SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २६२ पुरुदेवचम्पूप्रबन्धे [७६२०दशजनैर्भूषणगणैश्च भूषितः, स्वात्मानमिव सुपर्वाञ्चितं सुरुचिरमणीमनोहरं च नाभिराजापितं मौलिं शिरसि निदधानो राजताभ्युदयाकरेण नाभिराजकरण पट्टबन्धेन च बन्धितललाटतटः परं विरराज। २०) तदानीमुदारवचनमकरन्दाः सुवन्दिन इत्थं पठन्ति स्म । $२१) देव ! त्वं लोकसेव्यः प्रकृतिविलसने कोविदो मुक्तलोभो भ्राजन्नङ्गैः कलाहररिलयनियतः कोलसंकाशवीर्यः । क्षस्य या सत्प्रभा सत्कान्तिस्तया विराजितैः शोभितः त्रिदशजनैः पक्षे सदा सततम अखण्डं यथा स्यात्तया लसन्ती शोभमाना या प्रभा कान्तिस्तया विराजितैः भूषणगणैः, मुक्तस्त्यक्त आमयो रोगो यैस्तै रोगरहितैः त्रिदशजनैः पक्षे मुक्तानां मुक्ताफलानां विकारा मुक्तामया तैः भूषणगणैः, न वपुषि शरीरे अरागै रागरहितैरिति १. नवपुष्यरागैः शरीररागसहितैरित्यर्थः, त्रिदशजनै: पक्षे नवो नूतनः पुष्यरागो मणिविशेषो येषु तैः भूषणगणैः भूषितः समलंकृतः, स्वात्मानमिव स्वमिव सुपर्वभिः सुमनोभिः अञ्चितस्तं देवपूजितं स्वात्मानं पक्षे सुपर्वभिः सुशिखरैरञ्चितं शोभितं मौलि मुकुटं, सुष्ठ रुचिः कान्तिर्यासां ताः सुरु चयः तथाभूता या रमण्यः स्त्रियस्तासां मनोहरं चेतोहरं स्वात्मानं पक्षे सुरुचिरमगोभिः सुन्दरतररत्नमनोहरं मौलि मणिशब्द ईकारान्तोऽपि दृश्यते । नाभिराजेन अपितं दत्तं मोलि मुकुटं शिरसि निदधानः, राज्ञो भावो राजता नृपतिता तस्या अभ्युदयस्य आ१५ समन्तात् करः कर्ता इति राजताभ्युदयाकरस्तेन नाभिराजकरण स्वपितहस्तेन, पक्षे रजतस्य अयं राजतः रौप्यः स चासो अभ्युदयस्तस्य आकर: खनिस्तेन रजतनिर्मितेन पट्टबन्धेन च बन्धितो ललाटतटो यस्य तथाभूतः सन् परमत्यन्तं विरराज शुशुभे । श्लेषोपमा । $२०) तदानीमिति-तदानों राजपट्टबन्धनावसरे उदारं समुत्कृष्टं वचनमकरन्दं येषां ते सुवन्दिनः सुमागधाः इत्थं अनेन प्रकारेण पठन्ति स्म विरुदावलीमुच्चारयामासुः । २१) देवेति-हे देव ! हे राजन् । यद्वत् येन प्रकारेण त्वं लोकसेव्यः लोकैः सेव्यः लोकसेव्यो जनाराधनीयः, प्रकृतिविलसने प्रजाप्रसन्नीकरणे कोविदो निपुणः, मुक्तलोभः त्यक्तलोभः, कलाहः कलायोग्यः अङ्गैरवयवैः भ्राजन् शोभमानः, अरिलये शत्रुनाशे नियतः संलग्नः, कीलसंकाशं बीर्य यस्य तथाभूतः सुदृढपराक्रमः, २० दर्पणको देखकर अपने ही समान भद्रश्रीख्यातिकलित-'भद्रश्री' इस नामसे सहित ( पक्ष में कल्याणकारी लक्ष्मीसे सहित) चन्दन लगाया। तदनन्तर देवोंने अपने समान सद्वृत्त रत्नमण्डित-समीचीन गोलाकार रत्नोंसे सशोभित, (पक्षमें सदाचरणरूपी रत्नसे २५ सुशोभित ), सदाखण्डलसत्प्रभाविराजित-निरन्तर अखण्ड रूपसे सुशोभित कान्तिसे विराजित ( पक्ष में इन्द्रकी समीचीन प्रभासे विराजित ), मुक्ताभय-मोतियोंसे तन्मय ( पक्षमें रोगरहित ), तथा नवपुष्पराग-नूतन पुखराजमणिसे सहित (पक्ष में शरीर में अरागअप्रीतिसे रहित ) भूषणों के समूहसे अलंकृत किया। अलंकार धारण करनेके पश्चात् उन्होंने अपने ही समान सुपर्वाचित-सुन्दर कलगियोंसे सुशोभित ( पक्ष में देवोंके द्वारा पूजित) ३० और सुरुचिरमणी मनोहर-सुन्दर मणियोंसे मनोहर (पक्षमें सुन्दर स्त्रियोंके मनको हरने वाले) नाभिराजाके द्वारा प्रदत्त मुकुटको मस्तकपर धारण किया, तदनन्तर राजताभ्युदयकर-राजपनाके अभ्युदयको करनेवाले नाभिराजके हाथ तथा राजताभ्युदयकर-चाँदीके अभ्युदयको करनेवाला अर्थात् रजतनिर्मित पट्टबन्ध उनके ललाट तटपर बाँधा गया। इन सब कारणोंसे वे अत्यधिक सुशोभित हो रहे थे। $ २०) तदानोमिति-उत्कृष्ट वचनरूपी ३५ मकरन्दसे सहित सुवन्दीजन इस प्रकार पाठ कर रहे थे। $२१ ) देवेति-हे देव ! जिस प्रकार आप लोकसेव्य हैं-लोगोंके द्वारा सेवा करने योग्य हैं, प्रजाके प्रसन्न करने में निपुण हैं, लोभसे रहित हैं, कलाके योग्य अंगोंसे शोभायमान हैं, शत्रओंका नाश करने में संलग्न हैं, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy