SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ -२४ ] २६५ $ २४ ) किंच देवः खलु करोदितविभवः कविगीतयशाः करिमिलितदिगन्तरः कमलविलसितनयनयुग: कोपक्रियाविरहितः कान्तोपलालितहर्षः कामाभतनुलतः कार्तस्वरमात्रविचित्रसदनः कर्ण संयोजितमहार्घ भूषणः कारणचिन्ताधुरीणमानसः, कवनयोग्यपवित्रचरित्रः कार्य समापनतत्परः कामितविभवत्यागी कासारविराजितभवनप्रदेशः करेणुवृन्दस्थपुटितमन्दिरद्वारदेशः काननस्थापितपरतॄणः कालवालजलदस्तवरिपुस्तु पूर्वकान्न रक्षतीति कथं तव कक्षां गाहत इति । सप्तमः स्तबकः गगनपुष्पस्तबकसदृशं शून्यरूपं यशो यस्य तथाभूतः, त्वं गोविशालोत्सवाढ्यः त्वद्रिपुस्तु आगोविशालोत्स वाढ्यः आगोभिरपराधैविशाला: पूर्णा ये उत्सवास्तैराढ्यः, त्वं दानैकायत्तचित्तः त्वद्रिपुस्तु आदानैकायत्तचित्तः आदानस्य ग्रहणस्य एकायत्तं चित्तं यस्य तथाभूतो दीन इत्यर्थः रिपुजनविततो शत्रुसमूहस्य आशासने आज्ञापालने धीरधीरोऽतिदक्षः, त्वं भासेद्धद्धिः त्वद्रिपुस्तु आभासेर्द्धाद्धः आभासं यथा स्यात्तथा इद्धा ऋद्धयो यस्य सः आभास मात्रद्धियुक्त इत्यर्थः, त्वं मयाप्तः त्वद्विपुस्तु आमयाप्तः सरोगः, त्वं भुवि लयरहितः त्वद्रिपुस्तु आलय - १० रहितो गृहरहितः, त्वं धोद्धवृत्तेर्भरेण युक्त: त्वद्रिपुस्तु आषीद्धवृत्तेर्भरेण युक्तः आघयो मानसव्यथास्तैरिद्धा या वृत्तिश्चेष्टा तस्या भरेण युक्तः, त्वम् अमरनुतः त्वद्रिपुस्तु आमरनुतः आ समन्तात् म्रियन्त इत्यामरास्तैः नुतः स्तुतः तत्संबुद्धो । श्लेषव्यतिरेको । शार्दूलविक्रीडित छन्दः || १५ || $ २४ ) किं चेति किं च अन्यदपि देवो भवान् खलु निश्चयेन करें राजस्वैरुदितं बलवैभवं वीर्यसामध्यं यस्य सः, कविभिर्गीतं यशो यस्य सः, करिभिर्गजैमिलितानि दिगन्तराणि काष्ठान्तानि यस्य सः, कमलमिव विलसितं शोभितं नयनयुगं यस्य सः, १५ कोपक्रियया क्रोधचेष्टया विरहितः शून्यः कान्ताभिः कामिनीभिरुपलालितो वर्धितो हर्षो यस्य सः, कामाभा स्मरसदृशी तनुलता देहवल्ली यस्य सः, कार्तस्वरपात्रः सुवर्णभाजनैर्विचित्राणि विस्मयकराणि सदनानि भवनानि यस्य सः, कर्णयोः श्रवणयोः संयोजिते घृते महार्घ भूषणे महामूल्याभरणे यस्य सः, कारणानां चिन्तायां धुरीणं दक्षं मानसं यस्य सः, कवनयोग्यं स्तवनयोग्यं पवित्रचरित्रं यस्य सः, कार्याणां प्रारब्धकृत्यानां समापने पूरणे तत्परः संलग्नः, कामितविभवस्य इष्टवैभवस्य त्यागो दानं कामितविभवत्यागः सोऽस्ति यस्येति तथाभूतः २० कासारेण सरसा विराजितः शोभितो भवनप्रदेशो यस्य सः करेणुवृन्देन हस्तिसमूहेन स्थपुटितो व्याप्तो मन्दिरद्वारदेशो भवनद्वारप्रदेशो यस्य सः, कानने वने स्थापिता उषिता परतॄणाः क्षुद्रशत्रवो येन सः, कालवाले: आगोविशाल - अपराधोंसे पूर्ण उत्सवोंसे युक्त है, आदानैकायत्तचित्त - प्रहण करनेमें ही उसका चित्त संलग्न रहता है, वह शत्रुसमूहकी आज्ञाका पालन करने में अति दक्ष है, आभासमात्र ऋद्धियोंसे युक्त है-उसके पास वास्तविक सम्पत्ति नहीं है, आमयाप्त — रोगोंको २५ प्राप्त है, पृथिवीपर आलय - घरसे रहित है, आधोद्धवृत्ति - मानसिक व्यथाओंसे युक्त है । चेष्टाओंके समूह से युक्त है और मरणशील मनुष्योंके द्वारा ही स्तुति करने योग्य है | ) ||१५|| $ २४ ) किचेति - इसके सिवाय निश्चयसे आपके पराक्रमकी सामर्थ्य राजस्वों - टैक्सोंसे वृद्धिको प्राप्त हुई है, कवियोंके द्वारा आपका यश गाया जाता है, आपने दिशाओंके अन्तराल हाथियोंसे मिला दिये हैं, आपके दोनों नेत्र कमलोंके समान सुशोभित हैं, आप क्रोधकी ३० क्रियासे रहित हैं, आपका हर्ष कान्ताओं - स्त्रियोंसे बढ़ाया गया है, आपकी शरीरलता कामदेवके समान है, आपके भवन स्वर्णमय पात्रोंसे आश्चर्य उत्पन्न कर रहे हैं, आपके कानों में महामूल्य आभूषण सुशोभित है, आपका मन कारणोंकी चिन्ता करनेमें निपुण है, आपका पवित्र चरित्र स्तुति के योग्य है, आप कार्योंको समाप्त करने में तत्पर रहते हैं, आपने इष्टविभवका त्याग किया है, आपके भवनोंके प्रदेश तालाबोंसे सुशोभित हैं, आपके भवनोंके द्वार हाथियोंके ३५ समूह से व्याप्त रहते हैं, आपने शत्रुरूपी तृणको अथवा तृणके समान क्षुद्र शत्रुओं को वनमें खदेड़ दिया है, तथा काले केशोंसे आप मेघके समान जान पड़ते हैं परन्तु आपका शत्रु अपने पूर्ववर्तीजनों की रक्षा नहीं कर सकता इसलिए वह आपकी बराबरी कैसे कर सकता ३४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy