SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ - २८] सप्तमः स्तबकः २६७ २७ ) तदानों त्रिभुवनपतिः शस्त्रशोभितभुजेन स्वात्मना सृष्टानां क्षतत्राणधुरीणानां क्षत्रियाणां प्रजापालनशरणागतरक्षणादिकं, ऊरुभ्यां यात्रां प्रदर्श्य सृष्टानां वेश्यानां जलस्थलयात्राप्रवृत्ति, पादाभ्यां सृष्टानां शूद्राणां वर्णोत्तमशुश्रूषां च यथार्हमुपदिश्य तवृत्तेरनतिक्रमाय दण्डमेवोद्दण्डसाधनं मन्यमानः, चतुःसहस्रमुकुटबद्धपरिवृतान् सोमप्रभहर्यकम्पनकाश्यपनामधेयान्महामाण्डलिकान्नरपालान्मूर्धाभिषिक्तान्दण्डधरान्विधाय सोमप्रभस्य कुरुराजाभिधानं कुरुवंशाग्रगण्यतां ५ च, हरेश्च हरिकान्तसमाह्वयं हरिवंशतिलकतां च, अकम्पनस्य पुनः श्रीधरनामधेयं नाथवंशमुक्ताफलतां च, काश्यपस्य मघवाह्वयमुग्रवंशललामतां च प्रथयांचकार। $ २८) प्रभुः कच्छमहाकच्छप्रमुखान्वसुधापतीन् । स्वाधिराजपदे देवः स्थापयामास सत्कृतान् ॥१९॥ निखिलभारो येन तथाभूतः, विश्वसृष्टा जगत्सृष्टा, स वृषभजिनेन्द्रः, नाभिराजस्य स्वजनकस्योपकण्ठे समोपे १० इत्थं वक्ष्यमाणप्रकारेण प्रकृतिनिचयस्य प्रजासमूहस्य रक्षायास्त्राणस्य यत्नमभ्युपायं चकार कृतवान् । मालिनी छन्दः ॥१८॥६२७) तदानीमिति-प्रजापालनाभ्यपायचिन्तनवेलायां त्रिभुवनपतिवंषभेश्वरः, शस्त्रण शोभितो भुजो यस्य तथाभूतेन स्वात्मना स्वेन सृष्टानां रचितानां क्षतानां विपन्नानां त्राणे रक्षणे धुरीणानां निपुणानां क्षत्रियाणां क्षत्रियवंशानां प्रजापालनं प्रकृतिसंरक्षणं शरणागतानां रक्षणं त्राणं च तदादिकं तत्प्रभृतिक, करुभ्यां सक्यिम्यां यात्रां गमनागमन प्रदर्य सृष्टानां निर्मितानां वैश्यानां वैश्यवर्णानां जलस्थलयोर्नीरभूमितलयोः प्रवृत्तिं गतागति, पादाभ्यां चरणाभ्यां सृष्टानां रचितानां शूद्राणां शूद्रवर्णजानां वर्णोत्तमशुश्रूषां क्षत्रियवैश्यवर्णजसेवां च यथाहं यथायोग्यं उपदिश्य निरूप्य, तवृत्तस्तदीयव्यापारस्यानतिक्रमायानुल्लङ्घनाय दण्डमेव उद्दण्डसाधनं समुत्कटसाधनं मन्यमानः स्वीकुर्वाणः चतुःसहस्रं ये मुकुटबद्धास्तैः परिवृतान् परिवेष्टितान्, सोमप्रभश्च हरिश्च अकम्पनश्च काश्यपश्चेति सोमप्रभहर्यकम्पनकाश्यपास्ते नामधेयानि येषां तथाभूतान् महामाण्डलिकान् महामण्डलेश्वरान् मूर्धनि अभिषिक्तान् कृतमस्तकाभिषेकान् दण्डधरान् दण्डधारकान् २० प्राप्तदण्डाधिकारानिति भावः विधाय कृत्वा सोमप्रभस्य कुरुराजाभिधानं कुरुराजसंज्ञां, कुरुवंशस्थ अग्रगण्यतां प्रधानतां च, हरेश्च हरिकान्तेति समाह्वयो यस्य तं, हरिवंशस्य तिलकतां श्रेष्ठतां च, अकम्पनस्य पुनः श्रीधरनामधेयं श्रीधरसंज्ञां नाथवंश एव वंशो वेणस्तस्य मुक्ताफलतां मौक्तिकतां च, काश्यपस्य मघवाह्वयं मघवेति नामधेयं उग्रवंशललामतां उग्रवंशाभरणतां च प्रथयांचकार प्रख्यापयामास । $ २८ ) प्रभुरितिसमस्त भार धारण किया था ऐसे जगत्सृष्टा भगवान् आदि जिनेन्द्रने नाभिराजाके २५ समीप प्रजासमूहकी रक्षाका इस प्रकार उपाय किया ॥१८॥ २७) तदानीमिति-उस समय त्रिलोकेश्वर वृषभ जिनेन्द्रने शस्त्रसे शोभित भुजाके धारक अपने-आपके द्वारा रचे हुए तथा विपत्तिग्रस्त जीवोंकी रक्षा करने में निपुण क्षत्रियोंका प्रजापालन और शरणागतरक्षण आदि कार्य, जाँघोंके द्वारा यात्रा दिखलाकर रचे हुए वैश्योंका जल और स्थलमें गमनागमन कार्य, तथा पैरोंसे रचे हुए शूद्रोंकी यथायोग्य उत्तम वर्णवालोंकी सेवा करना कार्य बतलाकर उन ३० कार्योंका कोई उल्लंघन न कर सके इस अभिप्रायसे दण्डको ही उत्कृष्ट साधन मानते हुए, चार हजार मुकुटबद्ध राजाओंसे परिवृत सोमप्रभ, हरि, अकम्पन और काश्यप नामक महामण्डलेश्वर राजाओंका मस्तकाभिषेक कर उन्हें दण्ड देनेका अधिकारी निश्चित किया और सोमप्रभका कुरुराज यह नाम रखकर उन्हें कुरुवंशका अग्रगण्य घोषित किया, हरिका हरिकान्त नाम रखकर उन्हें हरिवंशका तिलक बतलाया, अकम्पनका श्रीधर नाम रखकर ३५ उन्हें नाथवंश रूप बाँसका मुक्ताफल-मोती सूचित किया और काश्यपका मघवा यह नाम रखकर उन्हें उग्रवंशका आभरण प्रकट किया। $२८) प्रभुरिति-सर्वसामर्थ्यवान आदि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy