SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ २५४ पुरुदेवचम्यूप्रबन्धे [७४शैवलपटलपरिवृतं पंफुल्यमानपयोजं प्रावृषेण्यपयोवाहव्यूहविराजितं राकासुधाकरं च तुलयन्त्यौ, मालाजालकलितेन कबरीभरेण गङ्गातरङ्गसंगतं कालिन्दोप्रवाहं स्मारयन्त्यो ब्राह्मोसुन्दर्यो सप्रश्रयं समीपमुपाश्रित्य जगन्नाथं नमश्चक्रतुः। $४ ) उत्थाप्य वेगात्प्रणते सुते ते स्वाङ्क समारोप्य च कौतुकेन । स्पृष्ट्वा कराभ्यां मुहुरुत्सुकोऽयं लोकेश्वरो मूर्धनि जिघ्रति स्म ॥२॥ ५) तदनु तयोविनयशीलादिकं विलोक्य जगद्गुरुर्विद्यास्वोकारणकालोऽयमिति मत्वा ब्राह्मोसुन्दरोभ्यां सिद्धमातृकोपदेशपुरःसरं गणितं स्वायंभुवाभिधानानि पदविद्याछन्दोविचित्यलंकारशास्त्रापि च, अर्थशास्त्रभरतशास्त्रे भरताय, वृषभसेनाय गान्धर्वं, अनन्तविजयाय चित्रकलाशास्त्रं गण्डाभ्यां सकलंकस्य सलाञ्छनस्य सुधाकरस्य चन्द्रस्य लक्ष्मी शोभा हृपयन्त्यो लज्जयन्त्यो, चिकुरनिकरेण १० केशकलापेन रुचिरं मनोहरं तेन वदनेन मुखेन शैवलपटलपरिवृतं जलनीलिनिकुरम्बव्याप्तं पंफुल्यमानपयोजम् अतिविकसितकमलं, प्रावृषेण्यानां वर्षाकालभवानां पयोवाहानां मेघानां व्यूहेन समूहेन शोभितं राकासुधाकरं च पूर्णिमाचन्द्रं च तुलयन्त्यो उपमितं कुर्वन्त्यौ, मालाजालकलितेन स्रक्समूहसहितेन कबरीभरेण केश कलापेन गङ्गातरङ्ग संगतं भागीरथीभङ्गसहितं कालिन्दीप्रवाहं यमुनापूरं स्मारयन्त्यो स्मृतं कारयन्त्यो ब्राह्मीसुन्दयौँ तन्नामकन्ये सप्रश्रयं सविनयं समीपं पाश्वम् उपाश्रित्य गत्वा जगन्नाथं भगवन्तं नमश्चक्रतुः प्रणेमतुः । १५ रूपकोत्प्रेक्षा श्लेषोपमाविरोधाभासाः । ४) उत्थाप्येति-उत्सुक उत्कण्ठित: अयं लोकेश्वरो जगत्पतिः वृषभजिनेन्द्रः प्रणते नम्रोभूते सुते पुथ्यौ वेगाद् रमसात् उत्थाप्य कौतुकेन स्वाक् स्वोत्संग समारोप्य च समधिष्ठाप्य च कराभ्यां पाणिभ्यां स्पृष्ट्वा मुहुरनेकवारान् मूर्धनि शिरसि जिघ्रति स्म नासाविषयीचकार । इन्द्रवज्रा ।।२।। ६५ ) तदन्विति-तदनु तदन्तरं तयोः पुयोः विनयशीलादिकं नम्रतासत्स्वभावादिकं विलोक्य दृष्ट्वा जगद्गुरुजिनेन्द्र: अयमेषः विद्यानां स्वीकारणस्य काल: समय इति मत्वा ज्ञात्वा ब्राह्मो२० सुन्दरीभ्यां तन्नामपुत्रीभ्यां सिद्धमातृकाया वर्णमालाया उपदेशः पुरःसरोऽग्रेसरो यस्य तथाभूतं गणितमङ्कशास्त्र, स्वायंभुवम् अभिधानं नाम येषां तानि पदविद्या च छन्दोविचितिश्च अलंकारशास्त्राणि चेति पदविद्याछन्दोविचित्यलंकारशास्त्राणि व्याकरणच्छन्दःसमूहालंकारशास्त्राणि च, भरताय तन्नामपुत्राय अर्थशास्त्रभरतशास्त्रे अर्थशास्त्रनाट्यशास्त्रे, वृषभसेनाय तन्नामपुत्राय गान्धर्व संगीतशास्त्रम्, अनन्त विजयाय तन्नामपुत्रःय पर्वतरूप नहीं था (पक्षमें अत्यन्त लाल होकर अधर इस नामको धारण करता था) वे कामदेवके विजयी बाणोंके समान नेत्रोंको आगे चला रही थीं, चंचल केशोंके प्रतिबिम्बसे सहित कपोलोंके द्वारा वे लांछनसहित चन्द्रमाको शोभाको लज्जित कर रही थीं। केशोंके समूहसे सुन्दर मुखके द्वारा वे सेवालके समूहसे घिरे विकसित कमलकी अथवा वर्षाकाल सम्बन्ध। मेघसमूहसे सुशोभित पूर्णिमाके चन्द्रकी तुलना कर रही थीं, और मालाओंके समूहसे युक्त केशपाशके द्वारा गंगाकी लहरोंसे युक्त यमुनाके ३० प्रवाहका स्मरण करा रही थीं। इस प्रकार उन ब्राह्मो और सुन्दरी कन्याओंने विनय सहित समीप जाकर भगवानको नमस्कार किया।$४) उत्थाप्येति-उत्सुकतासे युक्त भगवान्ने नम्रीभूत उन पुत्रियों को बड़े वेगसे उठाकर कुतूहलवश अपनी गोद में बैठा लिया और हाथोंसे बार-बार स्पर्श कर उनका मस्तक सुंधा ॥२॥ ५) तदन्विति -तदनन्तर उन पुत्रियोंके विनय तथा शील आदिको देखकर जगद्गुरु - भगवान् वृषभदेवने विचार किया ३५ कि यह इनका विद्या स्वीकार करानेका काल है। ऐसा निश्चय कर उन्होंने ब्राह्मी और सुन्दरीके लिए वर्णमालाके उपदेश के साथ-साथ गणित तथा 'म्बायंभुव' इस नामको धारण करनेवाले व्याकरण, छन्दःसमूह और अलंकार शास्त्रका, भरतके लिए अर्थशास्त्र और Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy