SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ५ २९४ पुरुदेवचम्पूप्रबन्धे [८०३६$ ३६ ) वृष जनपख्यातप्राच्याचले प्रविजृम्भिते सुरपरिषदां संतोषाम्भोधिवर्धनतत्परे । विहतबलवद्घातिध्वान्ते च केवलबोधस नवसितकरे चित्रं दोषोद्गमो न हि पप्रथे ॥११॥ ३ ७ ) पुष्पैर्देवौघवृष्टैः सुरपटहपटुप्रस्फुरद्ध्वानपूरै र्गीर्वाणस्त्रणलास्यैरमरवरमुखोद्भूतसंस्तोत्रशब्दैः । मन्दारोद्यानवाटोमृदुसुरभिमरुन्मन्दमन्दप्रचारै रासीत्कैवल्यबोधोदयमहिमहो विश्वपाश्चर्यभूतः ।।२२।। ३८ ) तदानीं विमलकेवलज्ञानसंपूर्णचन्द्रबिम्बोदयोज्जृम्भितभुवनत्रयाम्भोधिनिर्लोल१० कल्लोलकोलाहलानुकारिघण्टाघणघणात्कारकण्ठोरवराव-पटहप्रगाद-शङ्खस्वनसमुत्पन्नबोधानेकयान विकसने निपुणं प्रवीणं केवलज्ञानतरणि केवलज्ञानसूर्यम् उद्बोधयामास प्रकटयामास । १६) वृषभेतिवृषभजिनपो वषमजिनेन्द्र एव च्यातः प्रसिदः प्राच्याचल उदयाद्रिस्तस्मिन सरपरिषदां देवनिकायानां संतोष एवाम्भोधिः सागरस्तस्य वर्धनमुढेलनं तस्मिन् तसरः समुद्यतस्तस्मिन्, विहतं विनष्टं बलवद्धातीन्येव बलिष्ठ घातिकर्माण्येव ध्वान्तानि तिमिराणि येन तस्मिन्, केवलबोधः केवलज्ञानमेव सन् प्रशस्तः नवो नूतनोदितः १५ सितकरश्चन्द्रस्तस्मिन् प्रविज़म्भिते समुदिते दोषोद्गमः दोषाया रजन्या उद्गमः प्रादुर्भावो न हि नैव पप्रथे न प्रयितोऽभूत् इति चित्रं विस्मयस्थानं परिहारपक्षे दोषाणां रागाद्यवगुणानामुद्गमो नैव पप्रथे । रूपकश्लेषविरोधाभासाः । • हरिणीच्छन्दः ॥२१।। ६३.) पुष्पैरिति-देवोधवृष्टः सुरसमूहवृष्टः पुष्पैः कुसुमैः, सुरपटहानां देवदुन्दुभीनां पटु यथा स्यात्तथा प्रस्फुरन्तः प्रकटीभवन्तो ये ध्वानपुराः शब्दप्रवाहास्तैः, गीर्वाण स्त्रैणानां देवाङ्गनानां लास्यैर्नृत्यैः, अमरवराणां श्रेष्ठसुराणां मुखेभ्यो वक्त्रेभ्य उद्भूताः प्रकटिता ये संस्तोत्र२० शब्दाः संस्तुति रवास्तैः, मन्दारोद्यानवाट्या कल्पवृक्षोपवनवोथ्या यो मृदुः कोमल: सुरभिः सुगन्धिश्च मरुत्सवनस्तस्य मन्दमन्दप्रचाराः शनैः शनैः संचरणानि तैः कैवल्यबोधोदयमहिम्नः केवलज्ञानप्राप्तिकल्याणस्य मह उत्सवः विश्वपाश्चर्यभूतो लोकेशविस्मयास्पदम् आसीद् बभूव । स्रग्धराछन्दः ॥२२॥ ६३०) तदानीमिति-तदानीं तस्मिन् काले विमलकेवलज्ञानमेव संपूर्णचन्द्रबिम्ब तस्योदयेन उज्जम्भितः समुद्वेलितो यो भुवनत्रयाम्भोधिः लोकत्रयपारावारस्तस्य निर्लोलकल्लोलानां चपलतरतरङ्गाणां यः कोलाहलः कलकल २५ द्रव्य और पर्यायों के स्वभाव प्रकट करने में प्रवीण था और भव्यजीव रूपी श्रेष्ठ कमलोंको विकसित करनेमें निपुण था । ६ ३६) वृषभेति-वृषभ जिनेन्द्ररूपी उदयाचल पर देवनिकायोंके सन्तोषरूपी समुद्रकी वृद्धि करनेमं तत्पर तथा अतिशय बलवान धातिया कमरूपी अन्धकारको नष्ट करनेवाले केवलज्ञानरूपी प्रशस्त एवं नूतन चन्द्रमाके उदित होनेपर दोषोद्गम-रात्रिका प्रादुर्भाव नहीं हुआ था यह आश्चर्य की बात थी ( परिहारपक्षमें ३० दोषोंका प्रादुर्भाव नहीं हुआ था ।।२१।। ६३७) पुष्पैरिति-देवसमूहके द्वारा वर्षाये हुए पुष्पों, देव दुन्दुभियोंके जोरदार शब्दों, देवांगनाआंके नृत्यों, श्रेष्ठ दवोंके मुखसे प्रकट हुए समीचीन स्तोत्रोंको शब्दों तथा कल्पवृक्षोंकी उद्यान वाटिका सम्बन्धी कोमल और सुगन्धित वायुके मन्द-मन्द संचारोंसे केवलज्ञानकी प्राप्ति रूप कल्याणकका वह उत्सव समस्त जगत्के स्वामियोंके लिए आश्चर्य स्वरूप हुआ था ।।२२।। ३८) तदानीमिति-उस समय ३५ निर्मल केवलज्ञान रूप पूर्णचन्द्र बिम्बके उदयसे लहराते हुए लोकत्रय रूप समुद्रकी अत्यन्त चंचल लहरोंके कोलाहलका अनुकरण करने वाले घण्टाओंके घण-घण शब्द, सिंहोंके कण्ठ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy