SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ ३३४ पुरुदेवचम्पूप्रबन्धे [९।१२३5 २३ ) अथापि रत्नान्येतानि स्वर्गेऽप्यसुलभानि च । अधो निधीनामाधातुं सोपयोगानि सन्तु ते ॥१६॥ 5२४ ) इति शुक्तिवेणुवराहवारणादिष्वनुद्भूतैरक्षरमौक्तिकैर्घटितां वचनमालां रत्नमालां च कर्णदेशे कण्ठदेशे च समर्प्य, मणिकुण्डलमहार्घरत्नादिभिश्चक्रधरमभ्यर्च्य तेन कलितसत्कारो ५ मागधसुरो निजास्पदमाससाद।। $ २५ ) तुरङ्गेधौताङ्गैजलधिजलसंक्षालनवशा न्मनोवेगैजष्टं रथमुपगतोऽयं निधिपतिः । महीशानां पाथोनिधितटजुषां विस्मयकरो विजेता स प्रापन्निजशिबिरमुढेलमहिमा ।।१७।। २६) तदनु चक्रधरो दक्षिणाशाविजयपरायणः कलितभगवत्सपर्यो निखिलदिग्विजम्भमाणप्रयाणमङ्गलानकरवभरकम्पितपरचक्रः, समुच्चलितबहुलबलधूलिपटलपिहितरिपुनृपतिनगरः सागतनोति विस्तारयति । हरिणीछन्दः ॥१५॥ ६ २३ ) अथापीति-अथापि एतावतापि स्वर्गेऽपि नाकेऽपि असुलभानि दुर्लभानि एतानि रत्नानि ते तव निधीनां शङ्खादीनाम् अघो नीचैः आधातुं निक्षेप्तुं सोपयोगानि उपयोगसहितानि सन्तु भवन्तु ॥१६॥ २४ ) इतीति-शुक्तिवेणुवराहवारणादिषु शुक्तिवंशसूकरस्तम्बे१५ रमप्रभृतिषु अनुद्भूतैरनुत्पन्नैः अक्षराणि मौक्तिकानीवेत्यक्षरमौक्तिकानि तैर्घटितां रचितां वचनमालां वास्रजं रत्नमालां च रत्नस्रजं च कर्णदेशे कण्ठदेशे च समर्प्य क्रमेणेति योज्यं मणिकुण्डलमहार्घरत्नादिभिः मणिमयकर्णाभरणमहामूल्यरत्नप्रभृतिभिः चक्रधरं चक्रवर्तिनम् अभ्यर्च्य पूजयित्वा तेन कलितसत्कारः कृतादरः सन् निजास्पदं स्वस्थानम् आससाद प्राप । ६२५) तुरङ्गैरिति-जलधेः सागरस्य जलेन सलिलेन संक्षालनवशात् धावनवशात् धौताङ्गनिर्मलकलेवरैः मनोवेगैः शीघ्रगामिभिः तुरङ्गरश्वैः जुष्टं योजितं रथं शताङ्गम् उपगतः २० प्राप्तः पयोनिधितटजुषां सागरतीरस्थितानां महीशानां पृथिवीपतीनां विस्मयकर आश्चर्योत्पादकः विजेता विजयसहितः उद्वेलो निर्मर्यादो महिमा यस्य तथाभूतः स निधिपतिः चक्रेश्वरः निजशिबिरं स्वसेनानिवेशस्थानं प्रापत् । शिखरिणीछन्दः ॥१७॥२६) तदन्विति-तदनु तदनन्तरं चक्रधरो भरतेश्वरः दक्षिणाशायाः दक्षिणकाष्ठाया विजये परायणस्तत्परः, कलिता कृता भगवत्सपर्या जिनेन्द्रार्चा येन तथाभूतः, निखिलदिक्षु सर्वकाष्ठासु विजृम्भमाणो वर्धमानो यः प्रयाणमङ्गलानकरवभरः प्रस्थानमङ्गलभेरीशब्दसमूहस्तेन २५ वस्तु भेंट करने में मेरा मन लज्जाको विस्तृत कर रहा है ॥१५।। ६२३ ) अथापोति-तो भी स्वर्गमें भी न मिलनेवाले मेरे ये रत्न आपकी निधियोंके नीचे रखनेके लिए काम आयें ॥१६|| $२४) इतीति-इस प्रकार सीप, बाँस, वराह और हाथी आदिमें न होनेवाले अक्षररूपी मोतियोंसे निर्मित वचनोंकी मालाको कर्ण देशमें और रत्नमालाको कण्ठ देशमें धारण कर मणिमय कुण्डल और महामूल्य रत्न आदिके द्वारा जिसने चक्रवर्तीकी पूजा की थी ऐसा वह ३० मागध देव चक्रवर्तीके द्वारा सत्कार प्राप्त करता हुआ अपने स्थानपर चला गया। ६२५) तुरंगैरिति-समुद्रके जलसे प्रक्षालित होनेके कारण जिनके अंग धुल गये थे तथा जिनका वेग मनके समान था ऐसे घोड़ोंसे जुते हुए रथपर सवार हुआ चक्रवर्ती भरत समुद्रके तटपर स्थित राजाओंको आश्चर्य उत्पन्न करता हुआ विजयी बन अपने पड़ाव में आ पहुँचा। उस समय उसकी महिमा सीमाको लाँघ गयी थी ॥१७॥ २६ ) तदन्विति तदनन्तर जो ३५ दक्षिण दिशाको जीतनेके लिए तत्पर था, जिसने भगवान की पूजा की थी, जिसने समस्त दिशाओं में गूंजनेवाले प्रस्थानकालिक मंगलमय भेरियोंके शब्दोंके समूहसे शत्रुदलको Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy