SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ -७] नवमः स्तबकः ३२५ मात्रवित्रस्तसमस्तरिपुमण्डलेन, वोरलक्ष्मीकर्णपूरनीलेन्दीवरश्यामलेन सौनन्दकनाम्ना ख रत्नेन, विजयाधुगिरिगुहागह्वरवज्रकवाटपुटविघटनपटुना चण्डवेगनाम्ना दण्डरत्नेन, अतिविषमजलदुर्गसमुत्तरणनिरतसकलशिबिरसंधारणधुरीणवज्रमयचर्मरत्नेन, चक्रवर्तिमणिमुकुटशिखरायमाणचूडानाममणिरत्नेन, महागुहागह्वरान्तरसूचीभेद्यतमस्ततिनिरसनप्रभाप्रभूतगुणोपेतेन चिन्ताजननीनामधेयेन काकिणीरत्नेन, नामग्रहणमात्रेणान्तनिहितसमस्तवस्तुसमर्पणप्रवीणकामवृष्टिनामगृहपतिरत्नेन, अतिपराक्रमशालिना षड्विधसेनापालनपरायणेन अयोध्यनाम्ना सेनापतिरत्नेन, अनुस्मरणमात्रनिर्वतितसप्ततलादिप्रासादप्रकरण भद्रमुखनाम्ना तक्षकरत्नेन, शान्तिपौष्टिकादिक्रियाकुशलधर्मकार्याधिकृतेन बुद्धिसागरनामधेयेन पुरोहितरत्नेन, कामरूपिणा कामचारिणा विजयार्धपर्वताभिधानेन यागहस्तिरत्नेन, विजितपवनवेगेन द्वादशयोजनोल्लङघनरंहोनिवासभूतेन पवनंजय विविधवर्णीकृतं तेन सूर्यप्रभनाम्ना छत्ररत्नेन, समुत्खातमात्रेण समुन्नमनमात्रेण वित्रस्तं भयभीतं समस्त- १० रिपुमण्डलं सर्वशत्रुसमूहो येन तेन वीरलक्ष्म्या वीरश्रिया कर्णपूरं कर्णाभरणीभूतं यत् नीलेन्दीवरं नीलोत्पलं तद्वत् श्यामलेन कृष्णेन सौनन्दकनाम्ना खङ्गरत्नेन, विजयागिरे रजताचलस्य गुहागह्वरस्य गुहाविवरस्य यद् वज्रकवाटपुटं तस्य विघटने विदारणे पटु दक्षं तेन चण्डवेगनाम्ना दण्डरत्नेन, अतिविषमं विषमतरं यत् जलदुर्ग तस्य समुत्तरणे निरतं लीनं यत् सकलशिबिरं तस्य संधारणे धुरीणं निपुणं यद् वज्रमयचर्मरत्नं तेन, चक्रवतिनो मणिमकूटस्य रत्नमयमौले: शिखरायमाणं यत चुडामणिनामकं मणिरत्नं तेन, महागुहागह्वरस्य विशालगुहाविवरस्य अन्तरे मध्ये या सूचीभेद्या सघनतमा तमस्ततिस्तिमिरश्रेणी तस्या निरसनी दूरीकरणदक्षा या प्रभा कान्तिः सैव प्रभूतगुणः प्रकृष्टगुणस्तेन उपेतेन सहितेन चिन्ताजननीनामधेयेन काकिणीरत्नेन, नामग्रहणमात्रेण अन्तनिहितानि मध्ये स्थितानि, यानि समस्तवस्तूनि निखिलपदार्थास्तेषां समर्पणे प्रदाने प्रवीणं निपुणं यत् कामवृष्टिनाम गृहपतिरत्नं तेन, अतिपराक्रमेण प्रभूतविक्रमेण शालते शोभत इत्येवंशीलेन षड्विधसेनायाः पालने रक्षणे परायणं तेन अयोध्यनाम्ना सेनापतिरत्नेन, अनुस्मरणमात्रेण चिन्तनमात्रेण निर्वतितो २० रचितः सप्ततलादिप्रासादानां सप्तखण्डादिभवनानां प्रकरः समूहो येन तेन भद्रमुखनाम्ना तक्षकरत्नेन स्थपतिरत्नेन, शान्तिपोष्टिकादिक्रियासु कुशलश्चतुरः धर्मकार्येष्वधिकृतश्च तेन बुद्धिसागरनामधेयेन पुरोहितरत्नेन, कामरूपिणा इच्छानुसाररूपयुक्तेन कामचारिणा इच्छानुसारचारिणा विजयार्धपर्वताभिधानेन यागहस्तिरत्नेन नामक छत्ररत्नसे, उभारने मात्रसे समस्त शत्रुदलोंको भयभीत कर देनेवाले तथा वीरलक्ष्मीके कर्णाभरण स्वरूप नील कमलके समान श्यामल सौनन्दक नामक खड्गरत्नसे, २५ विजयाध पर्वतके गुहाविवर सम्बन्धी वज्रमय किवाड़ोंके तोड़ने में समर्थ चण्डवेग नामक दण्डरत्नसे, अत्यन्त विषम जलरूपी दुर्गम स्थानोंसे पार करने में निपुण तथा समस्त सेनाके धारण करनेमें समर्थ वज्रमय चर्मरत्नसे, चक्रवर्तीके मणिमय मुकुट की कलँगीके समान आचरण करनेवाले चूड़ामणि नामक मणिरत्नसे, बड़े-बड़े गुहाविवरोंके भीतर विद्यमान घनघोर अन्धकारके समूहको दूर करनेवाली प्रभाके बहुत भारी गुणोंसे सहित चिन्ता जननी ३० नामवाले काकिणीरत्नसे, नाम लेने मात्रसे भीतर रखी हुई समस्त वस्तुओंके देनेमें समर्थ कामवृष्टि नामक गृहपतिरत्नसे, अत्यधिक पराक्रमसे सुशोभित तथा छह प्रकारकी सेनाके पालन करनेमें निपुण अयोध्य नामक सेनापतिरत्नसे, स्मरण करने मात्रसे सप्तादि खण्डोंसे युक्त भवन समूहकी रचना करनेवाले भद्रमुख नामक तक्षकरत्नसे, शान्ति तथा पौष्टिक आदि क्रियाओं के करनेमें कुशल तथा धार्मिक कार्योंके अधिकारी बुद्धिसागर नामक पुरोहित- ३५ रत्नसे, मनचाहे रूप और मनचाही चालसे चलनेवाले विजयाध पर्वत नामक यागहस्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy