SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ -२५ ] अष्टतः स्तवकः $ २२ ) संप्रेक्ष्य भगवद्रूपं श्रेयान् जालिस्मरोऽभवत् । ततो दाने मतिं चक्रे तत्संस्कारेण संगतः ॥ १२ ॥ $ २३ ) तदनु श्रीमती वज्रजङ्घादिवृत्तान्तं चारणगाव दत्तदानं च स्मृत्वा मत्वा च गोचरवेलेयं दानयोग्येति, श्रद्धादिगुणसंपन्ना नवपुण्यान्वितः श्रेयान् दानादितोथं कर्ता, भगवते प्रासुकाहारकल्पितं दानं विततार । $ २४ ) सोमप्रभेण सममुज्ज्वल पुण्यकीर्ति लक्ष्मीमतीसहित एष विशुद्धवृतिः । पुण्ड्रेक्षुकाण्डवरनूत्नरसस्य धारां २८९ श्रेयान् ददे भगवतः खलु पाणिपात्रे ||१३|| $ २५ ) तदनु सुरनिकर कर गलितमणिविस रक्षण खरभरे, समनुपतदमरल रुसुरभितम- १० निबिडितः सान्द्रीकृतः पार्श्वभागो ययोस्तथाभूतौ सम्ती सर्वभ्रमं सत्वरं प्रत्युद्गम्य संमुखं गत्वा ततस्तदनुं चरणाम्बुजं पादारविन्दं प्रणम्य च नमस्कृत्य च अर्थपाद्यादिकं अर्थपादोदकप्रभूतिकं निवेद्य समयं च प्रमोदस्य हर्षरूपस्य परामुत्कृष्टां काष्ठां सीमानम् उपजग्मतुः प्रापतुः । २२) संप्रेक्ष्येति – भगवतो रूपं भगवद्रव जिनेन्द्ररूपं संप्रेक्ष्य समवलोक्य श्रेयान् सोमप्रभानुजः जाति पूर्वजन्म स्मरतीति जातिस्मरः अभवत् । ततस्तदनन्तरं तत्संस्कारेण पूर्वजन्मसंस्कारेण संगतः सहितः सन् दाने मति बुद्धिर्क विदधे ।।१२।। २३) १५ तदन्विति तदनु तदनन्तरं श्रीमतीवज्रजङ्घादिवृत्तान्तं चारणयुग्माय चारणविबुबलाव क्तदानं प्रदत्ताहारदानं च स्मृत्वा इयं गोचरवेला प्रातर्वेला दानयोग्या दानार्हति मत्वा च श्रद्धादिगुणसंपन्नः श्रद्धातुष्टिभक्तिप्रभृति सप्तगुणसहित: नवपुण्यैर्नवधाभक्त्यभिधानैरन्वितः सहितः दानादितीर्थकर्ता दानतीर्थप्रथमप्रवर्तकः श्रेयान् भगवते वृषभाय प्रासुकाहारेण निश्चित्ताहारेण कल्पितं कृतं दानं विस्तार ददी । ६२४ ) सोमप्र मेंनेति - उज्ज्वला निर्मला पुण्यकोर्तिः पवित्रयशो यस्य सः लक्ष्मीगत्या सीममस्त्रिया सहिती युक्तः, विशुद्धा २० निर्दोषा वृत्तिर्यस्य तथाभूतः, एष श्रेयान् सोमप्रभेण तन्नामाग्रजैन समं सह भगवतो जिनेन्द्रस्य पाणिपात्रे हस्तभाजने खलु निश्चयेन पुण्ड्रेक्षुकाण्डानां पुण्ड्ररसालदण्डानां वरः श्रेष्ठी मूत्लो नवीनश्च यी रसस्तस्य धारां ददे दत्तवान् । वसन्ततिलका छन्दः ||१३|| ६२५ ) तदन्विति तदनु तदनन्तरं सुरनिकरस्य देवसमूहस्य करेभ्यो हस्तेभ्यो गलितः पतितो यो मणिविसरो रत्नसमूहस्तस्य वणवणरवस्य घणघणेत्या कारकशब्दस्य यः Jain Education International पुरकी स्त्रियों, मन्त्रियों और सेनापति आदि प्रमुख जनोंके द्वारा समीपवर्ती प्रदेशको व्याप्त २५ करते हुए शीघ्रता से उनके संमुख गये तथा उनके चरणकमलोंको प्रणाम करने के बाद अर्ध और पादोदक आदि प्रदान कर हर्षकी परम सीमाको प्राप्त हुए । ६२२) संप्रेक्ष्येति - भगवान् के रूपको देखकर श्रेयांस जातिस्मरणसे युक्त हो गया जिससे पूर्व भनके संस्कारोंसे युक्त होकर उसने दान देने में बुद्धि लगायी ||१२|| $२३ ) तदन्विति तदनन्तर श्रीमती और वज्रजंघ आदिके वृत्तान्त तथा चारणऋद्धिके धारक मुनियुगलके लिए दिये हुए दानका स्मरण कर ३० उसने विचार किया कि यह प्रातःकालका समय दान देनेके योग्य है । तत्पश्चात् श्रद्धादि गुणोंसे सहित नवधा भक्तिसे युक्त श्रेयांसने दानतीर्थका प्रथम कर्ता बनकर भगवान् के लिए प्राक आहारसे निर्मित दान दिया । ६२४ ) सोमप्रभेणेति - उज्ज्वल और पवित्र कीर्तिसे युक्त, लक्ष्मीमती से सहित एवं निर्दोषवृत्तिके धारक इस श्रेयांसने, राजा सोमप्रभके साथ भगवान् के हस्तरूपी पात्रमें पौंड़ा और ईखोंके उत्कृष्ट तथा भवीन रसकी धारा दी थी ||१३|| ३५ § २५ ) तदन्वित्ति—तदनन्तर देवसमूहके हाथोंसे गिरे मणिसमूह सम्बन्धी वाण शब्दों के ३७ For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy