SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ -१५ ] अष्टमः स्तबकः $ १२ ) तद्भूधर शिखरालंकारं परार्घ्यपुरं प्रविश्य फणीश्वरः सकलविद्याधरभूपालानामनयोविद्याधरराज्यलक्ष्मीसमर्पणे भगवदनुमितिरिति प्रकटयित्वा दक्षिणश्रेणिसाम्राज्ये नमिमुत्तरश्रेणिसाम्राज्ये च विनमि विद्याधरीकरधृतैः कनककुम्भैरभिषिषेच । $ १३ ) एती खचरभूमोश मुकुटारूढशासनी । शासतः स्म धरां धीरौ विद्यासिद्धिमुपेयुषी ॥७॥ $ १४ ) ततः श्रीमान् लेखाचल इव परं निश्चलतनूरतीतः षण्मासांश्चिरविहितयोगात्तु विरमन् । शरीरस्थित्यर्थं विहितमतिराहारममलं समातु प्रायात्प्रथितयतिचर्याप्रकटनः ||८|| १० $ १५ ) तदनु देवदेवे निर्दोषविष्वणान्वेषणाय पुराकरग्राममडम्बादिषु विहरमाणे, भगवत्पाद - पयोजविन्यासस्थलीं शिरसा प्रणमन्तः केचन देव ! प्रसीद किं कृत्यमिति पृच्छां चक्रुः, परे च २८५ विक्रीडित छन्दः ॥ ६ ॥। १२ ) तद्भूधरेति तद्भूधर शिखरस्य विजयार्धं महीधरशृङ्गस्यालंकारं भूषणस्वरूपं परार्घ्यपुरं तन्नामनगरं प्रविश्य फणीश्वरो वरणेन्द्रः सकलविद्याधरभूपालानां निखिलखगेश्वराणां अग्रे, अनयोर्नमिविनम्योः विद्याधरराज्यलक्ष्म्या: समर्पणे प्रदाने भगवदनुमतिर्वृषभ जिनेन्द्राज्ञा अस्ति इति प्रकटयित्वा निवेद्य दक्षिणश्रेणिसाम्राज्ये नमिम्, उत्तरश्रेणिसाम्राज्ये च विनर्म विद्याधरीकरधृतैः खेचरीकरस्थापितैः १५ कनककुम्भैः काञ्चनकलशैः अभिषिषेच स्वपयामास । १३ ) एताविति - खचरभूमीशानां विद्याधरनरेन्द्राणां मुकुटारूढं शासनं ययोस्तो, विद्या सिद्धिम् उपेयुषौ प्राप्तो एतो धीरो नमिविनमी घरां भूमि शासतः स्म पालयतः स्म 'शासतः' इति प्रयोगोऽपाणिनीयः ॥७॥ १४ तत इति - ततस्तदनन्तरं लेखाचल इव सुमेरुरिव परं सातिशयं निश्चला स्थिरा तनूः शरीरं यस्य तथाभूतः, षण्मासान् अतीतः अतिक्रान्तः चिरविहितयोगात् दीर्घ कालकृतध्यानात् विरमन् विरतो भवन्, शरीरस्थित्यर्थं देहस्थितिप्रयोजनात् विहिता मतिर्येन २० सकृतविचारः, प्रथिता प्रसिद्धा या यतिवर्या मुनिचर्या तस्याः प्रकटन: प्रकटयिता श्रीमान् वृषभेश्वरः अमलं निर्दोषम् आहारं समाहर्तुं प्राप्तुं प्रायात् प्रययो । शिखरिणी छन्दः ||८|| $१५ ) तदन्विति - ततस्तदनन्तरं देवदेवे भगवति निर्दोषविष्वणस्य निर्दोषाहारस्यान्वेषणं मार्गणं तस्मै पुराकर ग्राममडम्बादिषु विहरमाणे विहरति सति, भगवतो वृषभेश्वरस्य पादपयोजयोश्चरणकमलयोविन्यासस्य निक्षेपस्य स्थली भूमि शिरसा 11211 ५ श्रेणियाँ उस हंस के लाल-लाल पैरोंके समान जान पड़ती थीं ||६|| $१२ ) तद्भूधरेति — २५ धरणेन्द्र उस पर्वत शिखरके अलंकार स्वरूप परार्ध्यपुर नामक नगर में प्रवेश कर समस्त विद्याधरोंके आगे यह प्रकट किया कि इन दोनों के लिए विद्याधरसम्बन्धी राज्यलक्ष्मीके समर्पण करनेमें भगवान्की अनुमति है । इस प्रकार प्रकट कर उसने दक्षिणश्रेणीके साम्राज्य में नमिका और उत्तर श्रेणी साम्राज्य में विनमिका विद्याधरियोंके हाथोंमें स्थित सुवर्णकलशोंके द्वारा अभिषेक किया । $ १३ ) एताविति - जिनका शासन विद्याधरराजाओंके मुकुटोंपर आरूढ था ३० तथा जो विद्याओं की सिद्धिको प्राप्त थे ऐसे धीर-वीर नमि और विनमि पृथिवीका पालन करने लगे १४ ) तत इति - तदनन्तर सुमेरु पर्वत के समान जिनका शरीर अत्यन्त निश्चल था ऐसे भगवान् वृषभजिनेन्द्र छह मास व्यतीत कर चिरकालसे धारण की हुई ध्यान मुद्रासे विरत हुए, शरीरकी स्थिति के लिए उन्होंने विचार किया और प्रसिद्ध मुनिचर्याको प्रकट करते हुए वे निर्दोष आहार प्राप्त करनेके लिए गमन करने लगे । $१५ ) तदन्विति - तदनन्तर देवाधि - ३५ देव भगवान् जब निर्दोष आहारको प्राप्त करनेके लिए पुर, आकर, ग्राम तथा मडम्ब आदि में Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy