SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ -१९] सप्तमः स्तबकः भूपा नाभिक्षितिपतिमुखाः पौरवर्गाश्च भर्तु ___स्तीर्थोपात्तैः सुरभिसलिलैस्तेऽभिषेकं वितेनुः ॥१२॥ १९) तदनु हैमस्नानजलकुण्डे कृतावगाहनस्त्रिभुवनकमनः कुङ्कुमारुणपयोधरैररुणप्रभाधरपल्लवशोभितमुखभागैः कोमलमधुकरसंगतैः कलधौतरुचिरुचिरैः कामिनीजनैः कनककलशैश्च स्नापितः, कृतनीराजनश्चात्मवत् कल्याणगुणं वसनं परिधाय, सरसं मुकुरमवलोक्य भद्रश्रीख्याति- ५ कलितं चन्दनं च धृत्वा, सवृत्तरत्नमण्डितैः सदाखण्डलसत्प्रभाविराजितैर्मुक्तामयैर्नवपुष्यरागैस्त्रि षिञ्चन् अभिषिक्तं चक्रुः । ते प्रसिद्धाः नाभिक्षितिपतिमुखा नाभिराजादयो भूपा राजानः पौरवर्गाश्च नागरिकनरसमूहाश्च तीर्थोपात्तैस्तीर्थानीतैः सुरभिसलिलै: सुगन्धितजलैः भर्तुः स्वामिनः अभिषेक राज्याभिषवं वितेनुविस्तारयामासुः ॥१२॥ $ १५ ) तदन्विति-तदनु तदनन्तरं हेम्ना निवृत्तो हैमः सौवर्णः स चासौ स्नानजलकुण्डश्च तस्मिन्, कृतावगाहनः कृतप्रवेशः त्रिभुवन कमनः त्रिजगत्पतिः कुङ्कमेन केशरेण अरुणा रक्ताः पयोधराः १० स्तना येषां तैः कामिनीजनैः. पक्षे कमेन केशरण अरुणं रक्तं यत पयोजलं तस्य घराधारकास्तैः कनककलश: काञ्चनकुटः, अरुणप्रभ रक्तकान्तिभिः अधरपल्लवैर्दशनच्छदकिसलयः शोभिताः समलंकृता मुखभागा येषां तः कामिनीजनैः, पक्षे अरुणप्रभाया रक्तकान्त्या धराधारका ये पल्लवाः किसलयास्तैः शोभितो मुखभागोग्रभागो येषां तैः कनककलशः, कोमला मृदुला मघवो मधुरूपाश्च ये कराः पाणयस्तैः संगतैः कामिनीजनैः, पक्षे कोमलमधुकरैः मृदुभ्रमरैः संगतैः सहितैः कनककलशः, कलधौतस्य सुवर्णस्येव रुचिः कान्तिस्तया रुचिरैः १५ सुन्दरैः कामिनोजनैः, पक्षे कलधौतस्य सुवर्णस्य रुच्या कान्त्या रुचिरै रम्यैः कनककलशैश्च स्नापितः अभिषिक्तः, कृतं विहितं नीराजनम् आरातिकं यस्य तथाभूतः, आत्मवत् स्वमिव कल्याणगुणं कल्याणस्य सुवर्णस्य गुणास्तन्तवो यस्मिस्तत, वसनं वस्त्रं पक्षे कल्याणाः कल्याणकरा गुणा यस्य तं स्वं जिनेन्द्रमित्यर्थः, परिधाय धुत्वा, स्वमिव आत्मानमिव सरसं रसेन पारदेन सहितं सरसं मकरं दर्पणं पक्षे रसेन स्नेहेन सहितं सरसं स्वं, अवलोक्य दृष्ट्वा, स्वमिव आत्मानमिव भद्रश्रीख्यातिकलितं-'भद्रश्री' इति ख्यात्या प्रसिद्ध्या कलितं २० सहित चन्दनं मलयजं पक्षे भद्रा कल्याणकारिणी या श्री: लक्ष्मीस्तया कलितं स्वं, चन्दनं च धुत्वा, सदवृत्तरत्नमण्डितैः सद्वृत्तं सदाचार एव रत्न तैमण्डितैः शोभितः त्रिदशजनैः देवैः पक्षे सन्ति रेखादिदोषरहितानि वृत्तानि वर्तुलानि च यानि रत्नानि तैर्मण्डितैः भूषणगणश्व भूषासमूहश्च, सदा सततम् आखण्डलस्य सहस्रा सिन्धु आदि नदियोंके जलसे अभिषेक किया तथा नाभिराज आदि राजा और नगर निवासी लोगोंने भी तीर्थोंसे लाये हुए सुगन्धित जलसे भगवानका अभिषेक किया॥१२॥ १९ ) तद- २५ न्विति-तदनन्तर सुवर्णनिर्मित स्नानजलके कुण्डमें जिन्होंने अवगाहन किया था ऐसे त्रिलोकीनाथका स्त्रीजनोंने जिन सुवर्णकलशोंसे अभिषेक किया था वे सुवर्णकलश उन्हीं स्त्रीजनोंके समान थे, क्योंकि स्त्रीजन कुंकुमारुणपयोधर-केशरसे लाल-लाल स्तनोंको धारण करनेवाले थे और सुवर्णकलश भी कुंकुमारुणपयोधर-केशरसे लाल-लाल जलको धारण कर रहे थे, स्त्रीजनोंके मुख अरुण-प्रभाधरपल्लव-लालकान्तिवाले अधरोष्ठ रूपी पल्लवोंसे ३० सुशोभित थे और सुवर्ण कलशोंके मुख भी लाल प्रभाको धारण करनेवाले पल्लवोंसे सुशोभित थे, स्त्रीजन कोमलमधुकर संगत-कोमल तथा मधुरूप हाथोंसे सहित थे और सुवर्णकलश भी कोमल-मधुकर-संगत-कोमल भ्रमरोंसे सहित थे, तथा स्त्रीजन-कलधौतरुचि-रुचिरसुवर्णके समान कान्तिसे सुन्दर थे और सुवर्ण कलश भी कलधौत रुचिरुचिर-सुवर्णकी कान्तिसे मनोहर थे। स्नपनके बाद स्त्रीजनोंने उनकी आरती की थी। तदनन्तर उन्होंने ३५ अपने ही समान कल्याणगुण सुवर्णतन्तुओंसे निर्मित ( पक्षमें कल्याणकारी गुणोंसे सहित ) वस्त्रको धारण किया, अपने ही समान सरस-पारेसे सहित (पक्षमें स्नेहसे सहित ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy