SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ -४७ ] सप्तमः स्तबका २७३ ६४५) परीषहभटोद्भटां प्रबलकर्मसेनामिमां विमोहपरिपालितां विमलसत्तपोवैभवात् । सुखेन जगतां पते ! जयतु जातरूपो भवान् भजस्व च सुखोत्तरां विशदमोक्षलक्ष्मों ततः ॥३३॥ $४६ ) इति बोधयित्वा कृतार्थेषु लोकान्तिकसुरसार्थेषु हंसेष्विव गगनाङ्गणमुत्पतितेषु ५ कम्पितविष्टराः पुरंदरपुरःसराः सर्वेऽपि सुराः विलोकनलालसनिनिमेषलोचनं प्रासादविलसमानललनाजनं निजवधूविशङ्कया विलोकमानाः साकेतपुरं प्रविश्य पुरुदेवस्य पयःपारावारनोराभिषेकपुरःसरं परिनिष्क्रमणकल्याणारम्भं विजृम्भयामासुः ॥ $ ४७ ) ततो देवः श्रीमान् महिवलयसाम्राज्यसरणी तनूजानामाद्यं भरतमभिषिच्य प्रमदतः । युवाधीशं कृत्वा भुजबलिसुतं कीर्तिमहितं समस्तै पालैः सह समतनोदुत्सवकलाम् ॥३४।। पोतका भव्यसारङ्गशिशवः प्रीयन्तां संतुष्टा भवन्तु ॥३२॥१५) परीषहेति-हे जगतां पते ! लोकेश्वर! जातस्येव रूपं यस्य तथाभूतो दिगम्बरो भवान् विमलसत्तपोवैभवात् निर्मलसमीचीनतपश्चरणसामर्थ्यात् परीषहा एव भटा योद्धारस्तरुद्भटा बलिष्ठा तां, विमोहेन मिथ्यात्वेन परिपालितां परिरक्षिताम् इमामेतां १५ प्रबलकर्मसेनां बलवत्तरकर्मपृतनां सुखेन अनायासेन जयतु ततस्तदनन्तरं सुखोत्तरां सातप्रधानां विशदमोक्षलक्ष्मी निर्मलमोक्षश्रियं भजस्व सेवस्व । पृथ्वीछन्दः ॥३३॥ ६१६) इतीति-इतीत्थं बोधयित्वा संबोध्य कृतार्थेषु कृतकृत्येषु लोकान्तिकसुरसार्थेषु लौकान्तिकामरसमूहेषु हंसेष्विव मरालेष्विव गगनाङ्गणं नभोऽजिरम् उत्पतितेषु समुड्डोनेषु सत्सु कम्पितविष्टरा वेपितासनाः पुरंदरपुरःसरा इन्द्रप्रमुखाः सर्वेऽपि निखिला अपि सुरा निर्जराः विलोकनलालसनिनिमेषलोचनं दर्शनाभिलाषनिःस्पन्दनयनं प्रासादेषु हर्येषु विलसमानः २० शोभमानो यो ललनाजनो नारोनिचयस्तं निजवधूविशङ्कया निजनारीसंदेहेन विलोकमानाः पश्यन्तः साकेतपुरमयोध्यानगरं प्रविश्य पुरुदेवस्य वृषभजिनेन्द्रस्य पयःपारावारस्य क्षीरसागरस्य नीरेण सलिलेन योऽभिषेकोऽभिषवः स पुरस्सरो यस्मिस्तं परिनिष्क्रमणकल्याणारम्भं तपःकल्याणकारम्भं विज़म्भयामासुः वर्धयामासुः । $४७ ) तत इति-ततस्तदनन्तरं श्रीमान् श्रीसंपन्नो देवो वृषभजिनेन्द्रः, प्रमदतो हर्षात् 'मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोदसंमदाः' इत्यमरः । महोवलयस्य भूमण्डलस्य साम्राज्यसरणी साम्राज्यपथे तनुजानां पुत्राणाम २५ आद्यं प्रथमं भरतम् अभिषिच्य कोतिमहितं यशस्विनं भुजबलिसुतं बाहुबलिनं युवाधीशं युवराज कृत्वा पक्षीके शिशु प्रसन्नताको प्राप्त हों ।।३२।। $ ४५ ) परोषहेति-हे जगत्पते ! आप निर्विकार दिगम्बर मुद्राके धारक होकर अत्यन्त निर्मल समीचीन तपके वैभवसे परीषह रूपी योद्धाओंसे बलिष्ठ तथा मिथ्यात्वके द्वारा सुरक्षित इस प्रबल कर्मरूपी सेनाको सुखसे जीतो और उसके बाद सुखदायक निर्मल मोक्षरूपी लक्ष्मीका सेवन करो ॥३३॥ $ ४६) इतीति-इस ३० प्रकार समझाकर कृतकृत्यताको प्राप्त हुए लौकान्तिक देवोंके समूह जब हंसोंके समान गगनांगण में उड़.गये तब जिनके आसन कम्पित हो रहे थे ऐसे इन्द्र आदि सभी देव, देखनेकी इच्छासे टिमकाररहित नेत्रोंवाली, महलोंपर सुशोभित स्त्रियोंको अपनी स्त्रियोंकी शंकासे देखते हुए अयोध्या नगरमें प्रविष्ट हुए और भगवान् वृषभदेवका क्षीरसागरके जलसे होनेवाले अभिषेकको आदि लेकर दीक्षा कल्याणकका आरम्भ करने लगे। ६४७) तत इति- ३५ तत्पश्चात् श्रीमान् वृषभ जिनेन्द्रने भूमण्डलके साम्राज्य पथमें प्रथम पुत्र भरतका राज्याभिषेक ३५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy