SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ ३३५ -२७ ] नवमः स्तबकः रोपसागरयोर्मध्ये प्रचलता तृतीयेनेव सागरेण षडङ्गशबलेन बलेन सह प्रस्थितो विविधान् देशानतीत्य, विलसदेलालतामनोहरे वेलावने सेनां निवेश्य, प्रविश्य च पूर्ववद्वैजयन्तमहाद्वारेण लवणोदधिं व्यन्तराधीश्वरं वरतनुं निर्जित्य, पुनः समुद्रोपसमुद्रयोर्मध्ये सेनया सह प्रस्थितः, चन्दननालिकेरताम्बूलवल्लीप्रचुरप्रदेशान्विविधान्देशानतीत्य, सिन्धुद्वारोपान्तविराजमाने कल्लोलिनीविटनिर्लोलकल्लोलान्दोलितवनदेवतालीलादोलानुकारिताम्बूलीलतापेशले मनसिजविजयप्रशस्ति- ५ लेखनोचितपत्रविचित्रितश्रीताले वने ध्वजिनों विनिवेश्य, प्रविश्य च सिन्धुमन्धुमिव मन्थमानः पूर्ववद् व्यन्तरपति प्रभासं च निजिगाय । ६ २७ ) निधीशे कौबेरों दिशमथ विजेतुं प्रचलिते प्रविष्टाः पश्चाधैरतिजवपुरोऽङ्गानि सहसा । कम्पितं वेपितं परचक्रं शत्रुसैन्यं येन सः, समुच्चलितेन समुत्थितेन बहुलधूलिपटलेन प्रभूतरजःसमूहेन पिहि- १० तानि तिरोहितानि रिपुनृपतिनगराणि शत्रुराजनगराणि येन सः, सागरोपसागरयो: लवणसमुद्रोपसमुद्रयोः मध्ये प्रचलता ततीयेन सागरेणेव षडङ्गः शबलं चित्रितं सहितमिति यावत् षडङ्गशबलं तेन बलेन सैन्येन सह प्रस्थितः कृतप्रयाणो विविधान् नानाप्रकारान् देशान् जनपदान् अतीत्य समुल्लङ्घय, विलसन्त्यः शोभमाना या एलालताः चन्द्रबालावल्लयस्ताभिर्मनोहरे रमणीये वेलावने तटोद्याने सेनां पृतनां निवेश्य स्थापयित्वा, पूर्ववत् वैजयन्तमहाद्वारेण लवणोदधिं लवणसमुद्रं प्रविश्य च व्यन्तराधीश्वरं व्यन्तरदेवपति वरतर्नु तन्नामानं निर्जित्य १५ पराभूय, पुनः समुद्रोपसमुद्रयोः सागरोपसागरयोः मध्ये सेनया ध्वजिन्या सह प्रस्थितः कृतप्रयाणः, चन्दननालिकेरताम्बूलवल्लीभिर्मलयजनारिकेलनागवल्लीभिः प्रचुरा व्याप्ताः प्रदेशा येषु तान् विविधान् देशान् नानाजनपदान् अतीत्य समतिक्रम्य, सिन्धुद्वारस्योपान्ते समीपे विराजमाने विशोभमाने कल्लोलिनीविटस्य समुद्रस्य निर्लोलकल्लोलैः अतिचपलतरङः आन्दोलिताः कम्पिताः वनदेवतादोलानुकारिण्यो याः ताम्बुलीलता नागवल्ल्यस्ताभि: पेशले मनोहरे मनसिजस्य मदनस्य या विजयप्रशस्तयस्तासां लेखनोचितानि लेखनयोग्यानि यानि पत्राणि दलानि तैः विचित्रिता: श्रीताला श्रीताडवृक्षा यस्मिस्तस्मिन् वनेऽरण्ये ध्वजिनी सेनां विनिवेश्य स्थापयित्वा, अन्धुमिव कूपमिव मन्यमानः सिन्धुं पश्चिमलवणार्णवं प्रविश्य च पूर्ववत् प्रागिव व्यन्तरपति व्यन्तरामरदेवेन्द्र प्रभासं तन्नामानं च निजिगाय जितवान् । ६२७) नीधीश इति-अथ प्रभासविजयानन्तरं निधीशे भरतेश्वरे कौबेरी कुबेरस्येयं कोबेरी २० कम्पित कर दिया था, जिसने ऊपरकी ओर उठती हुई सेनाकी बहुत भारी धूलिके समूहसे २५ शत्रु राजाओंके नगरोंको आच्छादित कर दिया था, तथा जो सागर और उपसागरके बीच चलते हुए तीसरे समुद्रके समान छह अंगोंसे चित्रित सेनाके साथ प्रस्थान कर रहा था ऐसे भरतने नाना प्रकारके देशोंका उल्लंघन कर इलायचीको शोभायमान लताओंसे मनोहर तटके वनमें सेनाको ठहराया और स्वयं पूर्व दिशाकी तरह वैजयन्त महाद्वारसे लवणसमुद्र में प्रवेश कर व्यन्तर देवोंके स्वामी वरतनुको जीता। तदनन्तर समुद्र और उपसमुद्र के बीच सेनाके साथ ३० चलकर तथा चन्दन,नारियल और पानोंकी लताओंसे परिपूर्ण प्रदेशोंवाले नाना देशोंको लाँघता हुआ सिन्धु द्वारके समीप शोभायमान, समुद्र की अत्यन्त चंचल लहरोंसे चंचल एवं वन देवताओंके खेलने-सम्बन्धी झूलाओंका अनुकरण करनेवाली पानकी लताओंसे मनोहर तथा कामदेवकी विजय प्रशस्ति लिखनेके योग्य पत्तोंसे आश्चर्यकारक ताड़ वृक्षोंसे सहित वनमें जा पहुँचा, वहाँ सेनाको ठहरा कर कुएँके समान मानते हुए उसने समुद्रमें प्रवेश किया ३५ और पहलेकी तरह व्यन्तरोंके स्वामी प्रभासको जीता। $ २७ ) निघोश इति-तदनन्तर निधीश्वर भरत, जब उत्तर दिशाको जोतने के लिए चले तब अपने पिछले अवयवोंसे जिन्होंने Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy