SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ [७६२५ पुरुदेवचम्पूप्रबन्धे ६२५ ) ततः सानन्दमानन्दनाटकं कुलिशायुधः। प्रयुज्यास्थायिकारङ्गे प्रत्यगाद्गां सुरैः सह ॥१७॥ $ २६ ) अथ स मुकुटबद्धप्रोल्लसन्मौक्तिमाला मसृणितनखराजोराजितो विश्वसृष्टा । विधृतसकलभारो नाभिराजोपकण्ठे प्रकृतिनिचयरक्षायत्नमित्थं चकार ।।१८।। कृष्णकचैः जलदो मेघः, असोति शेषः, तव भवतो रिपुस्तु शत्रुस्तु पूर्वकान् पूर्वे एव पूर्वकाः स्वकीयपूर्वपुरुषास्तान न रक्षतीति कथं तव कक्षामुपमा गाहते इति । अथ च तव रिपुः उपर्युक्तविशषणेषु विद्यमानान् पूर्वकान् पूर्वकाक्षरान् न रक्षतीति कथं तव कथां गाहते । रिपुपक्षे पूर्वकाक्षरत्यागे विशेषणानामित्थमर्थो भवति१. रोदितबलविभवः-रोदित आक्रन्दनयुक्तो बलविभवो यस्य सः, विगीतं निन्दितं यशो यस्य सः, अरिभिमिलितं दिगन्तरं यस्य सः, मलविलसितं नयनयुगं यस्य सः, उपक्रियाविरहितः समपकारशन्यः, अन्तेन विनाशेनोपलालितो हर्षो यस्य सः, अमाभा अशोभना तनुलता यस्य सः, आर्तस्वरस्य पीडितशब्दस्य पात्र विचित्रं चित्ररहितं सदनं यस्य सः, ऋणे संयोजितानि समर्पितानि महाघभूषणानि यस्य सः, रणचिन्तायां समरचिन्तायो धुरीणं मानसं यस्य सः, वनयोग्यं पवित्रचरित्रं यस्य सः, आर्याणां सत्पुरुषाणां समापने विनाशे तत्पर: १५ समुद्युक्तः, अमितविभवत्यागोऽपरिमितैश्वर्यत्यागो विद्यते यस्य सः, सारेण धनेन विराजितः शोभितो भवन प्रदेशो न भवति यस्य सः असारविराजितभवनप्रदेशः, अथवा आसारेण वलीकपटलरहितत्वाद् धारासंपातेन विराजितो भवनप्रदेशो यस्य सः, रेणुवृन्देन धूलिसमूहेन स्थपुटिता नतोन्नता मन्दिरद्वारदेशा भवनद्वारदेशा यस्य सः, आननेषु मुखेषु स्थापिताः परैः शत्रुभिः तृणा यस्य सः, आलवालेषु आवापेषु जलं ददातीति आलवाल जलदा । श्लेषव्यतिरेको। ६२५) तत इति-ततस्तदनन्तरं कुलिशायुधो वज्रायुध इन्द्र इत्यर्थः आस्था२० यिकारङ्गे सभारङ्गभूमी सानन्दं यथा स्यात्तथा आनन्दनाटकं तनामनाटकं प्रयुज्य कृत्वा सुरैरमरैः सह गां स्वर्ग 'गौः पुमान् वृषभे स्वर्गे खण्डवञहिमांशुषु' इति विश्वलोचनः । प्रत्यगात् प्रतिजगाम ॥१०॥ $२६) अथेति-अथ तदनन्तरं मुकुटबद्धा मौलिसंलग्ना या प्रोल्लसन्त्यः शोभमाना मौक्तिमाला मुक्ताफलनिकरास्ताभिर्मसृणिताः स्निग्धा या नखराज्यो नखरपङ्क्तयस्ताभो राजितः शोभितः, विधृतः संधृतः सकलभारो है ? ( पक्षमें आपका शत्रु उपर्युक्त विशेषणोंमें ककारकी रक्षा नहीं करता है अर्थात् उसका २५ बल विभव सदा रोदनसे युक्त रहता है, वह विगीतयश-निन्दित यशसे युक्त है, उसके दिशाओंके अन्तराल शत्रुओंसे व्याप्त रहते हैं, उसके नेत्रयुगल मलसे दूषित रहते हैं, वह उपकारोंसे शून्य रहता है, उसका हर्ष अन्तसे सहित होता है, उसकी शरीरलता अशोभनीक रहती है, उसका भवन दुःखमय शब्दोंका पात्र तथा चित्रोंसे विहीन है, उसके महामूल्य आभूषण ऋणमें चले जाते हैं, वह सदा रणकी चिन्तामें ही व्यग्र रहता है, उसका पवित्र ३० चरित्र वनके योग्य है, वह आर्य मनुष्योंके नाश करनेमें तत्पर रहता है, उसे अपने अपरिमित विभवका त्याग करना पड़ता है, उसके महलोंके प्रदेश सारहीन हैं अथवा छप्परसे रहित होनेके कारण वर्षासे पीड़ित रहते हैं, उसके मकानोंके आगे धूलिके ढेर लगे हुए हैं, उसके शत्रु उससे मुखमें तृण धारण कराते हैं, तथा वह आजीविकासे दुःखी हो क्यारियों में पानी देता फिरता है-इस तरह वह आपकी बराबरी कैसे कर सकता है ? ) $ २५) तत इति३५ तदनन्तर इन्द्र, सभारूपी रंगभूमिमें हर्ष सहित आनन्द नामका नाटक कर देवोंके साथ स्वर्गको वापिस चला गया ॥१७॥ ६२६ ) अथेति-तदनन्तर मुकुटोंमें लगी हुई देदीप्यमान मोतियोंकी मालासे चिकनी नखोंकी पंक्तियोंसे जो सुशोभित हो रहे थे, तथा जिन्होंने Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy