SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ . २६४ पुरुदेवचम्पूप्रबन्धे [७३२३$ २३ ) देव! त्वं काशपुष्पस्तवकनिभयशा गोविशालोत्सवाढयो दानकायत्तचित्तो रिपुजनविततेः शासने धीरवीरः। भासेद्धद्धिमयाप्तो भुवि लयरहितो धोद्धवृत्तिर्भरेण ___ युक्तस्त्वद्वत्कथं स्याद्रिपुरमरनुत ! प्राग्भजत्यापदं सः ॥१५॥ ५ वैरिसपत्नारिद्विषवेषणदुहृदः' इत्यमरः, तव समो न भवतः सदृशो न वर्तते, स विष्वक् समन्तात् मोहं विभ्रमम् आप्नोति प्राप्नोति अथ यः मकारस्य स्थाने हं हकारं प्राप्नोति उपर्युक्तविशेषणेषु सर्वत्र मकारस्थानेषु हकारं प्राप्नोति तथा च त्वद्रिपुपक्षे इत्थं पाठः परिवर्त्यते-हन्ता सत्कार्यभूम्नां शुभकररहितस्त्वं दयोद्दाहशीलो हीनाङ्करलाध्यदेहो हितरहितयशा हानिभिः सेवितश्री: । प्रज्ञावद्भिः प्रहेयः प्रतिहतकुशल: प्राप्तसाह्यो न कश्चित् लोकेश ! त्वत्सपत्नो न खलु तव सहो होहमाप्नोति विष्वक् । अस्मिन् पक्षे व्याख्यानं त्वित्यम्१० हे लोकेश ! त्वत्सपत्नो भवद्रिपुः सत्कार्यभूम्नां प्रशस्त कार्यबाहुल्यानां हन्ता नाशकः, शुभकरैः श्रेयस्कर रहितः शून्यः, दयोद्दाहं कृपादाहकरं शोलं स्वभावो यस्य सः, होनाश्च तेऽङ्काश्चेति होनाङ्काः कुत्सितलिङ्गानि तैः श्लाघ्यो युक्तो देहो यस्य सः, हितरहितं कल्याणरहितं यशो यस्य सः, हानिभिः सेविता श्रीर्यस्य सः, प्रज्ञावद्धिबुद्धिमद्धिः प्रहातुं त्यक्तुं योग्यः प्रयः, प्रतिहतं नष्टं कशलं यस्य सः, अस्तीति शेषः । कश्चित कोऽपि तस्य साह्य सहभवः साह्यः सहयायी न वर्तते । हे लोकेश ! त्वत्सपत्नस्त्वद्रिपुः तव सहते इति सहः सहनकर्ता न त्वां न सहतेऽसाविति भावः । स विष्वक् समन्तात् अहं तर्कम् आप्नोति हा इति खेदेऽव्ययः । श्लेषव्यतिरेको ॥ शार्दूलविक्रीडितं छन्दः ॥१४॥ २३ ) देवेति-हे देव ! हे राजन् ! त्वं काशपुष्यस्तवनिभं काशपुष्पगुच्छकसदृशं यशः कीर्तिर्यस्य तथाभूतः, गवि भूम्यां विशालोत्सवैर्बहूद्धवैः आढयः सहितः, दांनस्य विहापितस्य एकायत्तं एकाधीनं चित्तं यस्य सः, दानकतत्परहृदय इत्यर्थः, रिपुजनवितते, शत्रुजनसंततेः शासने दमने धीरवीरो दक्षतरः, भासा कान्त्या इद्धा दीप्ता ऋद्धिर्यस्य तथाभूतः मया लक्ष्म्या आप्तः सहितः, २० भुवि पृथिव्यां लयरहितो नाशरहितः, धिया बुद्धया इद्धाया वृत्तिप्रवृत्तिस्तस्या भरेण समूहेन युक्तः सहितः असीति शेषः, रिपुः शत्रुः त्वद्वत् त्वत्सदृशः कथं स्यात् अपि तु केनापि प्रकारेण न स्यात् । हे अमरनुत! हे देवस्तुत ! स त्वद्रिपुः प्रापूर्वमेव आपदमापत्ति भजति प्राप्नोति त्वदहितविचारात् पूर्वमेव स आपत्तिमवाप्नोतीति भावः । अथ च स प्राक् पूर्वोक्तविशेषणेषु प्राक् आ इति पदम् आपदं भजति सेवते । तथा च त्वद्रिपुपक्षे इत्थं पाठः, परिवर्त्यते त्वं काशपुष्पस्तवकनिभयशाः, त्वद्रिपुस्तु आकाशपुष्पस्तवकनिभयशाः-आकाशपुष्पस्तवकनिभं । प्राप्त होता है ( पक्षमें आपका शत्रु उपर्युक्त विशेषणोंमें मकारके स्थानमें हकारको प्राप्त होता है अर्थात् वह प्रशस्त सत्कार्योंकी अधिकताका हन्ता-नाश करनेवाला है, शुभकरकल्याणकारी लोगोंसे रहित है, दयोद्दाहशील-दयाको जलानेवाले स्वभावसे सहित है अर्थात् निर्दय है, हीन चिह्नोंसे युक्त शरीरवाला है, हित रहित यशसे सहित है अर्थात् हितकारी यशसे शून्य है, हानियोंसे युक्त लक्ष्मीवाला है, बुद्धिमानोंके द्वारा प्रहेय-छोड़नेके योग्य है, कुशलताको नष्ट करनेवाला है, उसका कोई साथी नहीं है, वह आपको सहन नहीं कर सकता वह तो सदा तर्क ही को प्राप्त होता रहता है यह खेदकी बात है) ॥१४॥ $ २३ ) देवेति-हे देव ! आप काशके फूलोंके गुच्छोंके समान यशसे सहित हैं, पृथ्वीपर विशाल उत्सवोंसे युक्त हैं, आपका चित्त सदा दान देने में ही संलग्न रहता है, आप शत्रुसमहका दमन करनेमें शूर-वीर हैं, आपकी ऋद्धि-सम्पत्ति कान्तिसे देदीप्यमान है, पृथिवी पर आप विनाशसे रहित हैं, तथा आप बुद्धिसे विभूषित चेष्टाके समूहसे युक्त हैं। हे देव३५ स्तुत ! आपका शत्रु आपके समान कैसे हो सकता है वह तो कुछ करनेके पहले ही आपद् आपत्तिको प्राप्त हो जाता है ( पक्ष में आपका शत्रु उपर्युक्त विशेषणोंके पहले 'आ' इस पदको प्राप्त होता है अर्थात् वह आकाशके फूलोंके गुच्छोंके समान यशवाला है-यशसे रहित है, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy