SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ पुरुवेवचम्पूप्रबन्धे [ 4158 नदीजलफलमूलाद्याहाराय प्रवृत्ताः, वनदेवताभिर्निषिद्ध दिगम्बरवेषाः केचन वल्कलवसनाः, केचन कौपोनधराः, परे भस्मोद्धूलिताङ्गाः, कतिचन जटाजटिलमस्तकाः, एकदण्डिनस्त्रिदण्डिनश्च भूत्वा, भरतराजर्षिभयेन तद्देशान्निवृत्य वनेषु कृतोटजाः प्रतिदिनं पुष्पादिभिर्विभूषितमेनं पुरुदेवं पूजयामासुः । १४ ) मरीचिश्च श्रीमद्भरत नृपपुत्रो मुनिनिभ २८२ श्चिकीर्षुमिथ्यात्वप्रबलतरवृद्धि गतमतिः । तदा योगं शास्त्रं कपिलमततन्त्रं च विदधे जनोऽयं येनाद्य प्रभजति महामोहसरणीम् ||३|| ५) एवमेतेषु संवृत्तेषु निलिम्पगिरिरिव निष्कम्पः, पारावार इवाक्षोभो, वायुरिव निःसङ्गः, १० आकाश इव निर्लेपस्तपोवै भवजृम्भितकान्तिनिराकृत निशाकर दिवाकरः पुरुदेवः प्रकटसंयमकंकटकत्रिगुप्तिपरिगुप्त गुणसैनिकपरीतः कर्मारिविजिगीषुरासामास । अक्षमाः असमर्थाः सन्तः, नदीजलं च फलं च मूलं चेति नदीजलफलमूलानि तान्यादौ यस्य तथाभूतो य आहारस्तस्मै प्रवृत्तास्तत्पराः वनदेवताभिः वनाधिष्ठातृदेवैः निषिद्धो दिगम्बरवेषो येषां तथाभूताः, केचन केऽपि वल्कलवसना वृक्षत्वग्वस्त्राः केचन कौपीनधरा लिङ्गवस्त्रधारकाः परे भस्मना भूत्या उद्धूलितमङ्ग १५ येषां तथाभूताः, कतिचन जटाभिर्जटिलं व्याप्तं मस्तकं शिरो येषां तथाभूताः, एकदण्डिन एकदण्डयुक्ताः, त्रिदण्डिनः त्रिदण्डयुक्ता भूत्वा भरतराजाद्भयं तेन भरतेश्वरभीत्या तद्देशात् भरतपालितप्रदेशात् निवृत्य प्रत्यावृत्य वनेषु काननेषु कृतोटजा रचितपर्णशाला:, प्रतिदिनं प्रतिदिवसं विभूषितं वर्धमानशोभम् एनं पुरुदेवं वृषभनाथं पुष्पादिभिः कुसुमप्रभृतिभिः पूजयामासुः आनचुः । $ ४ ) मरीचिश्चेति - श्रीमद्भरतनृपपुत्रः श्रीमद्भरतेश्वरसुतः, मुनिनिभो मुनिसदृशः, गतमतिर्गतबुद्धिः अतएव मिथ्यात्वस्य मिथ्यादर्शने या प्रबलतरा २० सातिशया वृद्धिस्तां चिकीर्षुः कर्तुमिच्छुः मरीचिश्च तन्नामा च तदा भगवत्तपश्चरणकाले योगं शास्त्रं ध्यानशास्त्रं कपिलमततन्त्रं च सांख्यसिद्धान्तं च विदधे चकार येन अयं जनो लोकः अद्येदानीं महामोहसरणीं तीव्र मिथ्यात्वमागं प्रभजति प्रकर्षेण सेवते । शिखरिणी छन्दः ॥ २ ॥ $ एवमेवेष्विति - एतेषु कच्छमहाकच्छादिषु एवं पूर्वोक्तप्रकारेण संवृत्तेषु सत्सु निलिम्पगिरिरिव सुमेरुरिव निष्कम्पो निश्चलः, पारावार: सागर इव अक्षोभः क्षोभरहितः, वायुरिव समीर इव निःसङ्गो निष्परिग्रहः, आकाश इव गगनमिव निर्लेपः Jain Education International २५ चलनेके लिए अन्य पक्षी असमर्थ हो जाते हैं । वे नदियोंका जल तथा फल और मूल आदिक आहार के लिए प्रवृत्त हुए तो वनदेवताओंने उन्हें दिगम्बर वेषमें यह सब करनेके लिए मना कर दिया । तब कोई वल्कलोंको धारण करने वाले हो गये, कोई लंगोटको धारण करने वाले हो गये, किन्हींने शरीरको भस्मसे युक्त कर लिया, कितने ही जटाधारी बन गये, कोई एक दण्डके धारक हो गये और कोई तीन दण्डोंको धारण करनेवाले बन गये । भरतराज के ३० भयसे वे उनके देशसे वापस लौट कर वनोंमें ही झोपड़ियाँ बना कर रहने लगे और जिनकी शोभा निरन्तर बढ़ती जाती थी ऐसे इन भगवान् पुरुदेवकी पुष्प आदिके द्वारा प्रतिदिन पूजा करने लगे । ९४ ) मरीचिश्चेति - श्रीमान् भरत राजाका पुत्र मरीचि, जो मुनिके समान था वह बुद्धिसे भ्रष्ट हो जानेके कारण मिथ्यात्वकी अत्यधिक वृद्धिकी इच्छा करने लगा । फलस्वरूप उसने उस समय उस योगशास्त्र और सांख्य सिद्धान्तको रचना की जिसके कि द्वारा ३५ यह लोक आज भी महामोह - तीव्र मिथ्यात्वके मार्गको प्राप्त हो रहा है || २ || ६५ ) एव- इस प्रकार इन सबका जब यह हाल रहा तब जो सुमेरुके समान निश्चल थे, समुद्र मिति - For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy