानि सहसा झटिति प्रविष्टाः रजोराज्या धूलिपरम्परया भूमौ पृथिव्याम् अनुमिताः खुराघट्टनकलाः शफताडनकला येषां ते, हेषारवेण हेषाशब्देन दलितानि खण्डितानि दिग्भित्तिपटलानि काष्ठाकुड्यपटलानि यैस्तथाभूताः हया अश्वाः चेलुः चलन्ति स्म। शिखरिणोछन्दः ॥१८॥ $२८) तदानीमिति-तदानीं तस्मिन् काले कर्णतालेभ्यः ताडपत्रसदृशकर्णेभ्यो विगलितो निःसृतो यः पटुपवनः सवेगसमोरस्तेन समाकृष्टाः समानीता ये स्वरङ्गणतरङ्गिणीतरङ्गाणां मन्दाकिनीकल्लोलानां जलकणाः शीकरास्तैः शुण्डादण्डैः संभूताः समुत्पन्ना ये फूत्कारशोकराः फूत्काराम्बुकणास्तैश्च व्योमलक्ष्म्या गगनश्रियाः वसुधायाः पथिव्याश्च अन्योन्यं मिथः संजाता समपन्ना या व्यात्यक्षिका जलोच्छालन केलिः तस्या विभ्रम विलासं विदधानया कर्वाणया, मदधाराभिर्दानसंततिभिः भवं भमि प्लावयन्त्येव, दिक्चक्रवालं दिङमण्डलम आकम्पयन्त्येव, भवनोदरं जगन्मध्यं, संक्षोभयन्त्येव, दिग्गजान् उद्विग्नयन्त्येव भीतान् कुर्वन्त्येव, पद्मबन्धुगतं सूर्यगमनं उपरुन्धन्त्येव, जङ्गमया गतिशीलया धराधरपरम्परयेव पर्वतपङ्क्त्येव भूतलं महीतलम् अवतीर्णया कादम्बिन्येव मेघमालयेव गजघटया हस्तिश्रेण्या सहेलं यथा स्यात्तथा अस्पन्द्यत चलितम् । ६ २९ ) एवमिति-अथो तदनन्तरम्, एवं पूर्वोक्तप्रकारेण सैन्यैः सह प्रस्थाय निजचरणयोर्नतं नम्रीभूतम् उदीच्यभूपालानामुत्तरदिक्स्थनृपतीनां वृन्दं समूहो यस्य तं संप्राप्तं समागतं, रोप्यभूमीधरस्य विजयार्धपर्वतस्य निकटतटे क्लृप्तः P १५ शीघ्र ही अत्यन्त वेगशाली आगेके अंगोंमें प्रवेश किया था, धूलिपंक्तियोंकी परम्परासे जिनके पृथ्वीपर होनेवाले खुराघातकी कलाका अनुमान होता था तथा हिनहिनाहटके शब्दोंसे जिन्होंने दिशारूपी दीवालोंके पटलोंको खण्डित कर दिया था ऐसे घोड़े चलने लगे ॥१८॥ ६२८) तदानीमिति-उस समय कानोंकी फटकारसे उत्पन्न तीव्र वायुके द्वारा खिंचे हुए आकाशगंगा सम्बन्धी तरंगोंके जलकणों और शुण्डादण्डसे उत्पन्न फूत्कारके छींटोंसे जो आकाश लक्ष्मी और पृथिवीके बीच परस्पर होनेवाली फागका विभ्रम उत्पन्न कर रही थी, जो मदधाराके द्वारा पृथिवीको मानो डुबा रही थी, दिशाओंके मण्डलको मानो कँपा रही थी, संसारके मध्यको मानो क्षोभयुक्त कर रही थी, दिग्गजोंको मानो भयभीत कर रही थी, सूर्यकी गतिको मानो रोक रही थी, जो चलती-फिरती पर्वतोंकी पंक्तिके समान जान पड़ती थी अथवा पृथिवीतलपर उतरी हुई मेघमालाके समान मालूम होती थी ऐसी हाथियों की घटा झूमती हुई चल रही थी। $ २९) एवमिति–तदनन्तर इस प्रकार सेनाओंके साथ प्रस्थान कर जो समीपमें आया था, उत्तर दिशाके राजाओंका समूह जिसके अपने चरणोंमें नम्रीभूत हो रहा था, विजयार्थ ' पर्वतके निकटवर्ती तटपर जिसने सेनाके डेरे डलवाये थे, तथा जो उपवास आदिका नियम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy