SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ पुरुदेव चम्पूप्रबन्धे [ <I§80 १० ) एवं प्रशान्तपावने वने तपस्यतो भगवतः पादमूलमुपाश्रिती सकलभुवनकमन ! त्वया पुत्रनप्त्रादिभ्यः साम्राज्य संविभागकाले विस्मृतावावामद्य भोग प्रदानेनानुग्राह्याविति भगवन्तमनुबध्नन्तो नमिविनमिनामधेयौ कच्छमहाकच्छन रपतितनयौ स्वासन कम्पविदित भगवद्ध्यानान्तरायो धरणेन्द्रः समागत्य, सोपायमिमौ समाश्वास्य, ताभ्यां सह विमानमारूढस्तापप्रकाशाभ्यां ५ तपन इव व्योममार्गेण प्रस्थितो भगवत्कीर्तिपुञ्जमिव मूर्तिमन्तं रजतसानुमन्तमुपजगाम । $ ११ ) जम्बूद्रोपमहाम्बुजस्य लवणाम्भोराशिमध्य स्थितेस्तत्तत्क्षेत्रदलोज्ज्वलस्य सततं यो हंसवद्भासते । तस्याण्डा इव गण्डशैलनिकरा राजन्ति तत्राभितः सानूविद्रुमवल्लिकाविलसितो तद्रक्तपादाविव ॥ ६ ॥ २८४ १० कर्तुं चेष्टन्ते ॥ ५॥ ई१० ) एवमिति - एवमित्थं प्रशान्तपावने वने तपस्यतः तपश्चरणं कुर्वतो भगवतो वृषभ जिनेन्द्रस्य पादमूलं चरणमूलम् उपाश्रिती प्राप्ती सकलभुवनकमन ! हे निखिलजगत्पते ! त्वया भवता पुत्रनप्त्रादिभ्यः पुत्रपौत्रप्रभृतिभ्यः साम्राज्यस्य संविभागकाले संविभागावसरे विस्मृतौ स्मृतिपथानातोतो आवाम् अद्य साम्प्रतं भोगप्रदानेन भोगसामग्रीदानेन अनुग्राह्यो अनुग्रहो तुमही स्व इति शेषः, इतीत्थं भगवन्तं जिनेन्द्रम् अनन्तो पुनः पुनः प्रार्थयन्तौ नमिविनमिनामधेयो कच्छ महाकच्छ नरपतितनयौ स्वासनस्य निजविष्टरस्य कम्पेन कम्पनेन विदितो ज्ञातो भगवद्ध्यानस्यान्तरायो विघ्नो येन तथाभूतो धरणेन्द्रो भवनामरेन्द्रः समागत्य सोपायं १५ यथा स्यात्तथा इमो नमिविनमी समाश्वास्य संबोध्य, ताभ्यां सह विमानं व्योमयानम् अधिरूढोऽविष्ठितः तापप्रकाशाभ्यां घर्मालोकाभ्यां तपन इव सूर्य इव व्योममार्गेण गगनवर्त्मना प्रस्थितः प्रयातः, मूर्तिमन्तं सशरीरं भगवत्कीर्तिपुञ्जमिव जिनेन्द्रयशोराशिमिव रजतसानुमन्तं विजयार्धगिरिम् उपजगाम ययौ । $११ ) जम्बूद्वीपेति – यो रजतसानूमान् लवणाम्भोराशिमध्ये स्थितिर्यस्य तस्य गालवमते वैभाषिकपुंवद्भावः लवणोदमध्यः स्थितस्य तत्तत्क्षेत्राण्येव दलानि पत्राणि तैरुज्ज्वलस्य शोभितस्य जम्बूद्वीपमहाम्बुजस्य जम्बूद्वीप२० महाकमलस्य सततं सदा हंसवद् मराल इव भासते शोभते, तत्र रजतसानुमति अभितः परितः गण्डशैलनिकराः स्थूलोपलसमूहाः, तस्य हंसस्य अण्डा इव राजन्ति शोभन्ते, विद्रुमवल्लिकाभिः प्रवाललताभिविलसितौ शोभितो सानू दक्षिणोत्तर श्रेण्यो तस्य हंसस्य रक्तपादाविव लोहितचरणाविव रेजाते । रूपकोपमालंकारः । शार्दूल ॥५॥ ई१० ) एवमिति - इस प्रकार प्रशान्त और पवित्र वनमें तपश्चरण करनेवाले भगवान्के चरणमूल में आकर जो बार-बार प्रार्थना कर रहे थे कि 'हे सकल संसारके स्वामी ! पुत्र २५ और पौत्रोंके लिए साम्राज्यका विभाग करते समय आपने हम दोनोंको बिलकुल भुला दिया । अब भोग प्रदान कर हम दोनोंको अनुगृहीत कीजिए' इस प्रकार भगवान् से अनुरोध करनेवाले नमि और विनमि नामके धारक, कच्छ और महाकच्छ राजा के पुत्रोंको, अपने आसनके कम्पायमान होने से जिसने भगवान् के ध्यानमें विघ्न आया है यह जान लिया था ऐसे धरणेन्द्रने आकर उपाय पूर्वक समझाया तथा उनके साथ विमानपर आरूढ होकर ताप और ३० प्रकाशके साथ सूर्यके समान आकाशमार्ग से चलकर वह उस विजयार्ध पर्वतके समीप पहुँचा जो कि भगवान् जिनेन्द्र के मूर्तिधारी यशः समूहके समान जान पड़ता था । $११ ) जम्बूद्वीपेति - वह विजयार्धपर्वत निरन्तर लवण समुद्रके मध्य में स्थित तथा तत्तत् क्षेत्ररूपी कलिकाओंसे सुशोभित जम्बूद्वीप रूपी महाकमलके हंसके समान सुशोभित हो रहा था, उस पर्वतपर जो चारों ओर गोलाकार बड़े-बड़े पाषाणों के समूह विद्यमान थे उस ३५ हंसके अण्डोंके समान सुशोभित हो रहे थे और मूँगाकी लताओंसे सुशोभित उत्तर दक्षिण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy