SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ अष्टमः स्तबक: २८३ ६) जटीभूताः केशा विभुशिरसि संस्कारविरहा तदानीं ध्यानाग्निप्रतपनविशुद्धस्य बहुधा। स्वजीवस्वर्णस्योद्गतमलिनदोषा इव तथा विरेजुर्निर्दग्धप्रसवशरधूमा इव च ते ॥३॥ ६७) तदानीं तद्वनं वृषभेश्वरतपःप्रभावेण प्रशान्तपावनं बभूव । ६८ ) कण्टकालग्नवालाग्रान् कोमलांश्चमरीमृगान् । कण्ठीरवाः स्वनखरैः कौतुकेन व्यमोचयन् ।।४।। ६९) पञ्चाननसुतं तत्र पिबन्तं जननीस्तनम् । करेणुपोताः कर्षन्ति क्रीडितु कुतुकाञ्चिताः ।।५।। संपर्करहितः तपोवैमवेन तपश्चरणसामर्थ्येन जृम्भिता वधिता या कान्तिीप्तिस्तया निराकृतौ तिरस्कृती १० निशाकरदिवाकरौ चन्द्रसूर्यो येन तयाभूतः पुरुदेवो वृषभेश्वरः प्रकटसंयम एव कङ्कटकः कवचो यस्य सः, त्रिगुप्तिभिर्मनोगुप्तिप्रभृतिभिः परिगुप्तः परिरक्षितः, गुणा एव सैनिकास्तैः परीतः परिवृतः सन्, कर्मारिविजिगीषुः कर्मशत्रुविजयोद्यतः आसामास आस्ते स्म । ६६) जटीभूता इति-तदानीं ध्यानावसरे विभुशिरसि भगवन्मूर्धनि संस्कारस्य तैलकतिकादिक्रियाजन्यस्य विरहादभावात् जटीभूता जटाकारेण परिणताः ते प्रसिद्धाः केशाः कचाः बहुधा नेकधा ध्यानाग्नेानानलस्य प्रतपनेन प्रकृष्टतापेन विशुद्धं निर्मलं तस्य १५ स्वजीव एव स्वर्ण भर्म तस्य उद्गता उत्थिता मलिना मलिनाकारा ये दोषास्तद्वत्, तथा अथवा निदंग्यो भस्मीकृतो यः प्रसवशरः कामस्तस्य धूमा इव धूम्रा इव च विरेजुः शुशुभिरे । रूपकोत्प्रेक्षा । शिखरिणी छन्दः ॥३॥ ६ . ) तदानीमिति–तदानीं तस्मिन् काले तद्वनं तत्काननं वृषभेश्वरस्य तपसः प्रभावस्तेन प्रशान्तं च तत् पावनं चेति प्रशान्तपावनं प्रशान्तपवित्रं बभूव । $ 0) कण्टकेति-कण्ठीरवाः सिंहाः कण्टकाग्रेषु लग्ना, संसक्ता बालाग्राः कचाग्रभागा येषां तथाभूतान् चमरीमृगान् कौतुकेन कुतूहलेन स्वनखरैः २० स्वनखैः व्यमोचयन् विमोचयामासुः ॥४॥९) पञ्चाननेति-तत्र वने कुतुकाञ्चिताः कुतूहलयुक्ताः करेणुपोताः कलभाः जननीस्तनं मातृपयोधरं पिबन्तं धयन्तं पञ्चाननसुतं सिंहशावक क्रीडितुं कर्षन्ति स्वाभिमुखं निसे के समान क्षोभ रहित थे, वायुके समान परिग्रह रहित थे, आकाशके समान निर्लेप थे, और तपके वैभवसे बढ़ती हुई कान्तिके द्वारा जिन्होंने चन्द्रमा और सूर्यको तिरस्कृत कर दिया था ऐसे भगवान् वृषभदेव, कर्मरूपी सेनाको जीतनेके लिए उत्सुक हो रहे थे। उस समय २५ प्रकट हुआ संयम ही उनका कवच था, वे तीन गुप्तियोंसे सुरक्षित थे तथा गुणरूपी सैनिकोंसे घिरे हुए थे। ६६) जटीभूता इति-उस समय तल, कंघी जटारूपमें परिणत भगवान्के सिरके केश ऐसे जान पड़ते थे मानो अनेक प्रकारसे ध्यानरूपी अग्निके संतापके द्वारा अत्यन्त शुद्ध हुए स्वकीय आत्मारूपी स्वर्णके ऊपरकी ओर उठे कालेकाले दोष ही हों अथवा जलाये हुए कामदेवके धूम ही हों ॥३।। ७) तवानीमिति-उस ३० समय वह वन वृषभ जिनेन्द्रके तपके प्रभावसे अत्यन्त शान्त और पवित्र हो गया था ६८) कण्टकेति-जिनके बालोंके अग्रभाग काँटोंमें उलझ गये थे ऐसे कोमल चमरी मृगोंको सिंह कुतूहल पूर्वक अपने नखोंसे छुड़ा रहे थे ॥४॥६९) पञ्चाननेति-वहाँ कौतूहलसे सुशोभित हाथीके बच्चे माताका स्तन पीते हुए सिंहके पुत्रको खेलने के लिए खींच रहे थे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy