SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ २९० पुरुदेवचम्पूप्रबन्धे [as२६कुसुमकुलसमनुसृतमधुकरनिचयमधुरतरविरुतेन, विबुधजनकरनिहतपटहपटुनिनदेन, त्रिदिवपतिसुभगवनचिरनिवसदतिसुरभिमृदुपवनललितगतिसमनुसरदलिजालकोलाहलेन, अहो दानमहो पात्रमहो दातेति गगनतलविलसितदिविजततिहृदयसरसिजसमुदयपरिकलितवचनभरेण चाकाशं निरवकाशमासीत् । ६२६) कृतार्थ स्वात्मानं सममनुत तद्भातृयुगलं कृतार्थोऽयं यस्मात्स्वगृहमपुनाल्लोकमहितः । परे दानस्यास्य प्रगुणमनुमोदेन बहवः सुखेनैव प्रापुः प्रचुरतरपुण्यस्य सरणिम् ॥१४॥ $२७ ) तदनु कृतपारणं निखिलपोरसंदोहवन्दितचरणं गमनविलासविजितवारण, १० त्रिभुवनरमणं वनाय वजन्तं किंचिदन्तरमनुव्रज्य प्रत्यावृत्तौ तद्गुणमणीनेव मुहुर्मुहुः प्रस्तुवानी परिभरः समूहस्तेन, समनुपतन्ति वर्षन्ति अमरतरूणां कल्पवृक्षाणां सुरभितमानि सुगन्धितमानि यानि कुसुमकुलानि प्रसूननिकुरम्बाणि तानि समनुसृताः समनुगता ये मधुकरनिचया भ्रमरसमूहास्तेषां मधुरतरं मिष्टतरं यद् विरुतं शब्दस्तेन, विबुधजनानां देवानां करैः पाणिभिनिहतास्ताडिता ये पटहा ढक्कास्तेषां पटुनिनदेन तीव्रशब्देन, त्रिदिवपतेः पुरंदरस्य यत् सुभगवनं सुन्दरोद्यानं तस्मिन् चिरनिवसन् चिरकालेन निवासं कुर्वन् १५ अतिसुरभिः सातिशयसुगन्धयुक्तो मृदुमन्थरश्च यः पवनः समोरस्तस्य ललितगति सुन्दरगति समनुसरन्तः समनुगच्छन्तो येऽलयो भ्रमरास्तेषां जालस्य समूहस्य कोलाहलेन कलकलशब्देन, 'अहो दानम् अहो पात्रम् अहो दाता' इतीत्थं गगनकले नभस्तले विलसितानि.यानि दिविजततेदेवसमहस्य हृदयसरसिजानि मानसतामरसानि तेषां समुदयेक समूहेन कलितानि कृतानि यानि वचनानि तेषां भरः समूहस्तेन च आकाशं गगनं निरवकाशमवकाशशून्यम् आसीत् । २६) कृतार्थमिति-यस्मात् कारणात् कृतार्थः कृतकृत्यः लोकमहितः २. जगदभ्यचितः अयं भगवान् स्वगृहं स्वभवनम् अपुनात् पवित्रं चकार तस्मात् कारणात् तत् पूर्वोक्तं भ्रातृयुगलं सहोदरयुगं सोमप्रभश्रेयसोर्युगलमित्यर्थः स्वात्मानं कृतार्थ कृतकृत्यं सममनुत सम्यक्प्रकारेण मन्यते स्म । अस्य दानस्य प्रगुणं प्रकृष्टं यथा स्यात्तथा अनुमोदेन समर्थनेन बहवः प्रभूताः परे अन्ये जनाः सुखेनैव अनायासेनैव प्रचुरतरपुण्यस्य विपुलतरसुकृतस्य सरपि मार्ग प्रापुः । शिखरिणीछन्दः ।।१४।। ६२७ ) तदन्विति-तदनु तदनन्तरं कृतपारणं कृतव्रतान्तभोजनं निखिलपोरसंदोहेन निखिरनागरनरनिचयेन वन्दिती चरणो यस्य २५ तथाभूतं गमनविलासेन मन्दगमनलीलया विजितो वारणो गजो येन तं, त्रिभुवनरमणं जगत्त्रयाधीश्वरं वनाय भारसे पड़ते हुए कल्पवृक्षोंके सुगन्धित पुष्प समूहका पीछा करनेवाले भ्रमर समूहके अत्यन्त मधुर शब्दसे, देवोंके हाथोंसे ताड़ित नगाड़ोंके जोरदार शब्दसे, इन्द्रके सुन्दर वनमें चिरकालसे निवास करनेवाले, अत्यन्त सुगन्धित एवं कोमल पवनकी सुन्दर गतिका अनुसरण करनेवाले भ्रमर समूहके कोलाहलसे और 'अहो दान अहो पात्र अहो दाता' इस प्रकार आकाश३० तलमें सुशोभित देवसमूहके हृदयरूपी कमलोंके समूहसे उत्पन्न वचनोंके समूहसे आकाश अवकाशहीन हो गया था अर्थात् भर गया था। ६२६ ) कृतार्थमिति-क्योंकि कृतकृत्य तथा लोकपूजित भगवान्ने अपना गृह पवित्र किया है इसलिए उन भाइयोंके युगलने अपनेआपको अच्छी तरह कृतकृत्य माना था। इस दानको बहुत भारी अनुमोदना करनेसे अन्य बहुतसे लोगोंने अनायास ही विपुल पुण्यका मार्ग प्राप्त किया था ॥ $ २७ ) तदन्विति३५ तदनन्तर जिन्होंने पारणा की थी, समस्त नगरवासियोंके समूहने जिनके चरणोंको वन्दना १. विजितमदवारणं क. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy