SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ २६८ पुरुदेवचम्पूप्रबन्धे [७६२९२९) तदनु पुत्रानपि विचित्रवस्तुवाहनसंपदा संयोजयन्नयमादिदेवः सकलनराणामिक्षुरससंग्रहणघटनेनेक्ष्वाकुरिति, प्रजाजोवनोपायकल्पनेन प्रजापतिरिति, निजकुलोद्धरणेन कुलधर इति, काश्यपदवाच्यतेजःपरिपालनेन काश्यप इति, कृतयुगप्रारम्भस्यादिभूतत्वेनादिब्रह्मेत्यादिनामधेयानि निखिलजनकर्ण रसायनानि प्रकटयामास । ६३०) नाकाधीश्वरमौलिमौक्तिकमणोतारावलीसेवित प्रोद्यत्पादनखेन्दुबिम्बविततिर्लोकत्रयाधीश्वरः । दिव्यस्रग्मणिभूषणाम्बरधरः साकेतसिंहासना रूढः पुत्रकल त्रमित्रसहितः शास्ति स्म विश्वंभराम् ।।२०।। $ ३१ ) तदा देवे पृथ्वीमवति धनसंपत्तिरभवत् न वारिप्राचुर्य तदपि भुवनेषु क्वचिदभूत् । प्रभवतीति प्रभुः प्रकृष्टसामोपेतः देवो वृषभेश्वरः, सत्कृतान्प्राप्तसत्कारान् कच्छमहाकच्छो प्रमुखौ येषु तान् तथाभूतान् वसुधापतीन् राज्ञः स्वाधिराजपदे निजोत्कृष्टराजस्थाने स्थापयामास नियोजयामास ॥१९॥ ६२९ ) तदन्विति-स्पष्टम् । ६१० ) नाकेति-नाकाधीश्वराणां देवेन्द्राणां मौलिषु मुकुटेषु विद्यमाना मौक्तिकमणयो मुक्ताफलरत्नान्येव तारा नक्षत्राणि तासामावल्या पङ्क्त्या सेविता प्रोद्यतां समुदीयमानानां १५ नखेन्दुबिम्बाना नखरचन्द्रमण्डलानां विततिः समूहो यस्य तथाभूतः, दिव्यानि स्वर्गसमुत्पन्नानि सग्मणिभूषणा म्बराणि मालामाणिक्यालंकारवस्त्राणि तेषां धरः, साकेतस्य अयोध्यानगरस्य सिंहासनेऽधिरूढ़ः स्थितः, पुत्रमित्रकलत्रैः सुतस्त्रीसुहृज्जनैः सहितो युक्तः, लोकत्रयाधीश्वरः त्रिभुवनपतिः विश्वंभरां पृथिवीं शास्ति स्म पालयामास । रूपकालंकारः। शार्दूलविक्रीडितछन्दः ॥२१॥ ३.) तदेति-तदा तस्मिन् काले देवे वृषभेश्वरे पृथ्वीं मेदिनीम् अवति रक्षति सति यद्यपि भवनेषु लोकेषु घनसंपत्तिर्मेधसंपदा अभवत् किंतु वारिप्राचुर्य जलाधिक्यं क्वचित् कुत्रापि नाभूदिति विरोधः परिहारपक्षे घनसंपत्तिः प्रभूतसंपत्तिरभूत् अरिप्राचुर्य शत्रुबाहुल्यं न वाभूदिति । भयेभ्यो भीतिभ्यः स्वम् आत्मीयजनं त्रातर्यपि रक्षितर्यपि तस्मिन् अयं पौरो नागर जिनेन्द्रने सत्कारको प्राप्त कच्छ, महाकच्छ आदि राजाओंको अपने राजाधिराजपदपर नियुक्त किया अर्थात् उन्हें श्रेष्ठराजा बनाया॥१९॥ २९ ) तदन्विति-तदनन्तर पुत्रोंको भी नाना प्रकारकी वस्तुएँ तथा वाहन आदि सम्पत्तिसे युक्त करते हुए इन आदि जिनेन्द्रने, समस्त २५ मनुष्योंको इक्षुरसके संग्रह करनेका उपदेश देनेके कारण इक्ष्वाकु, प्रजाके जीवित रहनेके उपायोंकी रचना करनेसे प्रजापति, अपने कुलका उद्धार करनेसे कुलधर, काश्यपदके वाच्यभूत तेज की रक्षा करनेसे काश्यप और कृतयुगके प्रारम्भके आदिकारण होनेसे आदि ब्रह्मा इत्यादि अपने नाम प्रकट किये । उनके वे सब नाम समस्त मनुष्योंके कानोंके लिए रसायनके समान थे। ३० ) नाकेति-इन्द्रोंके मुकुटोंमें संलग्न मोतियों तथा रत्नोंकी पंक्तिरूप ३० ताराओंकी पंक्तियोंसे जिनके उदीयमान चरण नखरूप चन्द्रमण्डलका समूह सेवित हो रहा था, जो स्वर्गमें उत्पन्न माला, मणिभूषण और वस्त्रोंको धारण कर रहे थे, तथा जो पुत्र स्त्री तथा मित्र जनोंसे सहित थे ऐसे त्रिलोकीनाथ आदि जिनेन्द्रने अयोध्याके सिंहासनपर आरूढ़ हो पृथिवीका शासन किया था ॥२०॥ ३१) तदेति-उस समय भगवान्के पृथिवीका पालन करते हुए यद्यपि लोकमें घनसम्पत्ति-मेघसम्पत्ति तो थी परन्तु कहीं भी ३५ जलकी प्रचुरता नहीं थी (परिहारपक्षमें घनसम्पत्ति-अत्यधिक सम्पत्ति तो थी परन्तु अरिप्राचुर्य-शत्रुओंकी अधिकता नहीं थी) और यद्यपि भगवान भयोंसे आत्मीयजनोंकी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy