SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ -२२ ] सप्तमः स्तबकः रामालास्यप्रकार प्रकटितहृदयः सत्सभालाभयोग्य स्तद्वल्लोकाधिनाथ ! स्फुरति तव रिपुर्लेश एवास्ति भेदः || १३ || $ २२ ) मन्ता सत्कार्यं भूम्नां शुभकररमितस्त्वं दयोद्दामशीलो मीनाला देहो मितरहितयशा मानिभिः सेवितश्रीः । प्रज्ञावद्भिः प्रमेयः प्रतिमतकुशलः प्राप्तसाम्यो न कश्चित् लोकेश ! त्वत्सपत्नो न खलु तव रुमो मोहमाप्नोति विष्वक् ||१४|| Jain Education International रामाया लक्ष्म्या लास्यप्रकारे नृत्यभेदे प्रकटितं हृदयं यस्य तथाभूतः, सत्सभानां समीचीनपरिषदां लाभस्य प्राप्तेर्योग्यः समर्हः असीति शेषः, हे लोकाधिनाथ ! हे लोकेश ! तद्वत् तथैव तव रिपुः शत्रुः स्फुरति शोभते । उभयो: लेश एव अल्प एव भेदो विशेषः अस्ति । अथ च ले लकारस्थाने शः शकार इति लेश एव भेदोऽस्ति उपरितनविशेषणेषु लकारस्थाने शकारं योजयित्वा शत्रुपक्षे व्याख्यानं कर्तव्यमिति यावत् । एवं च शत्रुपक्षे श्लोकपाठ १० एवं बोध्यः - देव ! त्वं शोकसेव्यः प्रकृतिविशसने कोविदो मुक्तशोभो भ्राजन्नङ्गः कशा ररिशयनियतः कोशसंकाशवीर्यः । रामाशास्यप्रकारप्रकटितहृदयः सत्सभाशाभयोग्यस्तद्वच्छोकाधिनाथ ! स्फुरति तव रिपुः शेष एवास्ति भेदः ॥ हे देव ! त्वं लोकसेव्यः तव रिपुस्तु शोकसेव्यः शोकयुक्तः, त्वं प्रकृतिविलसने कोविदः तव रिपुस्तु प्रकृतिविशसने प्रजाविनाशे कोविदः, त्वं मुक्तलोभः तव रिपुस्तु मुक्तशोभः शोभारहितः, त्वं कलाहैः अङ्गः भ्राजन् तव रिपुस्तु कशा है: 'अश्वादेस्ताडनी कशा' तदहः अङ्गः भ्राजन् त्वं अरिलयनियतः १५ तव रिपुस्तु अरिये शत्रुहस्ते नियतो बद्धः, त्वं कीलसंकाशवीर्यः नव रिपुस्तु कीशसंकाशवीर्यः कपितुल्यपराक्रमः, त्वं रामालास्यप्रकारप्रकटितहृदयः तव रिपुस्तु रामाशास्यत्रकारप्रकटितहृदयः स्त्री निघ्नताप्रकारप्रकटितहृदयः, त्वं सत्सभालाभयोग्यः तव रिपुस्तु सत्सभाशाभयोग्यः सत्सभासु अनादरयोग्यः, त्वं लोकाधिनाथः तव रिपुस्तु शोकाधिनाथः शोकयुक्तः इत्यमुभयोर्भेद: शेष एव असमाप्त एव विद्यते । इलेषव्यतिरेको । शार्दूलविक्रीडितं वृत्तम् ॥१३॥ (२२) मन्तेति - हे लोकेश ! हे जगत्पते ! त्वं सत्कार्याणां भूमानस्तेषां प्रशस्तकार्य- २० बाहुल्यानां मन्ता बोद्धा, शुभकरैः श्रेयस्करैरमितः क्रीडितः, दयया उद्दामशीलं यस्य तथाभूतः कृपोत्कटस्वभाव:, मीनाङ्को मदनस्तद्वत् श्लाघ्यो देहो यस्य सः, मितरहितमपरिमितं यशो यस्य सः, मानिभिर्मनस्विभिः सेविता श्रीर्यस्य सः, प्रज्ञावद्भिर्बुद्धिमद्भिः प्रमातुं योग्यः प्रमेयः, प्रतिमतं प्रतिज्ञातं कुशलं श्रेयो यस्य सः, असीति शेषः । कश्चित् कोऽपि प्राप्तसाम्यः प्राप्तसादृश्यो नास्ति तवेति शेषः । खलु निश्चयेन त्वत्सपत्नस्त्वद्वैरी 'रिपो २६३ कीलके समान सुदृढ़ पराक्रमसे सहित हैं, लक्ष्मीके नृत्यभेदमें आपका हृदय प्रकट है, आप २५ समीचीन सभाओंकी प्राप्तिके योग्य हैं तथा लोकके नाथ हैं इसी प्रकार आपका शत्रु भी है उसमें लेशमात्र ही भेद है - थोड़ा सा भेद है ( पक्ष में उपर्युक्त विशेषणों में लकार के स्थान में शकार कर देने मात्रका भेद है अर्थात् आपका शत्रु शोकसेव्य है - शोकके द्वारा सेवनीय है, प्रकृति - प्रजाके विशसन -- नष्ट करनेमें निपुण है, मुक्तशोभ-शोभासे रहित है, कशाह -- कोड़ाके योग्य अंगों से सहित है, अरिशयनियत - शत्रुके हाथोंमें बद्ध है, कीशसंकाशवीर्य - वानरके ३० समान शक्तिका धारक है, स्त्रियोंकी आज्ञा में चलनेवाला है, समीचीन सभाओं में अनादर के योग्य है तथा शोकाधिनाथ - शोकका स्वामी है ) ||१३|| $२२ ) मन्तेति - हे लोकेश ! आप अनेक सत्कार्यों के माननेवाले हैं, कल्याणकारी लोगोंके द्वारा क्रीडाको प्राप्त हैं, दयासे परिपूर्ण शीलसे युक्त हैं, कामदेव के समान सुन्दर देहसे सहित हैं, अपरिमित यशसे सहित हैं, मानीजनों के द्वारा सेवित श्रीसे सम्पन्न हैं, बुद्धिमानोंके द्वारा जाननेके योग्य हैं, तथा ३५ कल्याणकारी कार्योंको जानने वाले हैं, कोई भी पुरुष आपकी समानताको प्राप्त करनेवाला नहीं है । हे लोकेश्वर ! आपका शत्रु आपके समान नहीं है वह सब ओर से मोह - विभ्रमको For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy