SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ २९५ -३९] अष्टमः स्तबकः विमानारूढकल्पज-ज्यौतिष्क-व्यन्तर-भवनवासिरूपचतुर्णिकायामरपरिवेष्टितः, प्रचुरतरप्रसृतनिजाङ्गकान्तिकल्लोलभूषणरत्नप्रभाभिश्च गगनतलमलंकुर्वाणो, नागदत्तनामधेयाभियोग्येशकल्पितमैरावतमारूढः पुलोमजापरिष्कृतपाश्वंभागः सोधर्मपुरंदरः भगवतः कैवल्यपूजार्थं निश्चक्राम । $ ३९ ) हारांशुस्वच्छनीरे सुरयुवतिमुखाम्भोजनेत्रोत्पलश्री सारे काश्मीररागारुणितकुचरथाङ्गाह्वयैः शोभमाने। स्फारप्रोद्भूतचञ्चच्चमरजकलहंसास्पदे व्योमवा? नाकेशानां विमाना मणिगणरुचिरा नावमेतेऽन्वकुर्वन् ।॥२३॥ शब्दस्तस्यानुकारिणो ये घण्टाघणघणात्कारः कल्पामरविमानोत्पन्नशब्दविशेषः, कण्ठोरवरावो ज्योतिष्कदेवविमानोद्भूतमृगेन्द्रकण्ठध्वनिविशेषः, पटहप्रणादो व्यन्तरनिवासगृहोत्पन्नदुन्दुभिशब्दविशेषः, शङ्खस्वनश्च भवनामरभवनोद्भूतशङ्खशब्दविशेषश्च, तैः समुत्पन्नो बोधो भगवत्कैवल्यप्राप्त्यवगमो येषां तथाभूताः, १० अनेकयानविमानारूढा नानावाहनव्योमयानाधिष्ठिताः कल्पज-ज्योतिष्क-व्यन्तर-भवनवासिरूपा ये चतुणिकायामराश्चतुर्विधदेवास्तैः परिवेष्टितः परिवृतः, प्रचुरतरं यथा स्यात्तथा प्रसूता विस्तृता ये निजाङ्गकान्तिकल्लोला निजकायकान्तितरङ्गास्तैः भूषणरत्नप्रभाभिश्च भूषणमणिमरीचिभिश्च गगनतलं नभस्तलम् अलंकुर्वाणः, शोभयन, नागदत्तनामधेयेन आभियोग्येशेन देवविशेषेण कल्पितं रचितम् ऐरावतं तन्नामगजम् आरूढः, पुलोमजया शच्या परिष्कृतः शोभितः पार्श्वभागः सविधप्रदेशो यस्य तथाभूतः सौधर्मपुरंदरः प्रथम- १५ स्वर्गाधिपतिः, भगवतो वृषभदेवस्य कैवल्यपूजार्थ केवलज्ञानकल्याणकसपर्याथं निश्चक्राम निजंगाम । ३९) हारेति-हाराणां मुक्तायष्टीनामंशवः किरणा एव स्वच्छनीरं निर्मलसलिलं यस्मिस्तस्मिन्, सुरयुवतीनां निलिम्पतरुणीनां मुखान्येव अम्भोजानि मुखाम्भोजानि वदनवारिजानि, नेत्राण्येवोत्पलानि नेत्रोत्पलानि नयनकुवलयानि च तेषां श्रिया शोभया सारे श्रेष्ठे, काश्मीररागेण कुङ्कमद्रवेण अरुणिता रक्तवर्णीकृताः कुचाः स्तना एव रथाङ्गाह्वयाश्चक्रवाकास्तैः शोभमाने, स्फारं प्रचुरं यथा स्यात्तथा प्रोद्धृताः उन्नमिता: चञ्चच्च-२० मरजाः शम्भवालव्यजना एव कलहंसाः कादम्बास्तेषाम आस्पदे स्थाने व्योमवाझे गगनार्णवे एते दश्यमाना मणिगणरुचिरा रत्नराजिरमणीयाः नाकेशानां देवानां विमाना व्योमयानाः नावं तरणिम् अन्वकुर्वन् विडम्बयामासुः देवानां विमाना गगनार्णवे नौका इव बभुरिति भावः । रूपकोपमा। स्रग्धराछन्दः ॥२३॥ नाद, दुन्दुभियोंके शब्द तथा शंखोंके शब्दसे जिन्हें भगवान्के केवलज्ञान उत्पन्न होनेका ज्ञान हो गया था तथा जो नाना प्रकारके वाहन और विमानोंपर चढ़कर आ रहे थे ऐसे २५ कल्पवासी ज्योतिष्क व्यन्तर और भवनवासी इन चार निकायके देवोंसे घिरा हुआ सौधर्मेन्द्र भगवान्के केवलज्ञानकी पूजाके लिए निकला। उस समय वह सौधर्मेन्द्र, अत्यधिक मात्रामें फैली हुई अपने शरीरकी कान्तिरूप तरंगोंसे तथा आभूषणों में लगे रत्नोंकी प्रभासे आकाशतलको अलंकृत कर रहा था, नागदत्तनामक आभियोग्य जातिके देवोंके स्वामीके द्वारा निर्मित ऐरावत हाथीपर बैठा हुआ था तथा इन्द्राणीसे उसका पार्श्वभाग सुशोभित हो रहा ३० था। $३९ ) हारेति-जिसमें हारोंकी किरणे ही स्वच्छ जल था, जो देवांगनाओंके मुखरूजी कमल और नेत्ररूपी उत्पलोंकी शोभासे श्रेष्ठ था, जो केशरके रंगसे लाल-लाल स्तनरूपी चक्रवाक पक्षियोंसे सुशोभित था तथा, अतिशय रूपसे ऊपर की ओर उठाये हुए चंचल चमररूपी कलहंस पक्षियोंका स्थान था 'ऐसे आकाशरूपी समुद्र में मणिमण्डलसे सुशोभित Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy