SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ३२४ ५ पुरुदेवचम्पूप्रबन्धे [९९५ ६५) दृप्तारातिमदेभकेसरिरवस्तत्सैन्यवोरावली केकिवातघनारवस्त्रिभुवनाभोगे नटन्त्याश्चिरम् । उद्यच्चक्रधरस्य कीर्तिसुदृशो मञ्जीरशिजारवो व्योमाध्वन्युदियाय मन्द्रविजयप्रस्थानभेरीरवः॥४॥ ६) उद्यन्मन्दजयानकध्वनिभरः संत्रस्तदिक्कुम्भिराट् फिट्कारैः कुलभूधराग्रिमगुहासंसुप्तपद्मीद्विषाम् । कोपोबुद्धवतां च गर्जितरवैजुष्टो दिशो जेष्यत श्चक्रेशात्प्रथमं दिगन्तवलयान्याक्रान्तवांस्तत्क्षणम् ॥५॥ ६७ ) तदानीमुदारपराक्रमश्चक्रधरः शत्रुबलजलधिशोषणवडवाग्निकल्पेन मूर्तेनेव प्रताप१० पुजेन सुदर्शननाम्ना चक्ररत्नेन, विचित्रमणिमयूखचित्रितेन सूर्यप्रभनाम्ना छत्ररत्नेन, समुत्खात विदधे। ५) हप्तेति-उर्वश्चासौ चक्रघरश्चेति उद्यच्चक्रधरस्तस्य विजयोद्योगवतश्चक्रवर्तिनः मन्द्रो गम्भीरो यो विजयप्रस्थानभेरीणां रवो विजयप्रयाणदुन्दुभिनादः स व्योमाध्वनि गगनमार्गे उदियाय उज्जगाम । अथ तमेव रवं विशेषयितुमाह-दृप्तारातय एव सगर्वशत्रव मदेभा मत्तमतङ्गजास्तेषां केसरिरवो मृगेन्द्रशब्दः, तत्सैन्य वीरावली भरतपृतनावीरश्रेणी एव केकिवातं मयूरसमूहस्तस्य घनारवो मेघशब्दः, त्रिभुवनाभोगे त्रिजगदजिरे १५ चिरं दीर्घकालेन नटन्त्या नृत्यन्त्याः कीर्तिसुदृशो यशःस्त्रिया मजीरशिक्षारवो नूपुरशिञ्जितरवः । रूपका लंकारः । शार्दूलविक्रीडितच्छन्दः ॥४॥ ६१) उद्यन्निति-उद्यन् उद्गच्छन् मन्द्रो गभीरो यो जयानकध्वनिभरो विजयदुन्दुभिशब्दसमूहः स संत्रस्तानां भीतानां दिक्कुम्भिराजां दिग्गजराजानां फिट्कारैरव्यक्तशब्दविशेषैः, कोपेन क्रोधेन उद्धवन्तो जागतास्तेषां कुलभूधराणां कुलाचलानाम् अग्रिमगुहासु संसुप्ताः कुतशयना ये पनीद्विषः सिंहास्तेषां गजितरवैश्च गर्जनध्वनिभिश्च जुष्टः सेवितः सन् दिशो हरितः 'दिशस्तु ककुभः २० काष्ठा आशाश्च हरितश्च ताः' इत्यमरः, जेष्यतः चक्रेशात् चक्रपतेः प्रथमं पूर्व तत्क्षणं तत्कालं यथा स्यात्तथा दिगन्तवलयानि काष्ठान्तमण्डलानि आक्रान्तवान् व्याप्तवान् । शार्दूलविक्रीडितछन्दः ॥५॥६-) तदानीमिति-तदानीं तस्मिन्काले उदारो महान् पराक्रमो यस्य तथाभूतः 'उदारो दातृमहतोः' इत्यमरः, चक्रघरो भरतः शत्रुबलं रिपुसैन्यमेव जलविः सागरस्तस्य शोषणाय वाडवाग्निकल्पेन वडवानलसदृशेन मूर्तेन साकारेण प्रतापपुजेनेन तेजोराशिनेव सुदर्शननाम्ना चक्ररलेन, विचित्रमणीनां नैकविधरत्नानां मयूखैश्चित्रितं २५ रहा था । $ ५) दृप्तेति-उद्यमशील चक्रवर्तीकी विजययात्राके समय बजनेवाली भेरियों का जो जोरदार शब्द आकाशमार्गमें गूंज उठा था वह अहंकार शत्रुरूपी मदोन्मत्त हाथियों के लिए सिंहकी गर्जना था, उनकी (भरतकी) सेनाके योद्धाओं की पंक्तिरूपी मयूर समूहके लिए मेघों का शब्द था और चिरकालसे त्रिभुवनके मैदानमें नृत्य करनेवाली कीर्तिरूपी स्त्रीके नू पुरों का मनोहर शब्द था ।।४।। ६६) उद्यन्निति-ऊपरकी ओर उठता हुआ विजयसम्बन्धी नगाड़ों का जोरदार शब्दसमूह, भयभीत दिग्गजों की फिटकार तथा क्रोधसे जागृत कुलाचलो के आगेकी गुहाओ में सोये हुए सिंहों की गर्जना सम्बन्धी शब्दों के साथ मिलकर दिशाओंको जीतनेवाले चक्रवर्तीसे पूर्व ही दिशाओंको तत्काल व्याप्त कर गया था ।।५।। ६७) तदानीमिति-उस समय जो महान् पराक्रमका धारक था, शत्रुओंकी सेनारूपी समुद्रको सुखानेके लिए बड़वानलके समान अथवा मूर्तिधारी प्रतापके पुंजके ३५ समान सुदर्शन नामक चक्ररत्नसे नाना प्रकारके मणियोंकी कान्तिसे चित्र विचित्र सूर्यप्रभ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy