SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ३०८ पुरुदेवचम्पूप्रबन्धे [८६५७ ६५७ ) समवसरणभूमि सारसौन्दर्यभूमि ___ बलरिपुमुखदेवा वीक्ष्य सद्भक्तिभावाः । परिगतिमथ कृत्वा तत्सभान्तश्च गत्वा सपदि नवमुदारं भेजिरे हर्षपूरम् ।।२५।। ५ ८) तत्र किल विचित्रमणिगणघृणिरुचिरमसृणतलसुरगिरिशिखरसदृशविजितदिनकररुचिरुचिविसरभरभरितगगनतलविलसितविवृतवदनगजरिपुविधृतविष्टरमधितिष्ठन्तमानन्दमन्थरवृ - न्दारकसंदोहकरनिकरसमुन्मुक्तया, मुक्तयेव स्वच्छकान्तिमनोरमया, मनोरमयेव वियन्मध्यविराजमानलक्ष्म्या लक्ष्म्येवातिचञ्चलया, चञ्चलयेव कलितघनपुष्टदृष्ट्या, वृष्टयेव बहुधा मानसस्य ५ १० चतुरङ्गलगगनतले सिंहासनाच्चतुरङ्गलोपरि गगने देवो भगवान् चकासामास शुशुभे । ६५७ ) समवसरणेति-अथानन्तरं सद्भक्तिभावाः समीचीनभक्तिभावसहिता बलरिपुमुखदेवा इन्द्रप्रभृतिसुराः सारसौन्दर्या श्रेष्ठसौन्दर्ययुक्ता भूमिर्यस्यां तां समवसरणभूमि समवसरणवसुधां वीक्ष्य समवलोक्य परिगति प्रदक्षिणां कृत्वा विधाय तत्सभान्तश्च तत्सभामध्यं च गत्वा सपदि शोघ्रं नवं नूतनं उदारं समुत्कृष्टं हर्षपूरं प्रमोदप्रवाहं भेजिरे प्रापुः । समवसरणसभां दृष्ट्वा इन्द्रादयः परमहृष्टा बभूवुरिति भावः । मालिनीछन्दः ॥२५॥ ६५८) तत्रेति-अथाष्टप्रातिहार्योपेतं जिनेन्द्रं वर्णयितुमाह-तत्र किल गन्धकुट यां विचित्राणां विविधवर्णानां मणिगणानां १५ रत्नसमूहानां घृणिभिः किरण रुचिरं मनोहरं महणतलं स्निग्धतलं यस्य तथाभूतं, सुरगिरेः सुमेरोः शिखरेण सदृशं, विजितदिनकररुचिना पराभूतप्रभाकरप्रभेण रुचिविसरभरेण कान्तिसमूहभरेण भरितं यद् गगनतलं तस्मिन् विलसितं शोभितं, विवृतवदना उद्घाटितमुखा ये गजरिपत्रो मृगेन्द्रास्तविधूतं च यद् गरिष्ठविष्टरं श्रेष्ठसिंहासनं तत अधितिष्ठन्तं तत्र विद्यमानम । अथ पपवष्टया शोभमानं. कथंभता पष्पवष्टिरिति विशेषयति-आनन्देन हर्षेण मन्थरा मन्दगतिशोला ये वन्दारका देवास्तेषां संदोहस्य समहस्य करनिकरात हस्तसमूहात् समुन्मुक्ता संपातिता तया, मुक्तयेव मुक्ताफलेनेव स्वच्छ कान्त्या निर्मलरुच्या मनोरमया मनोहरया. मनोरमयेव स्त्रियेव वियन्मध्ये गगनमध्ये विराजमाना शोभमाना लक्ष्मीः शोभा यस्यास्तया स्त्रीपक्षे वियदिव मध्यं वियन्मध्यं गगनवत्कृशकटया विराजमाना लक्ष्मीर्यस्यास्तया, लक्ष्म्येव श्रियेव अतिचञ्चलया अतिचपलया सशीघ्र पतन्त्येत्यर्थः पक्षेऽतिभङ्गरया, चञ्चलयेव विद्युतेव कलिता कृता घनपुष्पाणां प्रभूतकुसुमानां वृष्टिर्यस्यां २० अंगुल अन्तरीक्षमें भगवान् वृषभदेव सुशोभित हो रहे थे। $ ५७ ) समवसरणेति-समीचीन २५ भक्तिभावसे भरे हुए इन्द्रादि देवोंने श्रेष्ठसौन्दर्यपूर्ण भूमिसे युक्त समवसरण भूमिको देखकर प्रथम ही उसकी प्रदक्षिणा की। तदनन्तर सभाके भीतर जाकर शीघ्र ही नूतन तथा बहुत भारी हर्षके समूहको प्राप्त किया ॥३५।। ६५८) तत्रेति-उस गन्धकुटीमें भगवान् ऐसे उत्कृष्ट सिंहासनपर विराजमान थे जिसका कि तलभाग नाना प्रकारके मणिसमूहकी किरणोंसे सुन्दर तथा चिकना था, जो सुमेरु पर्वतके शिखरके समान था, जो सूर्यकी किरणोंको जीतनेवाली ३० कान्तिके समूहसे भरे हुए आकाशमें सुशोभित हो रहा था और जो खुले हुए मुखोंसे युक्त सिंहोंके द्वारा धारण किया हुआ था। भगवान् ऐसी पुष्पवृष्टिसे सुशोभित हो रहे थे जो आनन्दसे मन्द-मन्द चलते हुए देव समूहके हाथोंके समहसे छोड़ी गयी थी, जो मोतीके समान स्वच्छ कान्तिसे मनोहर थी, मनोरमा-स्त्रीके समान आकाशके मध्यभागमें विराज मान लक्ष्मीसे सहित थी ( पक्ष में जो आकाशके समान पतली कमरसे सुशोभित थी), जो ३५ लक्ष्मीके समान चंचल थी-जल्दी-जल्दी पड़ रही थी (पक्षमें क्षणविनश्वर थी), जो बिजलीके समान घनपुष्प-अत्यधिक फूलोंकी वर्षासे सहित थी (पक्षमें जो घनपुष्प-जल Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy