SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ २७४ पुरुदेव चम्पूप्रबन्धे ४८) वितीर्ण राज्यभारस्य विभोनिजतनूजयोः । परिनिष्क्रमणोद्योगस्तदा जज्ञे निराकुलः || ३५ ॥ $ ४९ ) तत्रोत्सवद्वन्द्व विजृम्भमाणकोलाहलोत्तालदिगन्तराले । शेषात्मजेभ्यश्च महीं विभज्य विश्राणयामास विभुः प्रहृष्टः ||३६|| ५०) तदनु त्रिभुवनपतिः प्रसन्नमतिर्नाभिराजादीनापृच्छ्य नाकराजदत्तहस्तावलम्बो, दीक्षाङ्गनापरिष्वङ्गमङ्गलशयनायमानं याप्ययानमारूढः सप्तपदानि भुवि भूपालैस्तथा सप्त पदानि Jain Education International [ ७६४८ समस्तैनिखिले: भूपालैर्नृपतिभिः सह उत्सवकलां उद्धवकलां समतनोत् विस्तारयामास । शिखरिणी छन्दः ॥ ३४ ॥ ९ ४८ ) वितीर्णेति तदा तस्मिन् काले निजतनूजयोः स्वसुतयोः भरतबाहुबलिनो वितीर्णो राज्यभारो येन तथाभूतस्य विभोरादिराजस्य परिनिष्क्रमणोद्योगः प्रव्रज्याप्रयासः निराकुलो व्यग्रतारहितः जज्ञे बभूव १० ॥३५॥ § ४९ ) तत्रेति - उत्सवयोर्दीक्षा कल्याणकराज्याभिषेकमयोर्द्वन्द्वं युगलं तस्मिन् विजृम्भमाणेन वर्ध मानेन कोलाहलेन कलकलशब्देन उत्तालानि उत्कटशब्दयुक्तानि दिगन्तरालानि काष्ठान्तराणि यस्मिन् तस्मिन् तत्रायोध्यानगरे प्रहृष्टः प्रकृष्टहर्षोपेतः विभुः शेषात्मजेभ्यः अवशिष्टान्यसुतेभ्यः विभज्य विभागं कृत्वा महीं भूमि विश्राणयामास ददौ । इन्द्रवज्रावृत्तम् ||३६|| ६५० ) तदन्विति तदनु तदनन्तरं प्रसन्ना निर्मला मतिमनीषा यस्य तथाभूतः त्रिभुवनपतिः लोकत्रयाधीश्वरो जिनेन्द्रः नाभिराजादीन् नाभिराजप्रभृतीन् आपृच्छ्य १५ पृष्ट्वा नाकराजेन देवेन्द्रेण दत्तो हस्तावलम्बः कराश्रयो यस्य तथाभूतः सन्, दीक्षाङ्गनायाः प्रव्रज्यापुरन्ध्रयाः परिष्वङ्गाय समालिङ्गनाय मङ्गलशयनायमानं मङ्गलशय्यावदाचरत् याप्यमानं शिविकाम् आरूढः, सप्त पदानि सप्तपदपर्यन्तं भुवि पृथिव्यां भूपालै राजभिः तथा सप्तपदानि सप्तपदपर्यन्तं नभसि व्योमनि नभश्चरेविद्याधरैः, तदनु तदनन्तरं प्रेमबन्धुरैः प्रीतिनिभृतैः सुरासुरैश्च देवधरणेन्द्रैश्च निरुह्यमानो नीयमानः, ताराव्योम्न: आपतन्त्या दीक्षाङ्गनायाः प्रव्रज्याकामिन्याः कटाक्षधारानुकारिण्या अपाङ्गसंततिविडम्बिन्या २० सौरभ्ये सौगन्ध्येन समाकृष्टा भृङ्गश्रेणिभ्रंमरपङ्क्तिर्यया तथाभूतया पुष्पवृष्टया सुमनोवृष्टया व्याकीर्णो व्याप्तः, सुरवन्दिसंदोहैरमरमागघमण्डलैः पापठ्यमानाः पुनः पुनरुच्चार्यमाणा ये मङ्गलारावाः मङ्गलशब्दास्तैः पथात् कर यशस्वी बाहुबलीको युवराज निश्चित किया तथा समस्त राजाओंके साथ उत्सवको वृद्धिंगत किया ||३४|| ६४८ ) वितोर्णेति -- उस समय अपने दोनों पुत्रोंपर जिन्होंने राज्यका भार अर्पित कर दिया था ऐसे भगवान् प्रथम जिनेन्द्रका दीक्षा धारण सम्बन्धी उद्योग २५ आकुलता रहित हुआ था ||३५|| ६४९ ) तत्रेति — दोनों उत्सवोंमें वृद्धिको प्राप्त होते हुए कोलाहलसे जिसमें दिशाओंके अन्तराल अत्यन्त शब्दायमान हो रहे थे ऐसे उस अयोध्या नगरमें बहुत भारी हर्षसे युक्त भगवान्ने विभाग कर शेष पुत्रोंके लिए भी पृथिवी प्रदान की ||३६|| $५० ) तदन्विति --- तदनन्तर निर्मल बुद्धिके धारक वृषभ जिनेन्द्र नाभिराजा आदि से पूछकर दीक्षारूपी स्त्रीके आलिंगनके लिए मंगलशय्याके समान आचरण करनेवाली ३० पालकीपर आरूढ़ हुए । पालकीपर चढ़ते समय इन्द्रने उन्हें अपने हाथका सहारा दिया था । पालकीपर बैठते ही उन्हें सात कदम भूमिगोचरी राजा पृथिवीपर तथा आकाश में चलनेवाले विद्याधर सात कदम आकाशमें और उसके बाद प्रेमसे भरे हुए देव और धरणेन्द्र उन्हें आकाशमें ले चले। उस समय वे आकाशसे पड़ती हुई उस पुष्प वृष्टिसे व्याप्त हो रहे थे जो दीक्षारूपी स्त्रीको कटाक्षपंक्तिका अनुकरण कर रही थी तथा सुगन्धिसे जिसने ३५ भ्रमरोंकी पंक्तिको आकृष्ट किया था । देववन्दियोंके समूहके द्वारा बार-बार तथा अत्यधिक मात्रामें पढ़े गये मंगल शब्दोंसे युक्त प्रस्थान भेरीके भांकार शब्द से यह सूचित हो रहा था मानो उन्होंने मोहरूपी शत्रको जीतनेके लिए विजययात्रा ही प्रारम्भ की हो । आकाश में उड़े For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy