SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ २७२ | ७६४१ पुरुदेवचम्पूप्रबन्धे $ ४१ ) साधु देव ! हृदि साधु चिन्तितं संसृतिप्रकटदुःखभजनम् । येन नाथ ! भवतो न केवलं किंतु सर्वजगतां हितं कृतम् ।।२९॥ $ ४२ ) परिनिष्क्रमणस्य काललब्धिस्त्रिजगन्नाथ ! समीपमागता ते । अनुरक्ततया समागमाय प्रियदूतो प्रहिता तपःश्रियेव ॥३०॥ ६४३ ) स्वयं सम्यग्ज्ञातत्रिविधहितमार्गोऽसि भगवन् ! न बोध्यो मादक्षरिति विदितमेव स्फुटतरम् । अथाप्याचारोऽयं चिरपरिचितो बोधनविधी __ तवाभ्यर्णेऽप्यस्मान्मुखरयति नाथ ! त्रिजगताम् ॥३१॥ ४४) धोरसस्य महावृद्धि तन्वतो जलदस्य ते । प्रोयन्तां धर्मवृष्टयाद्य भव्यचातकपोतकाः ॥३२॥ वक्ष्यमाणां वाचं वाणीम् उवाच जगाद । ४.) साध्विति-हे देव ! हे नाथ ! साधु श्रेष्ठं, संसृतिप्रकटदुःखानां भञ्जनं नाशकरं यथा स्यात्तथा हदि चेतसि साध श्रेष्ठं चिन्तितं विचारितं येन चिन्तनेन हे नाथ ! हे स्वामिन ! न केवलं मात्रं भवतस्तव हितं कल्याणं कृतं किंतु सर्वजगतां निखिललोकानां हितं श्रेयः कृतं विहितम् । रथोद्धतावृत्तम् ॥२९॥ ६ ४२ ) परिनिष्क्रमणस्येति---हे त्रिजगन्नाथ ! हे त्रिभुवनवल्लभ ! १५ समागमाय संयोगाय अनुरक्ततया अणुरक्तताहेतोः तपःश्रिया तपोलक्ष्म्या प्रहिता प्रेषिता प्रियदूतोव प्रियदूती यथा परिनिष्क्रमणस्य तपःकल्याणस्य काललब्धिः तदर्हसमयप्राप्तिः ते तव समीपं निकटम् आगता समायाता। उत्प्रेक्षा ।।३०।। ६४३) स्वयमिति--हे भगवन् ! त्वं स्वयं स्वतः सम्यक् सुष्ठु ज्ञातो विदितः त्रिविधस्त्रिप्रकारो हितमार्गो कल्याणवम येन तथाभूतोऽसि मादक्षदिशैः संयमानः बोध्यो बोधयितुं योग्यो नासि इति स्फुटतरं स्पष्टतरं विदितमेव ज्ञातमेव, अथापि तथापि हे त्रिजगतां त्रिभुवनानां नाथ ! बोधनविधो संबोधन२० कार्ये चिरपरिचितः चिराम्यस्तः अयमाचारो व्यवहारः तव भवतः अभ्यर्णेऽपि निकटेऽपि अस्मान् लौकान्तिका मरान् मुखरयति वाचालयति । शिखरिणी छन्दः ।।३१।। ६४४ ) धीरेति--धीरसस्य बुद्धिजलस्य महावृद्धि दीर्घविस्तारं तन्वतो विस्तारयतः अथवा धीरा गम्भीरा एव सस्यानि धान्यानि तेषां महावृद्धि प्रभूतवृद्धि तन्वतो जलदस्य मेघस्य ते तव धर्मवृष्ट्या धर्मवर्षणेन अद्येदानी भव्या एव चातकपोतका इति भव्यचातक प्रकट करती हुई हाथ जोड़कर त्रिलोकीनाथके पास आयी और प्रणाम कर निम्नप्रकार २५ वचन कहने लगी। ६४१) साध्विति-हे देव! ठीक, संसारके प्रकट दुःखोंको नष्ट करने वाला आपने हृदयमें ठीक विचार किया है, जिस विचारने हे नाथ ! न केवल आपका हित किया है किन्तु समस्त जगत्का हित किया है ॥२९॥ ६४२) परिनिष्क्रमणस्येति-हे त्रिलोकीनाथ! दीक्षा कल्याणककी काललब्धि आपके समीप आयी है सो ऐसी जान पड़ती है मानो समागमके लिए अनुरक्त होनेसे तपरूपी लक्ष्मीके द्वारा भेजी हुई मानो प्रियदती १० ही हो ॥३०॥४३) स्वयमिति-हे भगवन् ! यद्यपि आप तीन प्रकारके हितकारी मार्गको स्वयं ही अच्छी तरह जानते हैं अतः हमारे जैसे लोगोंके द्वारा सम्बोधनेके योग्य नहीं हैं यह अच्छी तरह विदित ही है तो भी सम्बोधनेके विषयमें चिरकालसे परिचित यह आचारव्यवहार हे त्रिभुवनपते ! आपके निकटमें भी हम लोगोंको वाचालित कर रहा है ॥३१॥ १४४ ) धोरसस्येति-हे भगवन् ! आप बुद्धिरूपी जल अथवा गम्भीर मनुष्यरूपी धान्यकी ३५ अत्यधिक वृद्धिको करते हुए मेघस्वरूप हैं । आज आपकी धर्मवृष्टिसे भव्य जीवरूपी चातक Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy