SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ अष्टमः स्तबकः २९१ सकलजनविस्मयनीयप्रज्ञाप्रभावी विमलयशोविशोभितदिगन्तो कुरुकुमुदिनीकान्तौ सानन्दं पुरं प्राविताम् । -३१ ] $ २८ ) तदादि तदुपज्ञं तद्दानं जगति पप्रथे । विस्मयमासेदुर्भूमिपा भरतादयः ॥ १५ ॥ $ २९ ) सुराश्च विस्मयानन्दसंभूतनव कौतुकाः । प्रतीताः कुरुराजं तं पूजयामासुरादरात् ॥ १६ ॥ $ ३० ) तदनु भरतराजेन सबहुमानमिमं दानोदन्तं पृष्टः श्रेयान् श्रीमतीवज्रजङ्घभवपरिकलितचारणयुग्मदानवैभवकथनपुरःसरं दानशुद्धिमित्यमची कथत् । $ ३१ ) दानं स्वस्यातिसर्गो भवति नरवरानुग्रहार्थं त्रिशुद्धि प्रोद्भूतं तत्पुनाति प्रचुरतरफलं कीर्तिलक्ष्मी निदानम् । काननाय व्रजन्तं गच्छन्तं भगवन्तं किंचिदन्तरं किचिट्ठरं यावत् अनुव्रज्य अनुगत्य प्रत्यावृत्तौ प्रतिनिवृत्तो तद्गुणमणीनेव तदीयगुणरत्नान्येव मुहुर्मुहुः भूयोभूयः प्रस्तुवानो स्तुतिविषयीकुर्वाणो सकलजनानां निखिलनराणां विस्मयनीयो आश्चर्यकरी प्रज्ञाप्रभावी ययोस्ती, विमलयशसा निर्मलकीर्त्या विशोभिताः समलंकृता दिगन्ता याभ्यां तो, कुरुकुमुदिनी कान्तो कुरुवंशचन्द्रमसौ सोमप्रभयान्सी सानन्दं यया स्यात्तथा पुरं हस्तिनापुरं प्राविक्षताम् प्रविविशतुः । $ २८ ) तदादीति - तद् व्यादौ यस्य तदादि, तेनादावुपज्ञातं तदुपज्ञं 'उपज्ञा ज्ञान- १५ माद्यं स्यात्' इत्यमरः । तत् श्रेयः प्रदत्तं दानं जगति भुवने पप्रथे प्रथितमभवत् येन दानेन भरतादयो भूमिपा राजानो विस्मयं चित्रम् आसेदुः प्रापुः ।। १५ ।। २९ ) सुराश्चेति - विस्मयानन्दाभ्या चित्रप्रमोदाभ्यां संभूतं समुत्पन्नं नवकौतुकं नूतनकुतुकं येषां तथाभूताः सुरा अमराश्च प्रतीता विश्वस्ताः सन्तः तं कुरुराजं सोमप्रभं श्रेयांसं च आदरात् पूजयामासुः आनर्चुः || १६ | § ३० ) तंदन्विति तदनु तदनन्तरं भरतराजेन भरतेश्वरेण बहुमानं यया स्यात्तथा इममेतं दानोदन्तं दानवृत्तान्तं पृष्टः श्रेयान् श्रीमतीवज्रजङ्घयोर्भवे परिकलितं प्राप्तं २० यत् चारणयुग्माय चारणद्विधारकमुनियुगलाय दानवैभवं तस्य कथनपुरःसरं दानशुद्धिम् इत्थमनेन प्रकारेण अची कथत् कथयामास । 'अचीकयत्' इति प्रयोगोऽराणिनीयः । ' ३१ ) दानमिति - हे नरवर ! हे नरश्रेष्ठ ! अनुग्रहार्थं स्वपरयोरुपकारार्थम् अथवा नरवरा मुनयस्तेषामनुग्रहाथमुपकारार्थं स्वस्य स्वकीयवस्तुनः अतिसर्गस्त्यागो दानं भवति । तच्च दानं त्रिशुद्धिभिर्मनोवाक्कायशुद्धिभिः प्रोद्भूतं समुत्पन्नं Jain Education International की थी, गमनके विलाससे जिन्होंने हाथको जीता था तथा जो वनकी ओर जा रहे थे ऐसे २५ त्रिभुवनपति भगवान्‌को कुछ दूर तक भेजकर जो वापस लौटे थे, जो बार-बार उन्हींके गुणरूपी रत्नोंकी स्तुति कर रहे थे, जिनकी प्रज्ञा और प्रभाव समस्त लोगोंको आश्चर्य में to रहे थे, तथा निर्मल यशके द्वारा जिन्होंने दिशाओंके अन्तको सुशोभित कर दिया था ऐसे कुरुवंशके चन्द्र - राजा सोमप्रभ और युवराज श्रेयान्सने हर्ष सहित नगर में प्रवेश किया । $ २८ ) तदावोति - सर्वप्रथम राजा श्रेयान्सके द्वारा जाना हुआ वह दान संसारमें ३० प्रसिद्ध हो गया जिसके द्वारा भरत आदि राजा आश्चर्यको प्राप्त हुए ।। १५ ।। २९ ) सुराश्चेति - आश्चर्य और हर्षके कारण जिन्हें नबीम कुतूहल उत्पन्न हो रहा है ऐसे देवोंने विश्वस्त होकर उस कुरुराजकी आदर पूर्वक पूजा की || १६|| $३० ) तदन्विति - तदनन्तर राजा भरतने बहुत सम्मानके साथ श्रेयान्स से दानका समाचार पूछा तो उसने श्रीमती और वज्रजंघके भवमें दिये हुए चारणर्द्धिके धारक मुनि युगलंके दानका वैभव बतलाते हुए इस ३५ प्रकार दानकी शुद्धिका कथन किया । ९३१) व्यनमिति - हे नरश्रेष्ठ ! निज और परके उपकारके लिए आत्मीय वस्तुका त्याग करना दान है। वह दान मनशुद्धि, वचनशुद्धि और कायशुद्धि १० For Private & Personal Use Only • www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy