SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ -५८] अष्टमः स्तबकः ३०९ समुल्लासनप्रवीणया, वीणयेव संपादितालिकुलमधुरस्वश्रिया, मधुरस्वरश्रियेव सुरागोभूतिसुन्दर्या, सुन्दर्येव सकलकलया, कलयेव शीतरुचिविलसमानया, परागरुच्युज्ज्वलयाप्यपरागरुच्युज्ज्वलया, सुरागोद्भूततयासुराधिकरुचिकरतया, सततसंजातमधुपसंसर्गतया मधुरुचिरुचिरतया लताङ्गीकृतप्रणयतया सदारामानुरक्ततया च मे बन्धनस्थितिरासीद्भगवतः सेवोन्मुख्यमात्रेण बन्धो मुक्त इति तया पक्षे कलिता कृता घनपुष्पस्य जलस्य वृष्टिर्यया तया, वृष्टयेव वर्षयेव बहुधा अनेकधा मानसस्य हृदयस्य ५ समुल्लाससंपादने हर्षोत्पादने प्रवीणया निपुणया पक्षे मानसस्य मानसरोवरस्य समुल्लाससंपादने वृद्धिकरणे प्रवीणया निपुणया, वीणयेव परिवादिन्येव संपादिता कृता अलिकुलस्य भ्रमरसमूहस्य मधुरस्वरश्रीर्यया तया पक्षे संपादिता आलिकुलस्य सखोसमूहस्य मधुरस्वरथोर्यया तया, मधुरस्वरस्य मनोहरालापस्य श्रीः शोभा तयेव सुरागोद्भूतिसुन्दर्या सुराणां देवानामगा वृक्षाः कल्पवृक्षास्तेभ्यः उद्भूतिः समुत्पत्तिस्तया सुन्दर्या मनोहरया पक्षे सुष्ठु रागा गान्धारादयः सुरागास्तेषामुद्भूत्या सुन्दर्या, सुन्दर्येव ललनयेव सकलकलया कलकलेन सहिता १० सकलकला तया पक्षे सकला: समस्ताः कला यस्यां सा सकलकला तया, कलयेव शशिषोडशभागेनेव शीतरुचिविलसमानेन शोता शिशिरा या रुचिः कान्तिस्तया विलसमानया पक्षे शीता रुचयः किरणा यस्य स शीतरुचिश्चन्द्रस्तस्मिन् विलसमानया शोभमानया, परागस्य पुष्परेणो रुचिः कान्तिस्तया उज्ज्वलयापि तथा न भवतीत्यपरागरुच्युज्ज्वलया परिहारपक्षे अवगतो रागो यस्य तथाभूतोऽपरागो वीतराग इत्यर्थः तस्मिन् या रुचिरभिलाषस्तेन उज्ज्वलया, सुरागोद्भूततया सुष्ठु रागः सुरागस्तस्मादुद्भूततया समुत्पन्नतया १५ पक्षे सुराणां देवानामगा वृक्षाः सुरागाः कल्पतरवस्तेभ्य उद्भूततया, सुराधिकरुचिकरतया सुरायां मदिरायां याधिका प्रभूता रुचिरिच्छा तस्याः करतया कर्तृत्वेन पक्षे सुराणां देवानामधिकरुच्याः प्रभतेच्छायाः करतया, सततसंजातमधुपसंसर्गतया सततं शश्वत् संजातः समुत्पन्नो मधुपानां मद्यपायिनां संसर्गो यस्यास्तस्या भावस्तया, पक्षे सततं संजातो मधुगानां भ्रमराणां संसर्गो यस्यास्तस्या भावस्तया, मधुरुचिरुचिरतया मधुनो मद्यस्य रुचिरभिलाषस्तया रुचिरतया सुन्दरतया पक्षे मधुनो मकरन्दस्य रुचिः कान्तिस्तया २० रुचिरतया सुन्दरतया, लताङ्गोषु स्त्रीषु कृतप्रणयतया कृतस्नेहतया पक्षे लतासु व्रततिषु अङ्गीकृतः प्रणयो विस्तारो यस्यास्तस्याभावस्तया, सदारामानुरक्ततया च सदा सर्वदा रामासु स्त्रीषु अनुरक्ततया च की वृष्टि से सहित थी), जो वृष्टिके समान अनेक प्रकारसे मानस-हृदयके उल्लासको उत्पन्न करने में समर्थ थी ( पक्ष में जो मानस-मानसरोवरकी वृद्धिको करने में निपुण थी), जो 'वीणाके समान अलिकुल-भ्रमर समहके मधुर स्वरसे सहित थी (पक्ष में जो २५ आलिकुल-सखीसमूहके मधुर स्वरसे संगत थी) जो मधुर स्वरकी लक्ष्मीके समान सुरागोद्भूतिसुन्दरी-कल्पवृक्षसे होनेवाली उत्पत्तिसे सुन्दर थी (पक्षमें-उत्तम रागरागिनियोंकी उत्पत्तिसे सुन्दर थी), जो सुन्दरी-स्त्रीके समान सकलकला-कलकल शब्दसे सहित थी ( पक्षमें सकल कलाओंसे सहित थी), जो कलाके समान शीतरुचि विलसमानशीतल कान्तिसे सुन्दर थी ( पक्षमें चन्द्रमामें सुशोभित थी), जो परागरुचि-पुष्पधूलिकी ३० कान्तिसे उज्ज्वल होकर भी पराग-पुष्पधूलिकी कान्तिसे उज्ज्वल नहीं थी ( परिहार पक्षमें अपरागरुचि-वीतराग विषयकरुचि-इच्छासे उज्ज्वल थी ), उस समय पुष्पवष्टि बन्धनमुक्त होकर 'मैं पहले पहुँ, मैं पहले पहुँ' इस अभिप्रायसे पहल करती हुई पड़ रही थी जिससे ऐसी जान पड़ती थी मानो उसने ऐसा विचार किया हो कि सुरागोद्भूतता-- उत्तमरागसे उत्पन्न होनेके कारण ( पक्षमें कल्पवृक्षसे उत्पन्न होनेके कारण ), सुराधिक- ३५ रुचिकरता-मदिराकी अधिक इच्छा करनेसे ( पक्ष में देवोंकी अधिक रुचि करनेसे ), निरन्तर होनेवाली मधुपों-मद्य पीनेवालोंकी संगतिसे ( पक्ष में निरन्तर होनेवाली भ्रमरोंकी संगतिसे ) मधुरुचि-मदिराविषयक इच्छासे सुन्दर होनेसे (पक्षमें मकरन्दकी कान्तिसे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy