SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ ५ २८६ पुरुदेव चम्प्रबन्धे [ ८१६ परार्ध्यं रत्नानि समानीय पुरतः परिकल्पयामासुः अन्ये च वस्तु, वाहनादिकं विभोरढोकयन्त, परे तु भूषणगणललिताङ्गीर्लताङ्गीः परिणाययितुं देवं प्रार्थयामासुः केचन स्वादुतरमाहारं मज्जनसामग्र्या सह समानीय संगृहाणेति विज्ञापयामासुः । $ १६ ) एवं मोहवशाद्यथामति जनेष्वारम्भमाणेष्वयं तूष्णींभावमुपाश्रितो मुनिवरश्चर्यां परामाश्रितः । विघ्ने तत्र विजृम्भितेऽप्यविकृतप्राज्यप्रसीदन्मनाः षण्मासानतिवाह्य पूर्णमकरोत्संवत्सरान्तं प्रभुः ॥९॥ $ १७ ) तदा खलु कुरुजाङ्गलविषय विशेष कायमाणहस्तिनापुरपालककुरुवंशतिलकसोमस्वयं प्रभाश्रीमत्यार्यास्वयंप्रभदेव केशव महीशाच्युतप्रतीन्द्रधनदेवचरः प्रभानुजः सर्वार्थसिद्धितः १० मूर्ता प्रणमन्तो नमस्कुर्वन्तः केचन हे देव ! हे स्वामिन् ! प्रसीद प्रसन्नो भव कि कृत्यं कार्यमस्ति । इति पृच्छां चक्रुः प्रश्नं विदधुः । परे च परार्घ्यरत्नानि श्रेष्ठरत्नानि समानीय पुरतः अग्रे परिकल्पयामासुः निदधुः, अन्ये च वाहनादिकं यानादिकं वस्तु सामग्रीं विभोः स्वामिनः अढोकयन्त प्रापयन्ति स्म, परे तु अन्ये तु भूषणगणेनालंकारनिचयेन ललितं मनोहरमङ्ग यासां ताः लताङ्गीर्वधूः परिणाययितुं विवाहयितुं देवं प्रार्थयामासुः केचन स्वादुतरमतिस्वादिष्टम् आहारं भोजन सामग्री मज्जनसामग्रथा स्नानोपकरणैः सह समानीय १५ संगृहाण स्वीकुरु इति विज्ञापयामासुः निवेदयन्ति स्म । १६ एवमिति एवं पूर्वोक्तप्रकारेण जनेषु लोकेषु मोहवशादज्ञानवशात् ययामति स्वबुद्धयनुसारम् आरम्भमाणेषु आरम्भं कुर्वाणेषु मत्र धातोर्नुमागमश्चिन्त्यः । तूष्णींभावं मौनवृत्तिम् उपाश्रितः प्राप्तः परां श्रेष्ठां चर्यां यतिप्रवृत्तिम् आश्रितः प्राप्तवान्, तत्र ari विन्तराये विजृम्भितेऽपि वर्धितेऽपि अविकृतं विकाररहितं प्राज्यप्रसीदच्च मनश्चित्तं यस्य तथाभूतः मुनिवरो यतिश्रेष्ठः अयं प्रभुः वृषभेश्वरः षण्मासान् अतिवाह्य व्यपगमय्य संबत्सरान्तं वर्षान्तं पूर्णम् अकरोत् । २० षण्मासावधिर्योगो धृतः षण्मासाश्च भ्रमतो व्यतीता इत्थमेको वर्ष : पूर्णोऽभवदित्यर्थः । $१७ ) तदेति - तदा खलु तस्मिन्काले कुरुजाङ्गलविषयस्य कुरुजाङ्गलदेशस्य विशेषकायमाणं तिलकायमानं यद् हस्तिनापुरं तस्य पालको रक्षकः कुरुवंशतिलको यः सोमप्रभस्तस्यानुजो लघुसहोदरः स्वयंप्रभाललिताङ्गदेवी, श्रीमती वज्रजङ्घभार्या, आर्या भोगभूमिजा, स्वयंप्रभदेवः केशवमहीशः, अच्युतप्रतीन्द्रः धनदेवः इत्येषां द्वन्द्वस्ततो विहार करने लगे तब भगवान् के चरणकमलोंकी निक्षेपभूमिको अर्थात् जहाँ भगवान के २५ चरण पड़ते थे उस भूमिको सिरसे प्रणाम करते हुए कितने ही लोग यह पूछते थे कि हे देव ! प्रसन्न होइए, क्या कार्य है । कितने ही लोग श्रेष्ठ रत्न लाकर उनके सामने रखने लगे । कितने ही लोग सवारी आदि वस्तुएँ लाकर उनके सामने रखने लगे। कितने ही लोग आभूषणोंके समूह से अलंकृत शरीरवाली वधुओंको विवाहनेकी प्रार्थना करने लगे और कितने ही लोग स्नानकी सामग्री के साथ अत्यन्त स्वादिष्ट आहार लाकर कहने लगे कि ३० इसे स्वीकृत कीजिए । ६१६ ) एवमिति - इस प्रकार अज्ञानवश जब लोग अपनी-अपनी बुद्धि अनुसार आरम्भ कर रहे थे तब उत्कृष्ट चर्याको प्राप्त हुए यह मुनिराज मौन धारण कर विहार करते थे । चर्या में विघ्न आनेपर भी जिनका मन विकार रहित तथा अत्यन्त प्रसन्न हो रहा था ऐसे भगवान्ने छह मास व्यतीत कर एक वर्ष पूर्ण किया । अर्थात् छह मासका योग उन्होंने लिया था और छह मास भ्रमण करते हुए व्यतीत हो गये इस प्रकार ३५ आहारका त्याग किये हुए उन्हें एक वर्ष हो गया || २ || $१७ ) तदेति - उस समय जो कुरुजांगल देशके तिलकके समान आचरण करनेवाले हस्तिनापुर नगरके रक्षक तथा कुरुवंशके तिलक राजा सोमप्रभका छोटा भाई था तथा वर्तमान भवके पूर्व जो स्वयंप्रभा, श्रीमती, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy