SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ५ ३३२ पुरुदेवम्प्रबन्धे [ ९६१९ सेनान्यं नियोज्य जलस्थलविलङ्घनजङ्घालैर्वाजिभिर्योजितमजितं जयनामधेयं दिव्यास्त्रसंभृतरथमधिरूढः पुरोहित विहितपुण्याशीर्वचनं शिरसा प्रतिगृह्णानो गङ्गाद्वारेण प्रस्थाय मनोजवैर्वाहैरुह्यमानेन धिजलं यानपात्रायमानेन स्पन्दनेन द्वादशयोजनमवगाह्य रथाङ्गपाणिः कोपेन कुण्डलीकृतMaanusकोदण्डो निजप्रशस्तिपरिकलितममोघं शरमारोपयामास । $ १९ ) किमेषः पाथोधिः क्षुभित इह कल्पान्तपवने - रहो निर्घातः किं स्फुटविकटघोरागृहसितः । इति त्रासात्सभ्यैरनधिगतरूपोऽथ स शरः सभामध्ये पद्विभव विलसन्मागधपतेः ॥ १३ ॥ $ २० ) तदनु तत्पराभवासहिष्णुतया क्रोधान्यः स मागधक्रोधाग्नेरिन्धनायमानं सायकं १० विचूर्णयेत्याज्ञप्तभटनिकरस्ततः प्रथितमति कौशलैरभ्यर्णगतसुरैरयं चक्रधरशरो गन्धाक्षतादिभिर चिन्तनस्य परतन्त्रः परायत्तः पावनं पूतं दर्भशयनं कुशशय्याम् अधिशयानोऽधिष्ठितः पुरोधसं पुरोहितं पुरस्कृत्य अग्रेकृत्य विहितपरमेष्ठिपूजः कृतपरमेष्ठिसपर्यः सेनारक्षणाय पूतनात्राणाय सेनान्यं सेनापति नियोज्य जलस्थलयोविलङ्घने जङ्घालैस्तीव्रगतिभिः वाजिभिरश्वैः योजितं अजितंजयनामधेयं दिव्यास्त्रः संभृतो रथस्तम् अधिरूढः पुरोहितेन विहितं यत् पुण्याशीर्वचनं तत् शिरसा मूर्ध्ना प्रतिगृह्णानः स्वीकुर्वाणः १५ गङ्गाद्वारेण प्रस्थाय प्रयाय मनोजवैर्मनोवेगैः वाहैरश्वैः ऊह्यमानेन नीयमानेन अधिजलं जलमध्ये यानपात्राय मानेन जलयानायमानेन स्यन्दनेन रथेन द्वादशयोजनम् अवगाह्य प्रविश्य रथाङ्गपाणिः चक्रेश्वर : कोपेन कुण्डलीकृतं वज्रकाण्डकोदण्डं येन तथाभूतः सन् वक्रोकृत वज्रकाण्डधनुष्कः निजप्रशस्तिपरिकलितं निजयशोगाथा - सहितम् अमोघमव्यर्थं शरं बाणम् आरोपयामास । ६१९ ) किमेष इति – इहास्मिन् लोके एष कि कल्पान्तपवनैः प्रलयप्रबलसमीरैः क्षुभितः प्राप्तक्षोभः कि पाथोधिः सागरः, अहो कि स्फुटविकटं घोरागृहसितं यस्य २० तथाभूतः किं निर्घातो वज्रपातध्वनिः इतीत्थं त्रासात् भयात् सभ्यैः सभासदैः अनधिगतमज्ञातं रूपं यस्य तथाभूतः स शरो बाणः अथानन्तरं विभवविलसंश्चासो मागघपतिश्चेति विभवविलसन्मागधपतिः ऐश्वर्य - शोभमानसमुद्राधिपतेः सभामध्ये अपतत् पतति स्म । 'किमेषः पाथोधि:' इत्यत्र विवर्गालो पश्चिन्त्यः । शिखरिणी छन्दः || १३|| १२० ) तदन्विति - स चासो पराभवस्तत्पराभवस्तस्या सहिष्णुतया, त्रिभुवनगुरु Jain Education International डाकी शय्या पर शयन कर रहे थे, पुरोहितको आगे कर जिन्होंने परमेष्ठीकी पूजा की थी, २ सेनाकी रक्षा के लिए जो सेनापतिको नियुक्त कर जल-थल दोनोंके लाँघनेमें समर्थ घोड़ों से जुते हुए तथा देवोपनीत शस्त्रोंसे सहित अजितंजय नामक रथपर आरूढ़ हुए थे, जो पुरोहितके द्वारा प्रदत्त पवित्र आशीर्वाद के वचनों को सिरसे स्वीकृत कर रहे थे और गंगाद्वार से प्रस्थान कर मनके समान वेगशाली घोड़ों के द्वारा ले जाये जानेवाले एवं पानीके ऊपर जहाज के समान आचरण करनेवाले रथके द्वारा बारह योजन भीतर जाकर जिन्होंने क्रोधसे ३० वज्रमय धनुषको गोल किया था ऐसे चक्रवर्ती भरतेश्वरने अपनी प्रशस्तिसे युक्त अमोघ बाण चढ़ाया । $ १९ ) किमेष इति - क्या यह प्रलय कालके पवनसे क्षोभको प्राप्त हुआ समुद्र है अथवा स्पष्ट भयंकर अट्टहाससे सहित क्या वज्रपातका शब्द है ? इस प्रकार भय से सभासदों के द्वारा जिसका रूप नहीं जाना जा सका था ऐसा वह बाण, वैभवसे शोभायमान मागधदेवकी सभाके मध्य में जा पड़ा | १३|| $२० ) तदन्विति तदनन्तर उस पराभवको न ३५ सह सकने के कारण जो क्रोधसे अन्धा हो रहा था ऐसे उस मागध देवने पहले तो क्रोधरूपी अग्नि ईंधनस्वरूप इस बाण को चूर-चूर कर डालो इस प्रकार भटोंके समूहको आज्ञा दी For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy